________________
जिभिदिय अभिधानराजन्तः।
जिय जिग्निदिय-जिह्वन्धिय-न० । रसनेन्द्रिये, प्रश्न. १ आश्र.
जाव न सतिं च मतिं च तत्य कुजा, पुणरवि जिजिदिएण द्वार । जिद्धेन्द्रियं च दुःसाय जवति ।
सातियरसानि अमापावकाई,किं ते ?, अरसविरससी- यथा दुःखाय नवति तथोदाहरणम्- .
ययुक्खाणजपपाणभोयणाई दोसावावमकुहियपूइय"भूप्रतिष्ठपुरे राजा, सोदासो मांसलोनुपः।
अमामाविण बदभिगंधियाई तित्तकायकसाप्रमारिॉषिताऽन्येा-मर्मासं पर्युषितं पुनः ॥१॥ मार्जारो जगृहेऽन्यत्तु, न सूनास्वप्यभूत्तदा ।
यअंबिलरसलिंदनीरसाई अमेसु य एवमाइएमु रसेसु राको भीतेन सूदेन, शिशुापाद्य संस्कृतः॥२॥
अमणुमपावएम.न तेसु समणेण रुसियब्वं० जाव चरेज्ज नुमानः पृष्टवान् राजा, मांसं स्वादिष्ठमद्य किम् ।
धम्म ।। प्रश्न५ सम्बद्वार ।। (टीकाऽस्य 'रसगिक' शब्द) तेनाऽऽण्यातेऽभयं दत्वा, हस्बैक पचेः सदा ॥३॥
जिब्जिया-जिबिका-सी। जिला-कन, टाप् । कृतिमाजलातच ज्ञातं जनैः सर्वैः, ततो राकस इत्यसौ। पाययित्वा महामद्य-मटव्यां कर्दितो नृपः॥४॥
याम्,सका शीतोदाया महानद्याः प्रपातमधिकृत्य-"वरामयासत्राप्येकाकिनं व्यापा-यााति सच मानुषम् ।
पजिव्हियाए"। वज्रमय्या जिसकया प्रणालस्थमकरमुखसार्थस्तत्रावनाऽगच्छत् ,शातः सुप्तेन तेन न॥५॥
जिहिकया। स०। "रोहियंसा णामं महाणई जो पपडा, श्रावश्यकं प्रकुवोणाः, दृष्टाश्च मुनयः स्थिताः।
पत्थ णं महं पगा जिव्हिया पएणत्ता।" जं० ४ वक० । शक्रांत्याक्रमितुं तान्न, ततश्चिन्तां प्रपन्नवान् ॥ ६॥ जिम-नुज-धा०। भक्कणे, आत्म। पालने, पर०सक०रुधादि० प्राचार्य : कथितो धर्मः, प्रबुद्धः प्रावजत् ततः।
अनिट् । “ भुजो मुंजजिमजमकम्माएहसमाणचमढचहाः" । प्राचार्या ज्ञानिनोऽभूवन, अभ्युद्दः स तैस्ततः॥७॥ ८।४।११० । ति प्राकृतसूत्रेण जुजेर्जिमाऽऽदेशः। "जिमइ-जे भाषिणः कति तारकाः, तसझाऽतिदुःखदा ।
म" प्रा०४ पाद । नुते अन्नम्, अनौक्षीत, भूमि नुनाक्ति पास. अतव्याली प्रयत्नेन,दुर्जया मोहनीयवत् ॥ ७॥"श्रा०का यति । वाच०। 'जिमइ-जिम्म'। प्रा०४ पाद । प्रा०म० प्रा००।
जिम-धा० । भक्कणे, जेमति, अजमात । वाचः। जिभिदियनिग्गह-जिहेन्द्रियनिग्रह-पुं०।६ता जिह्वेन्डियस्य |
निमिय-जिमित-त्रि० । कृतभोजन, विपा० ३ ० । “जिमिए निग्रहे , जिद्धेन्द्रियस्य स्वविषयाभिमुखमनुधावतो नियमने,
| जुत्तुत्तरागए"। जिमितो नुक्तवान् । भ०३ श०१०। । उत्त०।
जिम्म-जिन-त्रि० । हा-मन्-द्वित्वादिल नि० । " पदमइमजिभिदियनिग्गहणं ते! जीवे किं जाण्या? जिभिदि
