________________
(२४०२ ) अभिधानराजेन्द्रः ।
जिगा मुद्दा
जिना या विशेष जिनांत गाथार्थः । ॥ २० ॥ पञ्चा० ३ विश्व० स० । सङ्घा० | प्रब० । जिणरक्खिय- जिनरक्षित पु० । चम्पानगरीवास्तव्यस्य माक
सार्थवाहस्य पुत्रे स्वनामस्याने सार्थवादे, डा०1" जोगे य पता पति संसारसागरे घोरे।" बारिचं प्रतिपद्यापि नोगानभिकाङ्क्षन्तः पतन्ति संसारसागरे घोरे, जिनरहितवत् । [झा००ताचानुपदमेव जियपालिय स्मिन्नेव जागे १४९४ पृष्ठे डक्का )
"
जिारयणसूरि [ ] - जिनरत्नसूरिन् - पुं० । खरतरगच्छीये जिनराजसूरिशिध्ये निन्द्र तेन १६६२ वर्षे सूरिपदं प्राप्तः, तथा १७११ वर्षे आगरानगरे स्वर्गतिर्लेभे । संसारित्वेऽस्य "रूपचन्द्र" इत्यभिधानमासीत् । एतन्माताव्येतेन सह प्रब्रजिता । जै० ३० । जिनरायसूरि ()- जिनराजसूरिन पुंरगज नसिंहरिशिष्ये वैकमीये १६४७ वर्षेऽयं जातः १६५६ वर्षे १६७४ वर्षे पिदं प्राप्त १६३२ वर्षे पट्टने स्वरगत श्रीमद्देवाऽऽदितीर्थङ्कराणा मानामनेनैव प्रतिष्ठा कारिता, वैषधयकाव्यनेन जिनराजनानी डीका रचिता । जै० ६० ।
जिणरूत्र - जिनरूप - न० । परमाऽऽत्मरूपे, " जिनरूपं ध्यातव्यं, योगविधान्यथा दोषः।" जिनरूपं परमात्मरूपमिति । पो० १४ विष० ।
निसानमूरि[ ए ]-मिनसानमूरिन् पुं० खरतरगच्छीये जिनभक्तिरिशिष्ये, श्रयं वैक्रम। ये १७८४ वर्षे 'बीकानेर' नगरे जातः, १७६६ वर्षे दीक्षितः, १८०४ वर्षे माएमवीबन्दरे सुरिजांतः, १८३४ वर्षे स्वरगमत् । श्रास्नप्रबोधनामा प्रन्थोऽनेन रचितः । जै० इ०
जि.गवई - जिनवाक्-स्त्री० । जिनवचने, “जे कोविया जिणव पि।" वे जिनमपि कोपयेयुरम्धा कुर्युः ०१७० । जिनवंस- जिनवंश-पुं० [जिनाये, "साणं जिणो"। बं
शानामन्वयानां मध्ये यथा जिनवंशः प्रधानम् । संथा० । निणवयण - जिनवचन-न० | जिनाम्तीर्थकराः तेषां वचनमागम जिनम् द०१० जवानांच २०१० जनवचनदेवचनम् पश्चा १२ चित्र० । जिनवचनमाचारादि । स० ।" कुरा वि सहावेणं, दिखानावि होऊन भाि
क्कसुहाबद्दा होति” ॥१॥ श्रूयन्ते हि एवंविधाचिलाती सुतादय इति । तथाऽवयमिति (जिनका नाथयेदिति सर्वत्र संकधः ) पधावस्थितार्थप्रकाशकत्वेन सफलपरप्रकाि श्रमानयामिति प्रायः उच" यसका स दन्त्ररणाममा सतेोक्का । जिणत्रयणस्स भगवओ, न तुलमि तं प्रणम्येयं ॥१॥" तथास्तुनिकारेणाप्युक्तम्- "कल्पहुमः कल्पितमादाय वितामणिचिन्तितमेव घसे1 विचिन्त्ययेऽपि लोके तामुपैति ॥ १॥" अथवा पूर्णामिति पूर्वजवपरम्परोपाका कर्म दतिया साणा, ताम् । यत उक्तम्- "अं अनाणी कम्मं, वे बदुवा बासकोटा विद गुस
तदू
Jain Education International
जिणवयण
