________________
जिभचिदंसणा गुराग
प्रति नक्त्या कृतायां दर्शनेच्छायाम, "जिवन दिसणारागेणं दरिसियाओ । " औ० । जिराजचिराग - जिनभक्तिराग-५० जिविषयके भक्तिपूर्वकंऽनुरागे, "अप्पेगइया जिणमलिरामेयं " जिने भगवति वर्तमानस्यामिनि प्रतिरागां भक्तिपूर्वकोनुरागस्तेनेति रा० जिभत्तिसूरि [ ए ]-जिननक्तिसूरिन्- पं० । भरतरगच्छीये जिन सक्यसूरिशिष्येजिनलाभसुरिगुरौ, सोऽयं वैक्रमी मे १७७० बर्षे जातः, १७७६ वर्षे दीक्षितः, १७६० वर्षे सूरिपदं प्राप्तवान्, १००४ वर्षे स्वरगमत् । जै० इ० । 'जिद्दगणिक्खमासमण-निनभद्रगणिक्षमाश्रमण-पुं० | भ रूबहुस्वामिविरचितसामायिक नियुक्तिभाष्याऽऽदिकारके मा चायें, श्रममाचायों वैक्रमीयाद् ५८५ वर्षाद् ६४५ वर्षे यावदू विद्यमान भासीत्। ध्यानतर्क, म
प्रणी विशेष
भावेन रचिता इति तद्मया ३०
तथा च विशेषाऽवश्यकवृतौ
" आवश्यक प्रतिनिबद्धगभीरप्राप्य
( १५०१) अभिधानराजेन्द्रः ।
पीयूष जन्ममधिर्गुणरज्ञराशिः ।
यातः कमाश्रमणतागुणतः क्षितौ यः, सोऽयं गणिर्विजयते जिनभद्रनामा " ॥ ३ ॥ विशे० । मनु भ्रमद्भचाप्रणीता सामायिक नियुक्तिरि मध्ये व्याया नेमिदमनुयोगभयतेने अि प्रायापरिज्ञानात्। तथाहि सामायिक पाक देशत्वादावश्यकरूपता तावण विरुध्यते । विशे० | नं० 1 तथा चा
वश्यक ध्यानशतकमधिकृत्य रेगादास का जय समुदिजियममा समर्थ-दि कम्मोहीक जाणा ॥१॥" आव०४ ० "जिन भगणिं स्तौमि कमाश्रमनमुत्तमम् । यः भुताउजीतमुद्दधे, सौरिः सिन्धोः सुधामिन " ॥ ४ ॥ जीत० ।
नियम [] भिननसुनि पुं० स्वनामध्याते प्रा. चायें, तत्रैको जिनेश्वरसूरिशिष्यः खरतरगच्छीयः, येन सुरसुकथा नाम ग्रन्थो रचितः । द्वितीयः शालिभट्टशिष्य पत
आमा, स बैकमा १२०४ वर्षे विद्यमान सत्तेन
कुमारकथा नाम ग्रन्यो विरचितः । तृतीयः खरतरगच्छे जिनसरिशिष्यः जै० ० जिगजवाजिनभवन- न०जिनाऽऽयनने पं० २०४द्वार। दर्श० ० द्वा० । पो० (जिनभवनकारणविधिः 'बेश्य १२७८ पृष्ठे उक्तः ) जियजासिय-जिनभाषित
01
जिनके "सुद जिभासि यं ।" जिनभाषितं जिनोक्तम । उत्त०२७ प्र० । "विहिणा जिणप्रासिव"जनतेने सर्वस्वमतिवा सेन । पञ्चा० १ विब० ।
निर्मा-जिनपती- श्री० हेमपुरनगरस्थस्य सुर
स्वनामध्यातानां दुरिता '' शब्दे वच्यते ) निगमंडप-जिनममनपुं० तपायी सोमसुन्दरसूरि१४६२ वर्षे कुमारबन्धनामध
विरचितः । जै० ६० ।
३७६
Jain Education International
जिएमुद्दा जिमय - जिनमत - न० 1 रागाऽऽदिशत्रून् जयति स्म जिनः। स च यद्यपि स्थवीतरागोऽपि भवति, तथापि तस्य तीर्थप्रवर्त कत्वायोगात् कल्प केवलानी दाद | ईमान स्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् । तस्य जिनस्य वज्रं मानखामिनम
बादपर्यन्त द्वादशाने गणिपिटके, जं । ०१ प्रति० प्रा० चूक ज्यां०। "तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासे । " जिनमतं अमित
अयि भामि" जिनावतीकराः तेषां मतमागमरूपं प्रवचनम् । भाव० ४ ० " भाषेण जिणमम्मि उ आरंभपरिमादाश्री" रामाऽऽदिनिः तन्मत एचपीरागशासन एवेत्यर्थः । पं० ब० १ द्वार । नतु सिद्धान्ते, "इंदि पसिक जिणमयम्मि । " 'पचा० ४ विष० । तीर्थकरामिप्राबे च। " सांऊण जिवरमयं" जिनवरायां तीथकराणां मतमभिप्रायम् । सूत्र० १० १० १० जिएमयहिय - जिनयतस्थित त्रिण सर्वज्ञाऽऽगमस्थिते, "विसेसभां जिणमयविभाणं ।" जीवा० ८ अधि० ।
जिणमय निट - जिनमत निपुत्रि० भागमप्रवीणे,
अ० ३ उ० ।
जिन [ए] जिनमहिमन पुं०] जिनमहत्वे, कंबा जिएमहिमं i आ० क० ।
"
प्राधा
मिणपाणिमूरि-निनमाणिक्यसूरि० [मपुत्रचरित्रकार आचायें जै०० मिणमाया जिनमातृ-सी०
मध्यादिकानां निशन
म्यास, स० ।
तनामानि स्वित्थम
" मरुदेवि विजय सेवा, सिद्धत्था मंगला सुसीमा व । पुहवी लक्खण रामा, नंदा दिएहू जया सामा ॥ ३२२ ॥ सुजसा सुन्वय प्रहरा, सिरि देव व प्पभावई बेब । पडमा य बप्पा, सिब वामा तिसलबाई व ॥ ३२३ ॥ " प्रब० ११ द्वार ।
मुणिश्यापकीय मिनमुनिचेत्वाऽऽदित्यनीक - पुं०। तीर्थकरखाधुचतुर्वस सिगुरु भुताऽऽदिकानाम वर्णवादाऽऽशातनाद्यनिष्टनिर्वर्त के कर्म० १ कर्म० । जिणमुद्दा जिनमुकाखी०जनानामात्सर्याणां सत्का,जिना या विमुकाऽन्यासजिना मुखादे पश्चा० ।
-
अथ जिनमुखामाद-
चचारि अंगुलाई, पुरम ऊणाई जत्थ पच्छिमभो । पायाएं उग्गो, एसा पूरा दोड़ जिएमुद्दा || २० ॥ चत्वारीति संख्या, मङ्गलानि प्रतीतानि । तानि च स्वकीयाम्बेम पुरतोऽग्रतः तथा नायि यस्यां मुखायां पश्चिमतः पश्चिमभागे, पादयोश्चरणयोरुत्सर्गः परस्परपरित्यागः संसगभाषी पुनः शब्दयोगमा जनमुदाययतिपादनाथः।
संकृतकार्याणां सत्का
For Private & Personal Use Only
www.jainelibrary.org