मस्ममाम" ||७२।७४ ॥ इत्यादिसूत्रेण म्हः क्वचिन्न यनिग्गडेणं मणप्पामणुस्मेसु रसेसु रागहोसनिग्गरं जाणय
जवति । प्रा०२ पाद । कुटिले, मन्दे, तगरवृके च । वाचा इ, तप्पच्चइयं कम्मं न बंधेड, पुव्यवकं च निजरे ॥६५॥ "अजिम्मकंतणयणा" अजिह्म अमन्दे नानावतया निर्विकाहे भदन्त ! जिन्डियनिग्रहेण जीवः किं जनयति ? गुरुराह
रचपले कान्ते नयने यासा तास्तथा । जं० २ वक्क० । स०। हे शिष्य! जिह्वेन्द्रियनिग्रहेण जीवा मनोकामनोकेषु रसेषु राग
कौटिल्ये, न0 । तदात्मके मायाकषायान्तर्गते मोहनीयकर्मवेषनिग्रहं जनयति, नत्प्रत्ययिक रागद्वेषनिमितकं कर्म न | न च । स०७४ समः। बनाति, पूर्वबद्धं रागद्वषोपार्जितं कर्म निर्जरयति-क्षयति । जिम्मजद-जिह्मजम-त्रि०मायारहिते, "जिम्मजडा ति वि. ॥६५॥ उत्त० २६ प्र०
सभे।" जिह्मजडानि जिह्मन मायया रहितानि । व्य०३ उ०। जिजिदियपमिसंलीया-जिहन्जियप्रतिसंझीनता-स्त्री०म- जिम्मय-जिह्मक-पुं० । मेघभेदे, स्था० ५ ०। " जिम्हेनोकामनोवाहारेषु रागद्वेषपरिहाराऽऽत्मक श्राजीविकानां णं महामहे बहुवासेहिं एग वासं भावेर वा, ण वा भावेह।" तपाभेदे. स्था०४ वा. २ उ०।
जिह्मस्तु बहुभिर्धर्षणैरकमेव वर्षमन्दं यावद् भुवं जावयति, जिजिदियबल-जिहन्धियबल-न । बलभेदे, स्था०१०म०। नैव वा जावयति, रूक्षत्वात्तजलस्येति । स्था०४ ठा० ४००। जिनिदिय{म-जिहन्छियमएम-पुंग मुण्डनेदे, स्या०१०००। जिम्न-जिह्म-त्रि। जिम्म' शब्दार्थे, प्रा०५ पाद । जिजिदियसंवर-जिहन्द्रियसंवर-पुंगरसनेन्द्रियसंवरणे,स्था जिम्भजढ-जिह्मजड-त्रि०। 'जिम्मजढ' शब्दार्थे, व्य० ३उ०। तथैवम्
जिम्जय-जिह्मक-पुं० । 'जिम्नय' शब्दार्थ, स्था०५०। चनत्थं जिभिदिएण सातियरसाणि न मणुम्भदकाई,
जिम्ह-जिह्म-त्रि० । जिम्म' शब्दार्थे, प्रा०५ पाद । किं ते ,प्रोग्गाहिमविविहपाणलोयणगुलकयखंम्कयतेल्लघ
जिम्हजद-जिह्मजड-त्रि० । 'जिम्मजद' शब्दार्थे, व्य० ३ उ० । यकयभकावेसु बहुविहेसु लवणरससंजुत्तेसु महुमंसबहुप्पका. रमजियनिहाणगदालियंबसे हंबरूदहिमरयमज्जवरवा--
जिम्हय-जिह्मक-पुं० । 'जिम्मय' शब्दार्थे, स्था८४ ठा०४००।
जिय-जित-न । जि-भाव क्तः । जये, कर्मणि क्तः । अभिनूते, काहीसीहुकापिसायणसायऽटारसबहुप्पगारेसु नोयणेसु य
सूत्र०१ श्रु०१ अ०४ उ० । पराजिते, ग०२ अधि० । जयलम्धे, मणएणवएणगंधरसफासबहुदवसंजिएमु अलसु य एव- वशीकत, बायत्तीकृते च। त्रि० । वाच । वृ० । सूत्रात्ता
पसु रसेमु मारामजदएमु, न तेमु समयेणं सज्जिय० । परावर्तनकाले, प्रश्नोत्तरकाले, शीघ्रमागति, अनु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org