________________
जीयववहार अन्निधानराजेन्डः।
जीयववहार अपरिका प्रत्याख्यानपरिझाया अग्रहणं, गृहीताया वा भङ्गः। धीरपुरिसपएणत्तो, पंचमतो आगमो वि दुपसत्यो । सूत्रे विनक्ति लोपः, आईत्वात् । तथा कानाऽऽदिषु प्रतिक्रामतो
पियधम्मऽवज्जनीरू-पुरिसज्जायाचिप्लो य ॥६७६॥ व्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकम्।किमुक्तं भवति?, यदि नमस्कारपौरुष्यादि दिवसप्रत्याख्यानं न गृह्णाति, गृहीत्वा वा
पष पञ्चमको जीतव्यवहारो धीरपुरुषप्रशप्तः तीर्थकरगणधरैः विराधयति,तथा स्वाध्यायं प्रस्थाप्य यदि कोलस्य न प्रतिकाम
प्ररूपित आगमः पञ्चविधा, व्यवहारसूत्राऽऽत्मकतया श्रुतझानति, न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग करोति । आदिश.
विदश्चतुर्दशपूर्विणः, तैः कालं प्रतात्य प्रशस्तः प्रशंसितः, तथा म्हात तु येषु स्थानेषु श्योपथिकया प्रतिक्रमितव्यं,तेषु चेत्तथा
प्रियधर्मभिरवधनीरुभिः पुरुषजातैः, अनुचीर्णः,तस्मात्सत्यतया न प्रतिकामति, तर्हि प्रायश्चित्तं निर्विकृतिकमिति । तथा (निब्बी
प्रत्येतव्यः,अर्थतः सूत्रतश्च यथाक्रम तीर्थकरगणधरैरजिाहततिय इत्यादि) आवासे' मावश्यके एकाऽऽदिकायोत्सर्गाकरणे,
स्वात् । तथाहि-"पंचविहे ववहारे पएणसे ।" इत्यस्य सूत्र.
स्यार्थस्तीर्थकराषितो,गणधरैश्च श्रमाय सूत्रीकृतः,अत पवो. सर्वाऽऽवश्यकाकरण च यथासंख्यं निर्विकृतिकपूर्वाlssचामाम्सकपणानि । इयमत्र भावना-अावश्यके यद्येकं कायोत्सर्ग
तमैः पुरुषजातैराचार्णः, ततः कथमत्र न प्रत्ययः १, इति । न करोति ततः प्रायश्चित्तं निर्विकृतिक, कायोत्सर्गध्याकरण
अधुना जीतव्यवहारनिदर्शनमाहपूर्वार्द्धम, प्रयाणामपि कायोत्सर्गकरणानामकरणे आचाम्लम,
सो जध कालाऽऽदीणं, अपडिकंतस्स णिविगइयं तु । सर्वस्यापि चाऽऽवश्यकत्याकरणेऽभक्तार्थमिति ॥११॥
मुहणंतफिर्मिय-पाणग-ऽसंवरणे एवमादीसु ॥६७७॥ जं जस्स व पच्छित्तं, आयरियपरंपराएँ अविरुषं। . स जीतब्यवहारो, यधेत्युदाहरणमात्रोपदर्शने, कालादिभ्यः, जोगा य बहुविगप्पा, एसो खलु जीयकप्पो उ ॥१२॥ आदिशब्दात स्वाध्यायाsदिपरिग्रहः । अप्रतिक्रान्तस्य । गायत्प्रायश्चितं यस्याऽऽचार्यस्य गच्छे आचार्य परम्परागतत्वेना
थायां षष्ठी पञ्चम्ययें। मुखानन्तिके मुखपोत्तिकायां,स्फिटितायां, विरुवं,न पूर्वपुरुषमर्यादाऽतिक्रमेण विरोधभाक् । यथाऽन्येषामा
मुखपोत्तिकामन्तरेण इत्यर्थः। तथा पानकस्यासंवरणे पानाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे, कृतस्य वा
ऽऽहारप्रत्यास्यानकरणे निर्विकृतिकं प्रायश्चित्तम् । भने प्रायश्चित्तमाचाम्लम्, तथाऽऽवश्यकगतैककायोत्सर्गकरणे
