________________
(१५१२) जीय अभिधानराजन्द्रः।
जीयकप्पिय जीय-जीत-न०। पाचरिते, "जीयमिणं आणाओ।" पञ्चा०१५ | गौणं नामान्तरं, तथा च पञ्चकल्पनाऽनुज्ञाकल्पस्थ विंशविव० स्थान जीता प्रा० मात्राचारे,कल्प.क्षण।"अप्प- तिनामधेयान्यधिकृत्य-"तित्थकरहिं कयमिणं, गणधारणिं तु गइया जीयमेयं ति"। जीतमेतत् कल्प एष इति कृत्वा। रा"कु- तेहि ससाणं । तत्तो परंपरेणं, आइस तेण जीयं तु ॥१॥" चिसि गम्भत्ताएऽचकते तं जीयमयंतीप्रपन्चुप्पएणमणागया- पं०भा० । जीतकल्प आचरितकल्पो जिनप्रतिबोधनलकणः ।
" जीतमेतत् प्राचार एष इत्यर्थः। कल्प०२ कण । सर्वानुची- स्था० १० ग०। जीतमाचरितं, तस्य कल्पो वर्णना प्ररूपणा, d, विशे। अथजीतमिति कोऽर्थ इत्यत प्राह -"बहुजणमाइथं
जातकल्पः । प्राचारवर्णने, तत्प्रतिपादके जिनभगणितमाश्र. पुण, जीय उचियं ति एगटुं।" बहुनिजनैर्गीतार्थेराचीर्ण बहुज
मणरचिते छेदश्रुतविशेष च । जीतः। नाऽऽचीर्णमिति वा,उचितामति वा एकार्थम् । किमुक्तं भवति?,
क्ष्य एस जीयकप्पो, समासमो मुविहियाणुकंपाए । बहुजनाऽऽचीर्ण नाम जीतमिति । व्य०१ उ०। प्रनूतानेकगीतायकृतायां मर्यादायाम, उपचारात्तत्प्रतिपादक प्रत्येच। जोतं
कहिओ देयमयं पुण, पत्ते सुपरिच्छियगुणम्मि ॥२७॥ नाम-प्रभूतानेकगीतार्थकता मर्यादा, तत्प्रतिपादको प्रन्योऽ.
ছযমুনা সন্ধাৰ্যাথাঘল হামলাৰামমিয়া प्युपचाराज्जीनम । व्य०१ उ०। मर्यादाकारणे सूत्रे च । जीत. चतसृन्निर्गाथानिराद्यस्य, चतसृभिद्धितीयस्य, तिभिस्तृतीयमिति मूत्रमुच्यते, जीतं स्थितिः, कल्पो मर्यादा, व्यवस्थेति हि
स्य, द्वाज्यां चतुर्थस्य, पञ्चभिः पञ्चमस्य,"उद्देसऽज्झयणेतुं, पर्यायाः । मर्यादाकारणं च सूत्रमुच्यते । नं०।
खंधंगसु कमसो पमायस्स।" इति गाथातःप्रारभ्य "झोसिञ्ज जीव-पुं० प्राणधारणे, प्राणिनि च । जी०। “जीयस्स विसो
सुबहुं पिहु।"इति गाथापर्यन्त कृत्याटपञ्चाशद्भिगाथाभि -
नाऽऽचारादिपञ्चकातिचारगोचरस्य षष्ठस्य तिसृभिः सप्तमहणं परमं ।"'जीव' प्राणधारणे, जीवति, जिजीव, जीविष्यती
स्य चतनिरष्टमस्य सप्तनिर्नवमस्य नवभिर्दशमस्य प्रायधित्युपयोगलकणत्वेन त्रिकासमपि जोधनाजीवस्तस्य विशेषेण
सस्य व्याख्यानेन एष सर्वसमुदायाऽऽत्मको जीतकल्पः जीतशोधवम् । जी०१ प्रति०।
माचरितं, तस्य कल्पो वर्णना प्ररूपणा, समासतः संकेपतः जीवित-ना"यावत्तावज्जीविताऽऽवर्तमानाचटप्रावारकदेव- सुविहितानुकम्पया, शोजनं विहितमनुष्ठानं येषां ते सु. कुलवमेवेवः"।।१।२७२ ॥ इति प्राकृतसूत्रेण सस्वरस्य व. विहितास्तेषामनुकम्पया कथितः प्ररूपितः, देयः पुनरय कारस्यान्तर्वर्तमानस्य सुग् वा । प्रा०१पाद । जीविते, "जीय- पात्रे सुपरीक्षितगुणे जात्यकाञ्चनवत्तापच्छेदनिकषसहे संधिकामत्थधम्महे ।" जीवश्च जीवितं जीतं वा । प्रश्न०१आश्र० | के गीतार्थे, न पुनरन्यस्मिन्, येन जीतकल्पदायकग्राहको द्वार । जीवितमित्र जीवितम् । श्रुते, मर्यादायां च । विशे। द्वावपि कर्मनिर्जरया शुद्ध्यतः सिद्धयतश्चेति । जीत० ।
तथा च जीतकल्पवृत्तौ तिलकाचार्यः-"इति नुतिकृत्यकृतः एएहि कारणेहि, जीयं ति कयं गणहरेहिं ॥१११३।।