यां " ॥ १॥ तथा-अमितामित्यपरमिताम् । यत उक्तम्" स जावावि सन्चोद्दीन जं तो सतत गुण लघु, अत्यो एगस्स सुसंस्स” ||१|| अमृतां वा परमामृशं पया तथा चोकम" जणवरामो रवि दिया य खजमाणस्स । तितिं बुडो न गच्छर, हेउ सहस्सोव गुढस्स ॥ १ ॥ नरनरगतिरियर-संसार गाणं|
दिगमस-मासु ॥१॥ तांबा जीवाम, उपपत्तिक्षमत्वेन सार्थका मिति भावः । न तु यथा तेषां जाना नदी घोरा थचादिनी ॥१॥" इत्यादिवाक्यनिि वन मृतामिति । तथा अजितामशेषपरमवादिनाऽशामि रपराजितामिति भावः । तदुक्तम्- "जीवाश्वत्थुचिंतण- कोस देवरण समि तिस्रयं ॥१॥" तथा महापमिति महानपरमितोऽयवस्था सा तथाविधाता पूर्वापराविधित्वादनुयोगद्वारा गर्भत्वाच महार्था, तां, महत्स्यां वा । तत्र महामतयः सम्यग्रह एव एवेोच्यन्ते । ततश्च महत्सु स्थिता महत्स्था, तां च, प्रधान सत्वस्थितामिति भावः । महस्यां वा, अतिशय पूज्यामित्यर्थः । बत उत्तम"सयल सुरासुरमा पुस- जोइस बंतरसुइयं नाणं । जेणेड गणरा णं इंतिवृत्ते सुरिंदा वि" ॥१॥ महानुभावः सामर्थ्यादिलक्षणो यस्याः सा तथाविधा, तां. प्राधान्यं चास्याश्चतुर्दश पूर्वविदः स धमन्तो जायते, ततश्च सकलस्यास्य त्रिवनस्थ प्रभवन्ति । यत उक्तम्- "पहू णं भंते! चउद्दत्रपुण्वी घमाओ घरसड सं, पढाओ परसहस्सं वि उ करित्तए ?। गोयमा ! हंता पहू'त्यादि परोतरधिमानादिपपानः उच
तगम्मी, चचदस पुविरस हो उ जनो। उक्को सो सम्ब. सि. किगमो वा अकम्मस्ल ॥ १ ॥ तथा महाविषयामिति । महदूविषयताऽस्याः सकन्न व्याऽऽदिविषयावभासकत्वात् । चकं च"दव्वाश्र सुयनाणी सव्वदव्वाई जाण, नो पास" इत्यादि कृतं प्रसङ्गेनेति गाथार्थः । दर्श० ४ तत्व । श्राव० । ( विस्तरतो गाथा व्याख्या' आणा' शब्दे द्वितीयभागे ११५ पृष्ठे प्रष्टव्या ) जिणवणे रता, जिणवयणं जे करंति जात्रेण ।
मला अविट्ठा, तेहुंति परित्तसंसारी || २६४ ॥ इति द्विनसंसारिणः स्युरित्यर्थः । ते इति के है, ये जीवा जिनवचने श्रद्वाक्ये अनुरक्ताः सन्तो भावेन जिनवचनं कुर्वन्ति इत्यनेन मनोवाकायैः जिनधर्ममाराधयन्ति । पुनः कीशास्ते ?, अमला मिथ्यामलरहिताम पुनः कीदृशाः १, असं ffer: मोहमत्सराऽऽदिक्लेशरहिताः । एतदृशा जीवाः संसार पारं कृत्वा मोकं व्रजन्तीत्यर्थः । उत्त० ३६ अ० | जिनवचनस्य प्रामात्यमुचस्तुनिकारक सुनिखितं प स्फुरन्ति याः काश्चन सूक्तिसंपदः । तवैव ताः पूर्वमहात्रोस्थिताः, जगत्प्रमाणं जिनवाक्यविप्रषः ॥ १ ॥ " नं० | जिनवचनप्रशंसा यथा- "जयति जगदे कमङ्गल-मपदनिःशेष पुरितघनतिमिरमरविधिमय यथास्थित वस्तुका जिं शवन्त्रः ॥ १ ॥ " नं० । जिनवचनस्य हितकारित्वं यथा"गंणं हियं वयणं, गोयम ! दिस्संति केवलियो । बीकान
वालिया
तिथवरमास पण जे तह सिंदा देवगणा तरल, पापहि य मंति हरिसिया " | महा
For Private & Personal Use Only
ت
+
www.jainelibrary.org