________________
..
.
(१५००) जिणपिया
अभिधानराजेन्द्रः।
जिणभत्तिदसणाणुराग मिणपिया-जिनपिता-पुं० । नानेयाऽऽदीनां पितरि, प्रव० । गौडदेशावतसस्य, श्रीजिनप्रभसूरयः । कल्पं पाटलिपुत्रस्थ, तन्नामानि वम
रचयांचरागमात् ।।१॥" ती० ३५ कल्प । तस्य समयो "मामी जियसरिया, जियारी तह संघरो।
जिनप्रभसूरिकृते शत्रुजयको-"श्रीविक्रमादे वाणा-विमेहे धरे पश्म , महसेण अबत्तिए ॥ ३२४॥
श्वदेवमिते सिते। सप्तम्यां तपसः काव्य-दिवसेऽयं समसुग्गीचे दडरहे विएहू, बसुपुज्जे य खतिए ।
यित: ॥२॥ती०१कल्प । "श्रीजिनप्रनसुरीणां,साहाय्योभिकवचम्म सिंहसंण य, भाणू यषिसंसणी ॥ ३२५॥
असौरभा । श्रुतात्तंसतु सतां, वृत्तिः स्याहादमजरी" हरे सुनसणे कुंभे, सुमित विजए समुदविजए म।
॥८॥स्या० ३२ श्लोक। राया यमस्ससेणे, सिरथे विय सत्तिए । ३५६॥"प्रष.
" नन्दानेकपशक्तिशीतगुमिते १३०६ श्रीविक्रमोर्वीपते११ द्वार।
वर्षे भारुपदस्य मास्यवरजे सौम्ये दशम्यां तिथी। मिणपुत्त-जिनपुत्र-पुं० । जिनशिध्ये, क्षणिकाः सर्वसंस्कारा
श्रीहम्मीरमहम्मदे प्रतिपतिषमामगमलावण्डले, विज्ञानमात्रमेवेदं भी जिनपुत्राः! इति । सम्म १काएक।
प्रन्योऽयं परिपूर्णतामत्रजत श्रीयोगिनी पत्तने ॥ ३॥"
"तीर्थानां तीर्थभक्तानां, कीर्तनन पवित्रितः। जिणपहिण-जिनपूजार्थित्-पुंजिनस्येव पूजामधयते यः।
कल्पः प्रदीपनामाऽयं, प्रन्यो विजयतां चिरम ॥१॥" स जिनपजार्थी । गोशासकादी, जिनप्रजार्थिता च त्रिशत्तम
ती०४८ कल्प । (जिनप्रभपरिणो महम्मदसाहिशकाधिरामोहनीयस्थानमिति । स०३० सम
जेन समागमो 'वीरकप्प' शन्दे वक्ष्यते) मिणप्रया-जिनपूजा-बी०। अहंदने, पचा विव० ।
विव० । जिणापरूविय-जिनमरूपित-त्रि० । जिनेन भगवता वर्षमा"कुसुम-ऽक्सय-धूनहिं दीवय-वासेहि सुंदरफर्महिं । पृया
नस्वामिना यथा श्रोतृणामधिगमो भवति तथा सम्यक प्रण. पय सालसहि, अविहा तस्स कायन्बा ॥ २४ ॥"दर्श०१
यनक्रियाप्रवर्तनेन प्ररूपितं जिनप्ररूपितम । जिनेन सम्यकसम्व। प्रतिः। पं०० भाद्वारा जीवा०। (अस्य व्याख्या
प्रणीते, जी०१ प्रति०।। बेश्य 'शत्रैव भागे १२८४ पृष्ठे गता। तथा त्या सर्वा |
जिणप्पलावि (ण)-जिनपलापिन-पुं० । जिनमात्मानं प्रकर्षण वक्तम्यता 'वेश्य' शब्ने तृतीयभागे १२७७ पृष्ठे निर्दिष्टा)
लपतीत्यवंशीलो जिनप्रलापी। प्रात्मानं जिनं मन्यमाने गोशाल. जिणप्याविग्यकर-जिनपूजाविघ्नकर-पु० । जिनपूजानिषेधके
कादौ, नगवत्यां गोशालकमतमधिकृत्य-" प्रजिणे जिणप्पसावदोषोपेतत्वाद् गृहिणामप्येषा अविधयेत्यादि कुदेशनादि
लावी"०१५ श०१3०1"एवं सो प्रजिणो जिणप्पलावी भिः समयान्तस्तत्वदूरीकृते, कर्म०१कर्म।
विहर"प्रा० म० छिन्। जिणप्पणीय-जिनप्रणीत-त्रि। जिनोक्ते, "जिणमयं जिण
जिणप्पवयण-जिनप्रवचन-न० । जिना उगमे, जीत०। प्पणीय " जिनेन भगवता वर्द्धमानस्वामिना प्रणीतं समस्तार्थ.