एगिदिऽतवजे, घट्टणतावेऽएगाढऽऽगादे य । पूर्वा, कायोत्संगद्वयाकरणे एकाशनकमित्यादि । तथा ये योगा णिवीतिगमादीयं, जा आयामंत उद्दवणे ॥७॥ उपधानानि बहुविकल्पा गच्छदेन बहुतेदाः, प्राचार्यपरम्प- एकेन्षियस्यानन्तकायिकबर्जस्य, पृथिव्यप्तेजोवायुप्रत्येकव-. राऽगतत्वेन वाविरुकाः, यथा नागिलकुलवंशवर्तिनां साधू. नस्पतीनामित्यर्थः। घट्टने अनागाढे,तापने आगाढेच,निर्विकृतिनामाचारादारभ्य यावदनुत्तरोपपातिकदशाः, तावन्नास्ति श्रा- काऽऽदिकं, यावदाचाम्समपजावणे जीविताद् व्यपरोपणे । चाम्ल,केवलं निर्विकृति केन ते पठन्ति,आचार्यानुझाताश्च विधि- श्यमत्र भावना-पृथिवीकायिकाप्कायिकतेजस्कायिकवायुवनना कायोत्सर्ग कृत्वा विकृतीः परितुञ्जतेतथा कल्पव्यवदा-1 स्पतीनां घट्टने निर्विकृतिकम, अनागाढपरितापने पुरिमार्द्धम्, रयोर, चन्द्रप्राप्तिसूर्यप्रज्ञप्त्योश्च केचिदागादं योगं प्रतिपन्नाः, आगाढपरितापने एकाशनम,अपलावणे प्राचामाम्लमिति । अपरे त्वनागाढमिति । (एसो खमु जीयकप्पो उ इति) एष स- विगलिंदियघट्टणता-वऽणगाढऽऽगाढे तहेव उद्दवणे। वोऽपि खलु गच्चभेदेन प्रायश्चित्तभेदो,योगभेदश्चाऽऽचार्यपर
पुरिमलातिकमणं, नेयव्वं जाव खवणं तु ॥६ ॥ म्परागतो जीतव्यवहारो वेदितव्यः । व्य०१ उ०१ द्वार। - अथ कोऽसौ जीतव्यवहारं प्रयुजीतेत्यत पाह
पंचिंदियघट्टणता-वऽणगाढऽऽगाढे तहेव नदवणे । जो आगमे य सुत्ते, य सुस्मतो आण-धारणाए य ।
एक्कासण आयाम, खवणं तह पंचकराणं ॥६८०॥
विकलेजियाणां घीजियप्रभृतीनां घट्टने,तापने अनागाढे,प्रा. सो ववहारं जीए-ण कुणइ वत्ताणुवत्तेण ॥६७३||
गाढे च,तथा अपद्रावणे,क्रमेण पूर्वार्धाऽऽदिक्रमेण ज्ञातव्य यावं. यभागमेन,सुत्रेण च,गाथायां सप्तमी प्राकृतत्वात तृतीयाऽथे। व कपणम । किमुक्तं भवति ?, घट्टन पूर्वार्कम, मनागाढपरितातथा प्राकया, धारणया च शून्यो रहितः, स जीतेन वृत्तानुवृ. पने प्राचामाम्लम, श्रागाढपरितापने निर्विकृतिकम, अपकावणे सेन । अस्य व्याख्यानं प्राग्वत् । व्यवहारं करोति ।
कपणमिति ॥६७६॥ तथा पश्चेन्द्रियाणां घट्टने एकाशनकम,अनावृत्तानुवृत्तत्वमेव भावयति
गाढपरितापने आचामाम्लम, आगाढपरितापने कपणमजक्ताअमुतो अमुतत्य कतो,जह अपुतस्स अमृतेण क्वहारो। थम, अपद्रावणे पञ्चकल्याण-निर्विकृतिकपूर्वार्द्वकाशनकाचाभमुतस्म वि य तध कतो,ममुतो अमुतेण ववहारो ।६७४॥
माम्लक्कपणरूपम् । तं चेवऽमजतो, ववहारविहिं पठंजति जहुत्तं ।
एमाईओ एसो, नातव्यो हो जीयववहारो। जीएण एस भणितो, ववहारो धोरपुरिसेहिं ॥६७॥
आयरियपरंपरए-ण आगतो जो व जस्स भवे ॥३०॥ अमुको व्यवहारोऽमुके कारणे समुत्पन्नेऽमुकस्य पुरुषस्यामु
एवमादिक एष जीतव्यवहारो भवति ज्ञातव्यः, यो वा यस्य केनाऽऽचार्येण यथा कृतः पतेन वृत्तत्वं भावितं; तथैवामुकस्य
आचार्य परम्परकेणागतः स तस्य जीतव्यवहारो ज्ञातव्यः । यारशे एव कारणेऽमुकेनाऽऽचार्यणामुको व्यवहारः कृतए नेना
बहुमो बहस्मुतेहिं, जो बत्तो न य निवारितो होति । नुवृत्तत्वमुपदर्शितं; नमेव वृत्तानुवृत्तं जीतमनुमजन् आश्रयन्
वत्तावत्तपमाणं, जीपण कयं हवति एयं ॥६८॥ यथोक्तं व्यवहारविधिं यत्प्रयुक्ते, एष जीतेन व्यवहारोधी- यो व्यवहारो बहुश्रुत शोऽनेकवारं वृत्तः प्रवर्तितो, न चारपुरुषैणितः।
'न्यबहुश्रुतैभवति विद्यते निवारितः एतेन वृत्तानुवृत्तं जी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org