________________
(१५१३) जीयधर अनिधानराजेन्द्रः ।
जीयववहार जीयधर-जीतधर-त्रि० । सुत्रधरे, आर्यगोत्रोत्पन्ने शामिव्यशि- । श्ह शिष्यः प्राह-विशेषणं हि व्यवच्छेदकं भवति, यथा ध्ये स्वनामस्याते प्राचार्य च । जी। “संमिल्लं अज्जजीयधरं।" | नीलोत्पलमित्यत्र नीलविशेषणं, उत्पल शब्दस्य रक्तोत्पभारात्सर्वदेयधर्मज्योऽर्वाग् यातमार्यम। जीतमिति सुत्रमुच्यते।
लाऽऽदिभिरपि सामानाधिकरण्य संत्रवत्ति तावच्चेजीतं,स्थितिः,कल्पो,मर्यादा, व्यवस्था इति हि पर्याया। मर्यादा
दाय, तत् किमत्राप्यन्येऽपि व्यवहाराः सन्ति, येन जीतकारणं च सूत्रमुच्यते। तथा 'धृ' धारणे । ध्रियते,धारयतीति व्यवहारगतमिति विशेष्यते ?। गुरुराह-सन्त्यन्येऽप्यागमधरः । "लिहाऽऽदित्यः"॥५॥१॥५०॥ इत्यच्प्रत्ययः । मार्यजी
श्रुताऽऽज्ञाधारणाव्यवहाराख्याश्चत्वारो व्यवहाराम, तद्तस्य धर पार्यजीतधरः,तमा अन्ये तु व्याचक्षते-शाएिकव्यस्यापि
व्यवच्छेदायह जीतपदम् । जीत० । येष्वपराधेषु पूर्वमहशिष्य आर्यगोत्रो जीतधरनामा सूरिरासीत् ,तं वन्दे इति । नं०।
यो बहुना तपःप्रकारेण शुद्धिं कृतवन्तः, तेवपराधेषु सांप्रतं जीयाक्खण-जीवलक्षण-न०। जीवस्याऽऽत्मनो,लक्कणं-अक्ष्यते ज्ञा
व्यक्षेत्रकामभावान् विचिन्त्य संहननाऽऽदीनां च हानि
मासाद्य तदुचितेन केनचित्तपाप्रकारेण यां गीतार्थाः शुकिं यते यदन्यव्यवच्छेदेनेति तल्लकणम्, मसाधारणं स्वरूपं,जीवनका
निर्दिशन्ति, तत् समयपरिजापया जीतमुच्यते । अथवा पत्र णमा जीवस्यासाधारणे स्वरूपे,कर्मातश्चानाऽऽदिक उपयोगः,
गच्छे सूत्रातिरिक्तं न्यूनं वा कारणतः प्रायश्चित्तं प्रवर्तितं अत एवोक्तमन्यत्र उपयोगसकणो जीवः" इति। कर्म०४ कर्म।
तद् जीतं, तस्य व्यवहारो जीतव्यवहारः। जीय-जीवितवत-त्रि० । प्राणिनि, “वप्प ! ताय ! जीयवं"
स चायम्जीवितवन् !, प्रश्न०१ श्राश्र द्वार।
" वत्त ऽणुवसपवत्तो, बहुसो प्रासेविओ महजपणं । जीयववहार-जीतव्यवहार-पुं०-1 व्यकेत्रकालभावपुरुषप्रति- एसो हु जीयकप्पो, पंचमओ होश नायवो ॥१॥" सेवाऽनुवृत्त्या संहननवृत्त्यादिपरिहाणिमवेक्ष्य यत्प्रायाईच- वृत्तं पात्रबन्धप्रन्थिदानाऽऽदिक एकदा पकेन वा जातः,ततोऽनु. सदानं, यो वा यत्र गच्छे सूत्रातिरिक्तकारणतः प्राय
वृत्तं पुरुषान्तरं यावत्,ततःप्रवृत्तं पुरुषप्रधाहेन अतर एष बहुश चित्तव्यवहारप्रवर्तितो बहुनिरन्यैश्चानुवर्तितं तज्जी
आसेवितो महाजनन । बहुश्रुतनिर्वहने भाष्यकृताऽप्युक्तम्तम् । स्था० ५ ग० २० ज०। जीतं श्रुतोक्तादपि हीन
"वत्तो नाम एक्कसि, माणुवत्तो जो पुणो वितियवारं । मधिकं वा परम्परयाऽऽचीण, तेन व्यवहारो जीतव्यवहारः।
तइयव्वारे पत्तो, सुपरिग्गहिश्रो महजणेणं ॥१॥ ध. २ अधि० । व्यवहारजेदे, "जीए य पंचमए । "जीतं
बहुसो बदुस्सुपार्ह, जो वत्तो न य निवारित्रो होइ । गीतार्थसंविग्नप्रवर्तित सुव्यवहारः । पञ्चा०१६ विवः।
वत्तऽणुवत्तपमाणं, जीपण कयं हवा एयं ॥६८२॥" तथा च
एष जीतकल्पः पञ्चमो व्यवहारो भवति सातव्यः । जीत।
प्रव० । व्य। कयपत्रयणप्पणामो, वुच्छं पच्छित्तदाणसंखेवं ।
