________________
जिगावयण
(१५०३) अनिधानराजेन्फः।
जिणवयण
६.जिनवचमादन्यत्र न शरणम् । उक्त-"जन्मजरा. मरणभये-रभिते न्याधिवेदनाप्रस्ते । जिनवरवचनादन्यत्र मास्ति शरणं कचिल्लोके ॥१॥" प्राचा०१०१०१००।
जिनवचनस्य सम्यक्त्वं यथाभई मिच्छादसण-समूहमध्यस्स अमयसारस्स। जिणवयपास्स नगवो, संविग्गसुहाहिगम्मस्स ॥१६७॥ भकं कल्याणं,जिनवचनस्यास्त्विति संबन्धः। मिथ्यादर्शनसमूह. मवस्य । ननु मन्मिथ्यादर्शनसमूहमयं तन् कथं सम्यग्रूपतामा खादयति !, न हि विषकणिकासमूहमयस्यामृतरूपताऽऽपत्तिः प्रसिहाना परस्परनिरपेकसंग्रहाऽऽदिनयरूपानसांस्यादिमिथ्या दर्शनानां परस्परं सन्यपेक्षतासमासादितानेकान्त. पाणां विषणिकासमूहविशषमयस्यामृतसंदोहस्यैव सम्य. कत्वाऽऽपतः। दृश्यन्ते हि विषादयोऽपि भावाः परस्परसं. बोगविशेषमबाप्ताः समासादितपरिणत्यन्तराअगदरूपतामात्मसातकुर्वाणाः। मध्वाज्यप्रभृतयस्तु विशिष्टसंयोगावाप्तद्रव्या. न्तरस्वन्नावा मृतिप्राप्तिनिमित्तविषयरूपतामासादयन्तः ।न बाध्यक्षप्रसिकार्थस्य पर्यनुयोगविषयता, अन्यथाऽन्यादेरपि दाह्मदहनाक्त्यादिपर्यनुयोगाऽऽपत्तः। अत पव निरपेका नेगमा
इयो दुर्णया,सापेवास्तु सुनया उच्यन्ते। भाभिहितार्थसंवा. रिचई बादिवृषभस्तुतिकृतसिप्सेनाऽऽचार्यवचनम्-"नया. स्तव स्यात्पदलाञ्छना इमे, रसोपविष्टा श्च सोहधातमः । भवस्यनिप्रेतफला यतस्ततो, भवन्तमार्याःप्रणताहितैषिणः"॥१॥ शति । अथवा सांस्यादेरेकान्तवादिदर्शनसमूहमयस्य चूर्णनक्वजावस्य,मिथ्यारष्टिपुरुषसमूहविघटनसमर्थस्य वा,यद्वा-मि. चादर्शनसमूहा नैगमाऽऽदयः, एफैकनैगमाऽऽदेनयस्य शतवि. पत्वात् । "पक्केको वि सयविहीं" इत्याद्यागमप्रामाण्यादवयचा यस्य तन्मिध्यादर्शनसमूहमयम, जिनवचनस्य नैगमाऽऽदय: सापेकाः सप्तावयवाः,तेषामप्येकैकः शतधा व्यवस्थित इत्यनिप्रायः। समूहरूपसप्तनयावयवादाहरणापेक्षया च सप्तमङ्गीप्रदधनमागमक्षा विदधति । सामान्यविशेषाऽऽत्मकत्वावस्तुतस्वस्य, सामान्यस्यैकत्वात्, तद्विवक्तायां यदेव घटादि व्यं स्यादेकमिति प्रथमनकोविषयः, तदेव देशकालप्रयोजनभेदानानात्वं प्रतिपद्यमानं तद्विवकया स्यादने कमिति द्वितीयजङ्गविषयः, सदेवोभयाऽऽत्मकमेकदैकशब्देन यदानिधातुं न शक्यते तदा स्वादवक्तव्यमिति तृतीयभङ्गविषयः। तदेवावकाशदातृत्वेनाला. धारणनैकमाकाशं, तदेवावगाह्याघगाहकाबगाहनाक्रयाभेदाबनेकं भवति, तद्रूपैर्थिना तस्यावस्तुत्वाऽऽपत्तेः ! प्रदेशभेदापेवयाऽपि च तदनेकम् । अन्यथा हिमवद्विध्ययोरप्येक सताप्राप्तः। तस्य च तथाविवक्षायां स्यादेकं चाने चेति च. सुभऋविषयता । यदेकमाकाशं भवतः प्रसिहं तदेकस्मिन्नवयवे विवक्षिते एकमवयवस्यावयवान्तराद्भिनजिनानां वाचकस्य सदस्याभावादवक्तव्यं चेति । तथाविवकायां स्यादकमवक्त
चेति पचमनविषयः। तत् यदेवैकमाकाशं प्रसिदं भवतः तदवगायाबगाइनक्रियाभेदादनेकम् । एकानेकत्वप्रतिपादकसम्माभावादवक्तव्यं चातः स्यादनेकमवक्तव्यं चेति पटभाबिपवः । बदेवेकमाकाशात्मकतयाऽऽकाशं नवतः प्रसि, त. देव तथैकमबगावावगाहनक्रियापेकयाऽनेक, युगपःप्रतिपादनापेशवाऽवक्तव्य चति स्यादेकमनकमबक्तव्यं चेति सप्तमभङ्गविषयः। एवं स्यात्सर्वगतः स्थादसवंगतो घटादिरियादिका.
