________________
(१५००) जिणालय अनिधानराजेन्द्रः।
जिमा मुलावांधना गीतगानाऽऽदिन शुवति,परं देवान्योत्पत्तिका- | वक्तप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य मुविदितमुरोन रात्रावपि गीनगानाऽऽदिभावनाकरणे लाभा ज्ञायते निजनमुखस्य श्रीजिनश्वराऽऽचार्यस्य । स्था० १० वा० । इति । ७७ प्र० । सेन०४ उहा।
"यो जैनानिमतं प्रमाण मनघं व्यत्पादयामासिवान्, जिणावधिणाण-जिनावधिकान-न। ज्ञाननेदे,श्रीजिनानामव.
प्रख्यानैर्विविधैनिरस्य निखिझं बौशाऽदिसंबन्धि तत्। धिकानं सरशं, किंवा विशेषः १, शति प्रश्न उत्तरम-यो जिनो
नानावृत्तिकथा बथापथमतिक्रान्तं च चक्र तपः,
निःसंबन्धविहारमप्रतिहतं शास्त्रानुसारासथा ॥७॥ पतः समति तस्य तत्स्थानसंबन्धि प्रवर्कमानं चावधिज्ञानं
तस्याऽऽचार्यजिनश्वरस्य मदववादिप्रतिस्पर्किना, प्रवतीति, न संवेषां जिनानामवधिज्ञानसारश्यमिति । १२८
तद्वन्धोरपि बुकिसागर इति ख्यातस्य सूरेर्नुवि । प्र० । सेन. १ नखा।
छन्दोबन्धनिबरुबन्धुरवचःशब्दादिसलक्ष्मणः, जिग्णाहिय-जिनाऽऽहित-त्रिका जिनसहितः,जिनानां वा संबन्धी श्रीसंविनविहारिणः भुतनिधश्चारित्रमामणः" | का०२ माहितो जिनाहितः जिनप्रतिपादिते, जिनानुष्ठिते च । सूत्र
भु०५ वर्ग ११०। "चरे भिक्ख जिणायं।" जिनहितः प्रतिपादितोऽनुष्टितो
तथा च पञ्चाशकवृत्तौ बर्द्धमानबर्णनमुपक्रम्यपो मार्गों जिनानां वा संबन्धी योऽभिहितो मार्गस्तं चरेवनुति.
" शिष्योऽभवत्तस्य जिनश्वराऽऽस्यः, ठेत् । सुत्र०१६०६अ।
सरिः कृतानिन्द्यविचित्रशास्त्रः । मिणिकण-जित्वा-अव्य० । जयं करवेत्यर्थे, प्रा०४ पादा मजा
सदा निरासम्बविहारवर्ती,
चन्द्रोपमश्चकुलाम्बरस्य"॥२॥ पशा०१६ विव। "पप्प्येप्पिएवेन्येविणवः" 11४४४०। इनि प्राकृतसूत्रेणापभ्रं- भटके वीरजिनमारज्य वर्षमानमुनिपर्यन्तमुपवर्यशे स्वाप्रत्ययस्य एप्पि, एप्पिण,पवि,पविणइत्यादेशाः। प्रा०४ "संवेगरमशाला-प्रन्थार्थकथनसूत्रधरतुल्यः।
। पाद। "गंग गमिपिणु जो मुम,जो सिवतिय गप्पि।कीलदि सूरिजिनेश्वराऽऽसया, सिकिविधेः साधने धीरः" ॥३॥मह. तिवसावासगउ, सो जमलेोउ जिणप्णि ॥१॥" प्रा०४ पाद । ३२ अए। अन्योऽप्येतनामा राजगच्चीयो पजशास्त्रायां कोजिणिता-जित्वा-अव्य० । जयं कृत्वेत्यर्थ, प्रा०४ पाद। टिकगणमध्यगोऽभयदेवसूरिशिष्योऽजित सेनगुरुः, तेन जैननैषनिणिंद-जिनेन्द्र-पुं० । जिननायके तीर्थकरे, "एत्य इमं व
धीयकाव्यं रचितं, स च वैक्रमीये १०५० वर्षे विद्यमान
मासीत् । अपरश्च वैक्रमीये. १२६१ वर्षे मासीत, सच रिणभं जिणिदो।" जिनेन्डैः जिननायकैः। पञ्चा०५ विवा
सूरिप्रभसूरिशिष्यः । चतुर्थश्च खरतरगच्छे जिनप्रबोधसरिशिमौ० । पं० २० । रा०।
प्यः चन्द्रप्रभचरित्रग्रन्थरचयिता प्रामीत् । तस्य जन्म १२जिणिदपएणत्त-जिनेन्मज्ञप्त-त्रि० । तीर्थकरप्रणीते, पं० ब०
४५ वर्षे, दीका १२५५ वर्षे, सूरित्वं १२५८ वर्षे, स्वर्गतिः २वार।
