________________
( १५०६ )
अनिधानराजेन्द्रः |
जिगण
या दावद वरुक्खा जुषा 1 " जीर्णा इव जीर्णाः । ज्ञा० १ ० १० म० । प्राकृते क्वचिस्त्रं न भवति । " जिसे भोयणमओ।" प्रा० १ पाद । प्रा० चू० जरायुक्ते, जीरके, पुं०। शैलजे, न० । स्थूलजीरके, स्त्री० । वाच० । परिणतवयसि बृ० १ ३० ।
। वृद्धायामपरिणीतायां
जिए कुमरी - जीर्णकुमारी - स्त्री० सियास "जा कुमरी "जी जीरा, जरा वृत्यर्थ से जीत्यापरिणीतत्वाय जीर्णकुमारी झा० २ ० १ वर्ग १० । नि० ।
1
जिए गुल - जीर्णगुरु-पुं० । निस्सारगुमे, जीर्णगुडस्य पि. एमी भवनलकणो बन्ध इति । प्र० ८ ० ६४० । अनु० । जिए - जीर्ण-२० निस्वारते अनु जिस-मीतएडुल पुं० विस्वारस्य पिरामी
-
भवनलक्षणो बन्धः । भ० श० १४० । अनु० । जिएखतया जीर्णव- श्री० [सके, भुजंगमे तु तयं जहा जहे, त्रिमुरुवती से दुहसेज्ज माहणे । " यथा सर्पः कचुकं त्यक्त्वा निर्मलो भवत्येवं मुनिरपि दुःखशय्या तो नरकाऽऽदिभवाद्विमुच्यत इति । आचा० २ श्रु० ४ चू० । जिएणडुआ जीर्णदुर्ग १० राचस्य तेजपाल त्रिनाकारिता गिरिमानलस्ये उपनगढापरनाम के डी० "वादपणे व पोरवालकुलमंडणासरायकुमरदेवतणया सुरारीरं धरापापानामविखा दो भावरा मंतिपरा हुत्या सत्य तेजपाता गिरिनारतले निमंकि तेजपालपुरंधियं जस्स उ पुग्वदिसार उग्गसेणगढं नाम डुमां जुगाश्नाहृप्पमुह जिण मंदिररहितं विजयः तस्स य तिरिए नाम पसि जागति वा गारगति ति या गढस्स बादि दाहाल रिवारवाडयाविति उत्तरविसार विसालनसालासोहियो दसडुभारमंडवो, गिरिदुवारे य पंचमो हरी दामोधरो सुवएणरेहानईपारे वढ्छ ।” ती० ४ कल्प | जिराभीराखी निःसारसुरायाम् सुरा
-
स्थानीभवनल को बन्धः । न ८ श० १ ० । अनु० ।
जिष्ठसेडि [ ण् ]-जीर्णश्रेष्ठिन् पुं० । श्रेष्ठिपदाच्च्युते श्रेष्ठिनि
६० र० ।
" पुरी समस्ति वैशाली, शालीनजनशालिनी । समीरमाो, जिन्दताः सुधीः ॥ १ ॥ सदा -सेनेक कयुतः श्रेष्ठिपदाज्जीर्ण श्रेष्ठत्वेन स विश्रुतः " ॥ २ ॥ घ० र० । “ वाणारसीए रुद्दस्रेणो जुएणसेठी । " आव० ४
अ० । कल्प० ।
निष्ठानिस जीणां भी क्षियनिमित्तम् ।
“ जिला जिसे य भोयणे बहुलो । ” आ० म०प्र० । ० क० । जिष्ठासा - जिज्ञासा - स्त्री० । बुभुत्लायाम्, पञ्चा० ४ विव० । जिए एज्जाए - जीर्णोद्यान न० । राजगृहनगरस्योत्तरपश्चिम• दिशि स्थिते स्वनामख्याते उद्याने, ज्ञा० १ ० १ ० । जिए एद्धार - जीर्णोधार - पुं० । जीर्णस्य भग्नमन्दिरादेरुकारो
३७८
