________________
जिय
जीमूय
शाऽऽदौ परावर्तनं कुर्वतः परे या क्वचित्पृष्टस्य सः यव | जिगलोह जितसोज १० विफलीकृतलो, बी० यत् - - । । शीघ्रमानणति तज्जितम् । अनु । विशे० | ग० | "जियं नाम- जियवं- जितवत्- त्रि० । प्राप्तजये, प्रश्न० १ आध० द्वार । जत्य पुषिो तत्थ भागिति जगाइ " पं० चू० । जियसत्तु - जितशत्रु - पुं० | पराजितशत्रौ, जितसच पररायजियंतय - जीवत्-न० | दरितवनस्पतिकायदे, प्रा० १ पद । सीहा ।" प्रश्न० ४ संब० द्वार । श्रजितजिनस्य पितरि प्र०१२ जियंती - जीवन्ती - स्त्री । वल्लीनेदे, प्रज्ञा० १ पद । द्वार । आव० स० । “विजया जियस चुपुत्तस्स ।" ति० । वाणि ज्यप्रामवास्तव्ये नृपे, "तत्थ वाणियग्गमे जियससू राया।" नियकरण जितकरण पुं० [करण, "जियकरणी उपा० १ ० चम्पानगरीवास्तव्ये नृपे, "चंपा नाम नयी होत्या, एगस्थे ।" जितकरणो विनीत इति द्वावप्येकार्थी तात्पर्येविपुष्ठभद्दे चेहर, जियसत्तू राया ।" उपा० १ भ० छत्रानगरीवाश्रान्त्या; शब्दार्थस्तु परस्परं भिना, जितकरणो नाम-करणदक स्तव्ये नृपे आ० म० प्र० । वसन्तपुररुथे नृपे, "बसंतपुरे नयरे उच्यते, विनीत इति विनयकरणशीलः । व्य० ३ ० । जियसत्तू राया । " आ० म० द्वि० बीतशोकानगरी वास्तव्ये जियकसाय - जितकषाय- त्रि० । निगृहीतक्रोधाऽऽदिभावे, नृपे श्रा०० | "बीयसोपा नगरी, जियसचू नाम राया।" भा० पञ्चा० १७ विष" तिखोगपुजे जिणे जयकार" ज चू० २ श्र० । प्रा०म० । उज्जयिनीनगरी वास्तव्ये नृपे, उत० २ तकषायान् निराकृतक्रोधाऽऽदिभावान् । पञ्चा० १० वि० । अ० । सर्वतोभऽनगरस्थे नृपे, " सम्वभोजद्दे जयरे जियस जियकोह - जितक्रोध - त्रि० । अभिभूतकोपे, द्वा० १२ द्वा० । णामं राया होत्था । " बिपा०१ ०५ ० मथुरानगरीवास्तव्यं स्वनामयते नृपे मिथिलानगरी वास्त त्रिफलीकृतोदितकांधे, औ०। "जितेन्द्रिया जितक्रोधाः, दुर्गास्वनामख्याते नृपे, जं० १ बक्ष० । मिथिलायां नगर्यो जितशत्रुरायतितरन्ति ते । द्वा० १२ द्वा० । नाम राजा । सु० प्र०१ पाहु० । मल्लिजिनेन सह प्रवजिते पाच सदेशस्ये काम्पियनगरनायके राजनि खा० "जिस पञ्चालराया " जितशत्रुर्नाम पाश्चासजनपदाजः का स्पिल्यनगरनायकः । स्था० ६ ठा० । का० । भविष्यति स्वनाप्रख्याते दत्तस्य राइः सुते च । ती० । दो म राया वारिवासाओ पद जिवेश्महि काही लोग सूर्मिकाही ति इसस्स पुछो जिवस तस्स विय मेघघोसो कक्की अनंतरं महानितीदं न षट्टिस्लर | " ती० २० कल्प । जिसेण जितसेन पुं० । श्रावस्तीवास्तव्ये स्वनामस्याले प्राचार्य ४० सुमतिजिनसमकाि
66
,