___ व्यवहारकस्पे जीतव्यवहारं दर्शयतिजीयन्नवहारगयं, जीयस्स विसोहणं परमं ॥ १॥ । ददपुरमादिसु कल्ला-णयं तु विगलिदिएसुऽजत्तहो। प्रकर्षेण परसमयाद् यथावस्थितनुरिभेदप्रभेदैरुच्यन्ते जी-- परियावणे एतसिं, चउत्थमायंबिला हुंति ॥१०॥ बाजीचाऽऽदयः पदार्या अनेनास्मिन्निति वा प्रवचनम्-सामायि
दईरो मण्डूकः, तदादिषु तत्प्रभृतिषु. मकारोऽवाक्कणिका, काऽऽदिविन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम्, उपचारात् तत्रोप- प्राकृतत्वात् । तिर्यपञ्चन्छियेषु, जीविताद् व्यपरोपितेविति युक्तश्चतुर्विधः सोऽपि; कृतः प्रवचनस्य प्रणामो येन स शेषः। कल्याणकं स्विति । तुशब्दो विशेषणार्थः । स चैततिकृतप्रवचनप्रणामोऽहं वक्ष्ये प्रायश्चित्तदानसंक्वपम, पापं किन- शिनष्टि-पञ्चकल्याणप्रायश्चित्तं (विलिदिएसुभत्तठो इति) तीति पापच्छित् । अथवा-प्रायश्चित्तम्-जीवं,मनो,वातीचा- विकलान्यसंपूर्णानि इन्द्रियाणि येषां ते विकन्छिया:-एकद्विरमलमलिनितं शोधयतीति प्रायश्चित्तम् । आपत्वात् प्राकृतेन त्रिचतुरिन्द्रियाः,तत्र-“व्याख्यानतो विशेषप्रतिपत्तिः” इत्येक'पच्चित्तं'। उक्तं च-"पावं हिंदइ जम्हा, पायच्छित्तं ति भन्नए छिया अनन्तवनस्पतिकायिका अष्टव्याः। तेषु अभक्तार्थ एव-नतम्दा। पापण वा वि चित्तं, सोहेई तेण पच्चित्तं" ॥१॥ तस्य पवासः प्रायश्चित्तम् । (परियावणे पर्सि इत्यादि)पतेषां दर्दुरादानं तस्य संकेपः सङ्ग्रहस्तं,जीतव्यवहारकृतम्,जीतव्यवहारः- दीनां परितापनायां यथासंख्यं चतुर्थोऽऽचामाम्ले प्रायश्चित्ते नव"वत्सऽणुवत्तपवतो," इत्यग्रतनगाथयैव वक्ष्यमाणलक्षणः, तेन तः। श्यमत्र नावना- यदि दर्दुगऽऽदीन तिर्यपञ्चन्द्रियान् गाढंपकतमुपदिष्टं,जीतव्यवहारगतं वा जीतव्यवहारात् प्रविष्टम,जी- रितापयति,ततोऽभक्तार्थःप्रायश्चित्तम्। अथ विकलेन्षियान् अ. वस्य, "जीव प्राणधारणे" जीवति, जिजीव, जीविध्यती. नन्तवनस्पतिकायप्रभृतीन् गाढं परितापयति,तत प्राचामाम्लम्। त्युपयोगलकणत्वेन त्रिकालमवि जीवनाज्जीवः, तस्य, विशेषण उपलक्कणमेतत् तेनैतदपि जीतव्यवदारानुगतमवसेयम-यदि शोधनम् । विशेषश्चायम्-द्विजाऽऽदयोऽपि स्थूलबुरूयः कापि द१रप्रभृतीन तिर्यक्पश्चेन्जियान मनाक संघट्टयति,तत एकाशप्राणिवधादी सामान्येन प्रायश्चित्तं ददति,न पुनः संघट्टनपरि- नकम, अथाऽऽगाढं परितापयति,तत प्राचामाम्लम तथा अनतापनोपद्रवाऽऽदिनेदैः सर्वेषामेकेन्द्रियाऽऽदिवसपर्यन्तानां विष- न्तवनस्पतिकायिक चतुरिन्द्रियाणां संघट्टने पूर्वार्द्धम्,पतेषामेवायनेदेन प्रायश्चित्तं दातुं जानन्ति । न ह्ययमुपदेशस्तदीयशा- नागाढपरितापने एकाशनं,तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्परेवस्ति । इह पुनः प्रवचने सर्वमस्ति । अत एव यथोपलस- तीनां संघट्टने निर्विकृतिकम,अनागाढपरितापने पुरिमार्कम,श्राकारारिष्टकोदकाऽऽदिनिर्वस्त्रमलस्य शोधनं, तथाऽत्रापि क
गाढपरितापने एकाशनं, जीविताद् व्यपरोपणे प्राचामाम्लम् ॥ भमलमलिनस्य जीवस्य जीतव्यवहारोपदिष्ट विशोधनम:प
इत इदमपि जीतमेवेति दर्शयतिरम-प्रकृष्टम, अनन्यसदृशम, नान्यत्रैवविशिष्टः प्रायश्चित्तवि- अपरिष्मा कालासु, अपडिकंतस्स निविगइयं तु । धिरस्तीत्यर्थः।
निव्वीतिय पुरिमट्टो, अंबिल ग्ववणा य आवासे ॥११॥ ३७९
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org