भुत रहस्यकल्पस्य जीतकल्पस्य । विवरणलवं करिष्ये, स्व. (जीयं ति) जीवितं श्रुतं द्वादशाङ्गम् । अयमत्रानिप्रायः यथा जी. स्मृतिबीजप्रबोधाय ॥६॥" इह निशीथकल्पव्यवहाराऽऽदीनि षस्य जीवितमात्रं न कदाचिद् व्यवच्छिद्यते, तथा अन्यबाच्छ- भूयांसिदश्रुतानि,तेषु चातिविस्तरेण प्रायश्चित्तान्यनिधीयन्ते, तिनयाभिप्रायतः धुतमपि न कदाचिद् व्यवोच्चद्यते, ततो जी | प्रतिदिनं च कल्पं तदवगाहसामर्थ्य प्रतिमन्थं नानाऽतिचारानावितमिव जीवितं श्रुतमुच्यते, तणधरैः सुखग्रहणाऽऽदिकार- श्रित्य पुरुषाचौचित्ये न काऽपि क्वाप्युपपत्तिरुच्यते । ततः कि
न्यः कृतम् । अथवा-न सुखाऽऽदिकारणेभ्य एव. किं तर्हिी, कुत्रदानं दीयते?,कथमात्मनः परस्य वा गुधिर्भवति?,इति व्या. (जीयं ति) जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मों | मुह्यन्त्यन्तवासिनोऽतस्तेषां सुखेन प्रायश्चित्तविधिप्रतिपत्तये मर्यादैवेयं यदुत तन्नामकर्मोदयतस्ततस्वाजाव्यात् कर्तव्यमेव पूज्यश्रीजिनभागणिकमाश्रमणः समस्तच्छेदग्रन्थानामुपनितैः श्रुतविरचनम् । अथवा-(जीयं ति) जीवितमाचरितम् । कप. पत्कस्पं तदपेक्वयाऽत्यल्प जीतकल्पं कृतवान् । परं द्विधा विएवायं सर्वगणधराणां यत्तैः संदर्भणीयमेव श्रुतम् । विश० । नेयाः-योग्याः, अयोग्याश्च। तत्र योग्याः ये रत्संवेगतरङ्गिणीहोइ मुहं जीयं पिय, कायन्वमिदं जोऽवस्सं १११६।
तरकप्रकालितान्तरमलाः परिमलितबुद्धयः समस्तसिमान्त
महार्णवपारीणाः परिणतवयसः सापधीनप्रतिभाप्राग्भारसासव्वेहि गणहरोहिं, जीयं ति सुयं जओ न वोच्चिनं ।
रचेतसः सततमुत्सगांपवादगोचराऽऽत्तारचतुगहिचरप्रनजिगणहरमज्जाया वा, जीयं सत्राणुचिन्नं वा ॥१११७॥ ता। ये स्वेतद्विपरीतास्तिन्तिणिकाऽऽदयइच ते अयोग्याः। य(जीयं पियत्ति) जीवितं श्रुतम अथवा-जीवितं मर्यादा,यदि दुक्तम्-"तितिणिए चलचित्ते,गाणंगणिए य दुब्बमचरिते।भा. पा-जीतं सर्वानुचीर्णमाकोऽर्थः, इति । आह-"कायब्वं"इत्या- यरियपारिभासी,वामाचट्टे य पिसुणे य"॥१॥ ति। तिन्तिणिका दि। कर्तव्यमिदं, यतोऽवश्यं सर्वैर्गणधरैरित्युत्तरगाथायां सं
मुहर्मन्दमन्दस्वरनाषणशीसाः,गाणङ्गणिका ये पपमासादगबन्धः। ततो जीवितं द्वादशाङ्गश्रुतं, मर्यादा,सर्वगणधराऽऽचीणे णाद गणं संक्रामन्ति, एतेषामयं न दातव्यः । यतः-"श्रामे घर बेदमिति कृत्वा कृतं प्रथितं गणधरैरिति, तदेव 'जीर्य' इति | निहत्तं, जहा जलं तं घर्म विणासे । श्य सिद्धतरहस्सं, अ. शब्दार्थत्रयं भवतीति ताँखीनप्यान् तस्य दर्शयति-"ली-| प्पाहारं विणासेड ॥१॥" अतो योग्यानामेव दातव्यः। जीता। यं ति सुयं " इत्यादि । विशे० प्रा०म०।।
जीयकप्पिय-जीतकल्पिक-पुं० । जीतेनावश्यंभावेन कल्प प्रानायकाप-जातकस्प-पु. । जीतनावश्यं जावन कल्प आचारो चारा जीतकल्पः, सोऽस्ति यस्य स जीतकल्पिकः । कल्प०५ जीतकल्पः। कल्प०५कण। पूर्वपुरुषाचरितल कण प्राचार.पा. क्षण | जीतकल्प प्राचरितकल्पो जिनप्रतिबोधनलकणो विद्यते चिव। तदात्मके काभेदे, पं०भा० । सचानकाकल्पस्य यस्य स जीतकक्ष्पिकः । जीतकल्पवति, स्था०१० ग०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org