asaर्तिनि, ति० । कौशाम्बी वास्तव्ये स्वनामख्याते नृपे, आ० क० । कौशाम्बीत्यस्ति पुस्तत्र, जितसेनो महापतिः । " आ० क० । भरतवर्षस्थे मतीनायामुत्सर्पिण्यां स्वनामस्या कुकरे, स० जिप्सेलेस- जितशैलेश-पुं० । मेरोरपि निष्प्रकम्पत
( १५११) श्रभिधान राजेन्द्रः ।
जियक्ख - जिताक्ष- - त्रि० । जितेन्द्रिये, " विषयकुलसो जियगम्भीरो ।” दर्श० ५ तव । पञ्चा० ।
1
जियणिह - जितनिद्र- त्रि० । जिता निद्रा आलस्यं येन स जितनिषः स्वानस्ये, जं० ३ ० मौ० पनि ०१ अधि० । स हि रात्रौ सूत्रमर्थे वा परिभावयन् न निष्या वाध्यते । प्रव० ६४ द्वार । श्रप्रमते, आचा० १ ० १ अ० उ० । जियणिहिंदिय जितनिधिय-त्रि जिसने बान निषा इन्द्रियाणि येस्ले जितनिन्द्रियाः वशीकृत निद्वेन्द्रिये, बृ० १४० ।
-
जियपरिसा - जित परिषत् - त्रि० महत्यामपि परिषदि क्षोभमनुपयाते, प्रब० ६४ द्वार ग० । आाचा० । स० । नियपरीसम जितपरिभ्रमत्रि० परिभ्रमरहिते,
०१
कण ।
जियपरीसह - जितपरिषद् - त्रि० । जिताः पराजिताः परिषदाः शीतोष्णरूपा येन स जितपरिषहः । ग० ३ अधि० । श्र० । शी. तपारस्य जं०३० जियप्पा - मिताssस्मन् पुं० सूत्र० । तथा चोक्तम्
"कोहं माणं च मायं च, लोभं पंचिदियाणि य । दुज्जयं चैव अप्पाणं, सत्यमध्ये जिए जियं ॥ १ ॥ जो सहर सहस्वार्ण संग्रामे दुखाये जिने । एक्कं जिज्ज अप्पाणं, एसे स परमो जम्रो " ॥ २ ॥ सूत्र० १० २ म० ।
जियजय जितभय मि०
Jain Education International
जियमाल - जितमान - त्रि० । विफलीकृतमाने, औ० । जियरागदोस - जितरागद्वेष- त्रि० । रागद्वेषरहिते, "जिणो जिरागदो सदि ।” जितरागद्वे बैर्विगतासत्यवाद कारणैः । पञ्चा० ६ fo।
०१
श्र० ।
66
जियारि - जितारि - पुं० । संभवजिनस्य पितरि अाब० १ अ० । प्रब० स० ।" सेनाए जियारितणयस्स ।" ति० । उज्जयिनीनगरवास्तव्ये स्वनामयते नृपे "पिग्यस्तिः सर्वपुरामुज्जयिनी श्रिया । तस्यां वश्यान्तरङ्गारि-र्जितारिः पृथिवीपतिः ॥ १ ॥ " भ० क० जिह-यथा-श्रव्य०। साहश्ये, येनप्रकारेणेत्यर्थे च । "कथंयथातथां चादेरेमेमेदेधा डितः ॥ ८ । ४ । ४०१ ॥ प्रा० ४ पाद । जंजीर बी०जरायती दो जरायां दुर्गावपि। जी रेफान्तस्तदर्थः । स्त्री० । पका० ।
|
जी मृग - जीमूत- पुं० । ज्या- क्विप् जीः । तथा जरया मूतो बकः ।
"
'मु' बन्धने क्तः । जयति नभः, जीयते वायुना वा जि-त-मुट् दीर्घश्व वा । मेघे, वाच० प्रा० रा० । जं० । स्था० । जी० । मेघविशेषेच" जी महामेदे एवं वाणं सवाई भावेश । स्था० ४ ठा० ४ उ० । मुस्तके, पर्वते, घृतकरे, देवताबुके, इन्द्रे, कोशातकी लतायाम, वाच० ।
66
For Private & Personal Use Only
www.jainelibrary.org