________________
(१४ ) जिणपालिय प्रनिधानराजेन्द्रः।
जिपापालिय मग्गतो सविलियं । तए णं जिणरक्खिया समुप्पाकसुणभावं | कालगण । नत णं से जिणपानिए अम्मापिउणं सबणममु. पच्चुगन्नत्थक्षणाद्वियमई अवपक्खंतं तहेव जखे सेलए होतारं च कालियबायसमुत्यणं च पायवाणविवसिंच -
आहिणा जाणिकण सणियं सणियं नविहति । महखंगासातणं च रयाणदीवांतारणं च श्यणदीवदेवनियपिट्टाहिं विगयो । तते णं सा रयणदीवदेवया | यागिएटणं च नोगपरिजूयं च सूलाइयपुरिसदरिमणं प निसंसा सकलणं जिणरक्खियं सकलुसा सेनगपिघाहिं सेलगनखमारहणं च रयणदीवदेवयानवसग्गं च जि. उवयंत दामे ! मनोमि'त्ति जपमाणी अप्पत्तं सागरसनिलं | परक्खियस्म विवत्तिं च लवणममुहानत्तरणंच चंपाऽऽगमणं गिएिहय वाहाहिं प्रारसंतं उर्छ नबिहति, अंवरतले उव- च सेलगजक्खमापुरकणं च जहाज्यमवितहमसंदिकं - यमाणं च ममनग्गेण पमिच्चित्ता नीयुप्पागवलप्रयसीप- | रिकहति । तते से जिणपानिए भाव विपुलाई जोगी गासणं असिवरणं खंगाखंमिं करति तत्थ वि विसवमाणं । गाई मुंजमाण विहरह। तस्स य सरसवाहियस्म घेत्तणं अंगमंगाति सरुहिराई।
तेणं कालणं तेणं समएणं सपणे जगवं महावीरे० मक्खित्तवनिं चनदिसिं करेति सा पंजग्निपहा । एवामेव |
जाव जेणेव चंपा एयरी। जेणेव पुस्मन चेदए तेणेव ससमणासो ! जो अम्हं णिग्गंथाण वा अम्हं णिग्गंथीण |
मोसदे, परिसा णिग्गया, कृणियो वि राया जिग्गयो, गा अंतिए पन्चइए समाणे पणरवि माणुस्सए कामनोगे
जिणपालिए धम्मं सोचा पन्चइए इकारसंगविऊ मामिएणं श्रासायद, पत्थयति, पीहेति, अभिन्नसति, से णं इह नवे |
नत्तेणं जाव सोहम्मे कप्पे देवताए उपवासे, दो सागरोचेव बहुएं समणाणं समणीणं साबयाणं साबियाणं० जात्र
बमाई दिई पामत्ता । ताओ पं. जाव महाविदेहे वासे सि. संसारं अणुपरियट्टिस्सति । जहा वा से जिणरक्खिए"छलियो अवयवखंतो, निरायवक्खो गतो अविग्येणं ॥
मिहिति । एवामेव समणाउसो ! नाव माणुस्सए कामनो.
गेनो पुणरवि आसाएति,से गंजाव वौतिवइस्सति, जहा तम्हा पक्ष्यणसारे, निरावयक्खेणं नवियध्वं ॥१॥
से जियपाक्षिए, एवं खन्न जंबू! समयेणं भगवया महाजोगं अवयक्वंता, पति संसारसागरे घोरे ।
वीरेणं० जाव संपत्तेणं एवमस्स णायज्झयणस्स अयमढे भांगेहि निरवयक्खा, तरंति संसारकंतारं ॥२॥"
पएणचे ति वोमि ॥ तत णं सा रयणदीवदेवया जेणेव जिणपानिए तेणेव नवागच्छ । उवगच्छना बहुहिं अणुलोमेहि य पहि
"जह रयणदीवदेवी, तह इत्थं अविरई महापाचा ।। लोमेहि य खरेहि य मउएहि य सिंगारेहि य कबुणेहि य
जालाचयी पणिया, तह मुहकामा इहं जीवा ॥१॥ स्वसहि य जाहि नो संचाएति चामित्तए वा खोभित्तए
जह तेहिं जीएहिं, दिवो आघायमंडले पुरिसो॥ . वा विपरित्तए वा, ताहे संता तंता परितंता निम्बिएणा
संसारदुक्खजीया, पार्वति तहेच धम्मकहिं ॥३॥ समाणी जामेव दिसि पाउन्नूया तामेव दिसिं पमिगया।
जह तंग तेसि कहिया, देवी दुक्खाण कारणं पोरं । तते णं से सेलए जक्ख जिणपालिएणं सकिं लवणसमई
तत्तो चिय णित्यारो, सेलगजक्खान णम्पत्तो ॥ ३॥ मऊ मज्केणं वीइवय,जेणेव चंपा गयरी तेणेव उवाग- इय धम्मकहा भव्या-ण साहएऽदिट्टअविरमहायो।। छति । उवागच्कृतित्ता चंशएणयरीए अग्गुज्जाणंसि जि
सयलहउजूया, विसयाविर त्ति जीवाणं ॥४॥ णपालियं पिट्ठातो नत्तारति । उत्तारेतित्ता एवं वयासी-एस
सत्ताण दुहत्ताणं, धम्म सरणं जिणिंदपम्मत् ॥ णं देवाणुप्पिया! चंपा णयरी दीसत्ति कटु जिणपालियं
पाणंदरूवणिन्ना-णसाहणं तह य देसेड़ ॥ ५॥ श्रापुच्कृति, भापुच्छतित्ता जामेव दिसिंपाउन्नया तामेव
जह तेसिं तरियन्वो, रुद्दसमुद्दो तहेव संसारा ॥ दिसि पगिया । तते णं जिणपालिए चंपं अणुपविसंति,
जह तेसिँ सगिहगमणं, निवाणगमा तहा इत्य ॥ ६॥ मेणेव सए गिहे जेणेव अम्मापिअरो,तेणेव उवागच्चइ । उ
जह सेलगस्स पिटुं, तेसिं भवार्ण तह इह चरणं ॥ पागच्छता अम्मापिठणं रोयमाणेजाव विनवपाणे जि
जह देवीवामोहो, तो चुनो पाविओ निहणं ॥७॥ णरक्खियवावित्तिं णिवेदेति । नते णं जिणपालिए अम्मा
तह प्रविरइए णडिओ, चरणचुओ सुक्खमावयाइलो॥ पियरो मित्तणाति जाव परिजणणं सकिंरोयमाणातिब
णिनमा अपारसंसा-रसायरे दारुणसरूवे ।। ७॥ दुई लोइयाईमयकिच्चाई करेति। करेइत्ता कालेणं विगयसोया
जह देवीऍ अखाहो, पत्तो मट्ठाणजीवियमुहाई ॥ नाता। तने णं जिणपालियं अमया कयाइं मुहासणवरग
तह चरणविप्रो साह, अक्खोहो जाणिवाणं" संभम्मारिअरो एवं क्यासी-कह पुत्ता ! जिखरक्खिए । 'का.. श्रु०ए०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org