Jain Education International
जिन्भामय सोक्ख
यत्र । संस्कारनेदे, वाच० । घ० । "नवीनजिनदस्य विधाने प्रवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥ १ ॥ जीर्णे समुद्धृते याव - सावत्पुण्यं न नूतने । उपदों स्वचेत्यस्यातिरपि ॥ २ ॥
तथा
राया अमच सिठी, कोबीप वि देखणं काळं । जिसे या विकारवर ३ जिग्भवणाई जे उ- - इति प्रसीद सडिश्रपरिश्राएं । ते उद्धरंति अप्पं, भीमाओ जवसमुद्दाओ ॥ ४ ॥ " जीर्णायकारकारणपूर्वकमेव च नाययेत्यकारणमुचितमः तत एव संप्रतिनृपतिना एकोननवतिसहस्रा जाणकाराः रितु सखाये एवं कुमारपा वयस्तुपायाद्यैरपि नभ्यचैत्येभ्यो जीर्णोद्वारा एव बहवो य धाप्यन्तेति । ध० २ अधि० । जिष्ठोन्जवा स्त्री० । देशी खूबयाम, दे० ना० ३ वर्ग ।
जित्तिअ - यावत्- त्रि० । यत्परिमाणे " यत्तदेतदो ऽतोरिति
एतल्लुकू च " ॥ ८ । २ । १५६ ।। पद्भ्यः परस्य डावाऽऽदे रताः परिमाणार्थस्य 'इति' इत्यादेशो भवति, एतदो लुक् च । यावत्, 'जित्तिमं । प्रा० २ पाद ।
निध-यथा येन प्रकारेत्यर्थे च यथातथां धांधा कि ५०१ ॥ इति प्राकृतव था इत्यस्य 'इध' 'इह' इत्यादेशौ भवतः । प्रा० ४ पाद । जिन्भगार-जिहाकार - पुं०] जिह्वा कारके शिल्पि भेदे, प्रशा०१ पद । जिम्नानिहाय विनि० " भी बा" ||८२ ५७ ॥ इति प्राकृतसूत्रेण वा भः । प्रा०२ पाद। "ईर्जिहासित्रिशद्वशती त्या " ॥८१॥ ६२॥ इति प्राकृतसूत्रेण ईकारविकल्प प्रा० १ पाद । रसज्ञानेन्द्रिये रसनायां च । वाच० प्रश्न० । जं० । औ० । प्रशा० । “सत्तंगुलिया जीड़ा ।" जिह्वा मुखाज्यन्तरधर्तिमांसवरूप देणाः साङ्गला "जि
सिद्दित्यमित्तं "मद्यमांसरसानिलिप्सा
तिमिमायाभिरभितापयन्ति । सूत्र० १ ० ५ ० १ ० । उत्त० । उपा० । जिन्भाकुड - जिहा इष्ट-पुं० जिह्वया दुष्टे, श्राव०४ अ० उत्तः । जिन्नादोस - जिहादोष-पुं० । जिह्वाविकारे, माव० ४ अ० । जिब्जामय - जिह्वामय-पुं० । जिहेन्द्रियहानी, स्था० ६ ठा० । जिन्भामय दुक्ख - जिह्वामय दुःख - न० । जिह्वेन्द्रियहानिरूपे दुःखे, " जिग्भामरणं दुक्खेणं संजोएत्ता जवइ ।” जिह्वामयं जिहेन्द्रियहानिरूपं यद् दुःखं, तेन संयोजयिता जवति । स्था० ४
ग० ४ उ० ।
1
जिन्भामय सोक्ख - जिह्वामय सौख्य-न -न० । जिह्वाया विकारो मयं यं रसोभा बम्नाऽऽनन्द रूपे जिह्वेन्द्रिय सुखे, "जिन्नामयाओ साक्खाश्र बवरोवित्ता जवः ।
93
स्था० ४ ० ४ ३० ।
For Private & Personal Use Only
www.jainelibrary.org