"जिनप्रवचनं नौमि, नवतेजस्विमण्डलम् । संग्रहात्मकमातृकापदत्रयप्रणयनादू जिनप्रणीतमा नगवान् हि यता ज्योतींषि धावन्ति, हनुमन्तर्गतं तमः ॥२॥ बमानस्वामी केवलकानावाप्तावादी बीधिपरमगुणकनि- निप्रत्यहं प्रणिदधे, जवानीतनयानहम् । तान् गौतमादीन् गणधारिणः प्रत्येतद् मातृकापदत्रयमुक्तवान् । सर्वानपि गणाध्यक्का-नवामोदरसङ्गतान् ॥ ३॥" जीता। "उप्पनेशया, विगमेवा, धुवेवा" इति । पतष पदत्रयमुपजिणवाड-जिनवाज-पुं० । अजयदेवरिशिष्ये स्वनामजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तः, ततो भवत्येतदू
न्याते भाचार्य, अष्ट० ३१ अष्ट० । अयं वैफ्रमीये १९६० वर्षे माजिनमतं जिनप्रणीतमिति । जी०१ प्रति० । दर्श।
सीत्,अयं षटूल्याणकवादी पिएमविशुद्धिप्रकरण-गणधरसार्ध. जिणप्परोध-जिनप्रबोध-पुं०। स्वरतरगच्चीये जिनेश्वरसरिशि
शतक-प्रागमिकवस्तुविचारसार-कर्मादिविचारसार-धर्कमाम्ये, वैक्रमीये १२८५ वर्षे जातः, १२६६ वर्षे दीक्षितः, १३३१ नस्तवाऽऽद्यनेक ग्रन्थकदासीत्। चित्रकूटेऽस्य पनि चिपकाबर्षे रिपदे स्थापितः, १३४१वर्षे स्वरगमत् । कातन्त्रव्याकर
व्यानि शिलायां लिखितानि सन्ति । जै०१०।। णोपर्यनेन टीका कृता, प्रबोधमूर्तिरित्यपरमस्य नामाऽऽसीत् । जिरणबिंब-जिनबिम्ब-न० । जिनप्रतिमायाम, षो० ६विव० । जै००
| (जिनबिम्बकारणविधिवक्तव्यता • चेश्य 'शब्दे तृतीयनागे जिणपजमूरि-मिनमनमरि-पु० । लघुखरतरगच्चस्थे जिन
१२६६ पृष्ठे गता) सिंहमूरिशिध्ये स्वनामख्याते प्राचार्य, सी०४८ कल्प । अने। नाऽऽचार्येण वैक्रमीये १३६५ वर्षे ऽयोध्यायापिरवा जय
जिविंचपइट्ठावणा-जिनविम्वप्रतिष्ठापना-स्त्री० । अईस्पतिहरस्तोत्राजितशास्तिस्तोत्रयोरुपरिटीका रचिता । सरिम- मास्थापन, पश्चा०विव०। (जनाबम्बप्रातष्ठाावा प्रप्रदेशषिवरणं, तीर्थकल्पः, पञ्चपरमेष्ठिस्तवः, सिमाम्तागम- श्य' शब्द तृतीयनाग १२७० पृष्ठे अष्टव्यः) स्तवः, दयाश्रयमहाकाव्यं चत्यादयां बहवो प्रन्या निर्मिताः। जिणभल-जिननक्त-पुं० । मपुरानगरवास्तव्ये स्वनामस्या निस्यमयमभिनवकाव्यं कृत्वैव आहारमकरोद, न्यायकन्दली- श्रावके, प्रा०म० द्वि०। (तत्कथा 'णमोकार' शन्दे वदयते) पग्जिकानाम्नीटीकाकृत रत्नशखरसुरिगरुश्च स मासीदिति | जिणभत्ति-जिनभक्ति-स्त्री० । जिनसेवायाम, " भत्तीर तत्तथानामुपक्रमोपसंहाराभ्यामवगम्यते । जै.३० तथा.
जिनवराणं " .आव० २०।। हि-"इत्य पृथक्त्वविषयाकमिने शकाम्ने, वैशास्त्रमासि सितपत्तगषष्ठनिध्याम् । यात्रोत्सवोपनतसङ्घयुतो यतीन्छः स्तोत्रं जिणजत्तिदसणाराग-जिनजत्तिदर्शनानुराग-पुं० । जिनं पधाद् गजपुरस्य जिनप्रनास्यः ॥२०॥"ती०४८ कल्प । प्रति भक्त्या त्या यो दर्शनानुरागो दशनचा स तथा। जिनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org