ऽपि सप्तभती वक्तव्या,यतो य एव पार्थिवाः परमाणवो घर एव विनसाऽदिपरिणतिवशाजलानिलानसावन्यादिरूपतामात्मसारकुर्वाणा: स्यात सर्वगतो घट श्त्यादिसप्तभविषवतां बथोकन्यावात् कथं नासादयन्ति न च घटपरमाणुनां पुत्रलरूपतापरित्यागे पूर्वपर्यायापरित्यागे घटपर्यावाऽऽपत्तिः, कणिकाक्षणिकैकान्तयोरयकिवानुपपत्तेरसस्वापत्ते,परिणामिन एव सुवर्णात्मनाऽवस्थितस्य केयूराऽऽमकविनाशमनुभवतः कटकाद्यात्मनोपयमानस्य वस्तुनः सत्यात,अन्यथा क्वचित्कास्यचित्कदाचिदनुपलब्धेः । न चाभ्यनादन्यकरिष्ठं प्रमाणान्तरमस्ति, यतस्तद्विपरीतन्नाबाज्युपगमः क्रियते । अन्तर्वधिहर विषादाऽबनेकाऽऽकारवितकोऽऽत्मकचैतन्यस्व स्थासको कुशलाऽऽधनेकाऽऽकारस्वीकृतैकमृत्पिपमादेःस्वसंवेदनाऽक्षजाध्यकतःप्रतिपत्तेः। सर्वयोपलन्यमध्यक्षरूपं पूर्वापरकोटपोरसदिति वदतः सर्वप्रमाणविरोधात कुएमलागदाऽऽविषु पर्या. येषु ताहाभूतसुवर्णद्रव्योपलन्धेः कार्योत्पत्तौ कारणस्य सर्वथा निवृस्यनुपलब्धेन च साहश्यविप्रलम्भात्तदभ्यवसायकल्पनेति वक्तुं तदेकान्तभेदसाधकप्रमाणस्यापास्तत्वात । मचक. थश्चित्स्वनावभेदेऽपि तादात्म्यक्षतिः, प्राधप्राहकाकारसं. विद्वद्विविक्तपरमाणुषु स्थूलै कघटाऽऽदिप्रतिनासपा प्राह्यप्राइकाऽऽकारविविक्तसंवित्प्रकल्पनेऽध्यकधियोऽपि विवक्विता कारविवेकाविवेकानुपलब्धेः । मध्यकेतरस्वनावाच्या विरोधस्वरूपासिद्धावन्यत्रापि का प्रवेषः । तथाहि-शक्यमन्यत्रापि पवमभिधातुम-एकमेव पार्थिवजन्य लोचनाऽऽदिसामग्रीविशेषात् चूर्णादिप्रतिपत्तिभेद ऽपि भिन्नमिव प्रतिभाति, प्रत्यास
तररूपताव्यवस्थितकविषयत्वात्। न हि स्पटास्पष्टनिर्भासभेदेऽपि तदेकत्वक्षतिः, तद्वदिहापि रूपाऽऽदिप्रतिन्नासाभेदेऽप्येकपंकिं न स्यात?,प्रतीतेरविशेषात् ।एवं न स्याद्वादिनोऽमेरप्य. नुष्णस्वप्रशक्तिरित्यसङ्गतमभिधानम् । यतस्तत्रापि स्यादुष्णोडनिरिति स्पर्शविशषणोष्णस्य भास्वराऽऽकारेण पुनरनुष्णस्व तस्यैकस्य नानास्वभावशक्तेरवाधितप्रमाणविषयस्यैवं नो दो. पाऽऽसक्कासंभवात् तस्मादेकस्यैव सामग्री नेदवशारथाप्रतिभासाविरोधः। कारणस्य च कार्याऽऽत्मनोत्पत्ती न किधिवपक्षणीयस्ति, यत्तथोरिपत्सुस्वजानता न भवेत् । अत एव मृदादिभा. यो घटस्वभावेन नश्वरः, कपालस्वरूपेण चोत्पत्तौ तिष्ठतीति स्वजावत एव नश्वरः,उत्पिन्नः स्थास्नुश्चान्यतमापाये पदार्थस्यैवासंत्रवात. त्रितयनावं प्रत्यनपेक्कावाच्च । न हपुत्पन्नःपदाथः किश्चित् स्थिति प्रत्यपेक्षते, स्थित्यात्मकस्वादुत्पादस्य, न चावस्थित उत्पत्तो किञ्चिरपेक्ते, उत्पत्तिस्वभावत्वात स्थिते। न च विनए उत्पत्ति प्रति हेत्वन्तरापेको, विनाशस्योत्पस्यात्मकत्वात्, ततः पूर्वापरस्वभावपरित्यागावाप्तिलकणं परिणाम. मासादयन् जाबो व्यवतिष्ठते! इति प्रत्यक्कादिप्रमाणगोचरमतदध । शब्दविद्युत्प्रदीपादेरपि निरन्वयविनाशकल्पनाऽसते. व, तपामादौ स्थितिदर्शनादन्तेऽपि तत्स्वन्नावानतिकमात्। न हि भावः स्वस्वनावं त्यजति, प्रागपि तत्स्वभावपरित्यागप्रशतेः, अन्ते च क्यदर्शनात् प्रागपि नश्वरस्वभावादादाबुत्पत्तिसमये स्थितिदर्शनादन्ते स्थितिः कि नाभ्युपेयते । न च विद्य. प्रदीपादेस्तैजसम्पपरित्यागात्तामणस्वीकरणे किञ्चिदवि. रुदं नवेत्। न च स्वभावभेदस्तदेकत्वविघातक, प्राग्राहकाकारमंवदनवद येववेदकाऽऽकारविवकपरोक्कापराकसवित्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org