१३३१ वर्षे समभवत । जै०३० । जिणिंदवयाण-जिनेन्छवचन-न । जिमेश्वराऽऽगमे, पञ्चा।
राऽऽगम, पञ्चा०। जिणुज्जाण-जिनोद्यान-न। भवन्तीजनपदस्थोज्जयिनीनग
MSIM चितं चित्तपयजुधे, जिणिंदवयणं असेसमत्तहि। | रोत्तरपार्श्ववर्तिनि स्वनामन्यात उद्याने, ग०५ अधिकानिवृत परिसुफमेत्य किं तं, जं जीवाणं हि णस्थि ? ॥३॥ जित्तम-जिनोत्तम-पुं० । तीर्धकरे, "मगं बिराहित जिणुचित्रम्-अद्भुतमनकातिरायाभिधानवादलानादिनदत्वाद्वा समाणं ।" जिनोत्तमानां तीर्थकराणाम् । उत्त०२० म०। चित्रमनेकविध, तथा चित्रपदयुतम्-नानाविधार्थप्रतिपादका. निणेप्पि-जित्वा-अव्य० । जयं कृत्वेत्यर्थे, प्रा०४ पाद । निधानयुक्तम, जिनेन्दवचन-जिनेश्वराऽऽगमः, अशेषसस्वहितं समस्तप्राण्युपकारकं भव्यानुसारेण मार्गप्रतिपस्युपायप्रतिपा
जिणेस-जिनेश-पुंज महति, "जिनेशगाविस्तरमाप तकः।" बनपरत्वात्,परिशुद्ध कपच्छेदतापविशुद्धं सुवर्णमिव निर्दोषम।
जिनेशगीरईद्वाण । व्या०६ मध्या० । एवं च अत्रास्मिन् जिनवचने,किं तद, यज्जीवानां हितं नास्ति',
जिणेसर-जिनेश्वर-पुं। जिनेन्छे, तीर्थकरे, पशा०१६ विव०। सर्वमपि जीवानां हितमस्तीत्यत इदं तपः परिदृश्यमानाऽऽगमे जिणेसरसूरिण]-जिनेश्वरमरिन-पुं०1"जिणिस्सरसूरि" अनुपलभ्यमानमप्युपलब्धमिवावगन्तव्यं, तथाविधजनहितत्वा- शब्दार्थे, जै० ०। दिति गाथार्थः॥ ३१॥ पश्चा०१६ विव०
जिपोवड-जिनोपदिष्ट-त्रि० । तीथकराभिमत, " जिणानिणिस्सर-जिनेश्वर-पुं० । जिनेन्द्र तीर्थकरे, पश्चा०१६विवण पण भावेणं । " ग०२ अधिः। निणिस्मरमुरि[ए]-जिनेश्वरसूरिन्-पुं०। श्रीवर्धमानसूरि- जियोवएस-जिनोपदेश-पुं० । द्वादशाङ्गे प्रवचने, "ण वितशिष्य अभयदेवसूरिगुरौ स्वनामख्यात प्राचार्य, स्था०१०००। उचाओ जिणोवएसम्मि ।" सम्म ३ काण्ड । एतस्मादेवाऽऽचार्यात् खरतरगच्छः प्रवृत्तः,प्रयमाचार्यों बैक-जि-जीणे-त्रिका "उज्जीणे"।।१।१०। इति प्राकृतसू. माये१०८० वर्षे विद्यमान आसीत् । एतेन जावानपुरमुषित्वा हा- | प्रेण जीर्णशब्दे इत उत्वे-'जुप्पो' उत्स्वाभावपक्के-'जिमो'। प्रार रिजनाएकटीका, पञ्चलिङ्गीप्रकरणं, धीरचरित्रं,लीलावतीक- पाद । हनियुक्ते, भ०१ श०१०। "जुम्मे जराजज्जरियदेडे"। था,रतकोशश्चेत्यादिका अनेके अन्या रचिताः जैण्ड तथा च जीणों हानिगतदेहः। भ०१६ श०४ उ०। उत्त। मनु० । स्या नावृत्ती-श्रीमश्चकुत्रीनप्रवचनप्रणीताप्रतिबद्धविहारहा- निःसार, "जहा जुराणाइ कटाइ हव्यवादो पमत्थति" । यथा रिचरितश्रीवर्कमानानिधानमुनिपतिपादोपसेविनः प्रमाणा35. जीर्णानि निःसाराणि काष्ठानि हव्यवाहो हुनतुक प्रमध्नातिशीनं
दिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणयिनः प्रबुप्रतिबन्धकप्र- भस्मसात् करोति । प्राचा०१ २०४० ३० ।"अप्पंगJain Education International For Private & Personal Use Only
www.jainelibrary.org