________________
(१४६३) जिणदास अनिधानराजेन्द्रः।
जिएपडिमा . यस्य भार्या जिनदासी । “जिनदासो बणिक तत्र, श्रावकः भारते वर्षे चतुरशीतिर्जिनप्रतिमाः, ताश्चेमाःपरमाऽईतः। जिनदासी प्रिया तस्य, प्रियंकरणदर्शना ॥१॥" " पर्युपास्य परमेष्ठिपञ्चक,कीर्तयामि कृतपापनिग्रहम । प्रा०क०। ती० । प्रा०म० ! (तत्कथा 'कंबल' शब्दे तृतीयनागे तन्त्रवदिविदितं चतुर्युता-शीतितीर्थजिनामसङ्कटम ॥१॥" १७९ पृष्ठे अष्टव्या) राजपुरस्थे श्रावके च । पुं० । " रायपुरे
तथाहि.नयरे एगो कुलपुत्तगजातीओ, तम्स जिणदासो मिस्सो " श्रीशत्रुजये भवनधीपः श्रीवीरस्वामिप्रतिष्ठितः श्रीधादि. आव० ६ भ०। ( अस्य कथा 'पश्चक्खाण' शब्दे वक्ष्यते) नाथः । श्रीमूलनायकः पाण्डवस्थापिता नन्दिवर्धनो युगाजिणदासगणिमहत्तर-जिनदासगणिमहत्तर-पुंनिशीथ- दिनाथः । श्रीशान्तिप्रतिष्ठितः पुएमरीकः श्रीकन्नशा, द्विती.णिकारके प्राचार्य, "गुरुदिएणं व गणितं,महत्तरत्तं च तस्स यस्तु श्रीवीरस्वामिप्रतिष्ठितः पूर्णकलशः । सुधाकुण्डे श्री
तुडेहि। तेण कपसा चुराणी, विससनामा णिसीहस्स ॥१॥" जीवितस्वामी श्रीशान्तिनाथः मरुदेवास्वामिनीप्रधमसिद्धः । निचू०२० स०। पतेन महात्मना अनुयोगद्वावृहत्कल्पाSS- धीउज्जयन्ते पुण्यकशमदनमूर्तिः श्रीनेमिनाथः । काञ्चनवश्यकादिवपि चूण्यों रचिताः । जै० इ० ।
बलानके अमृतनिधिः श्रीअरिष्टनेमिः । पापामते अतीसजिणदिड-जिनदृष्ट-त्रि० । तीर्थकरानिमते, अनु।
चतुर्विशतिमध्यात अष्टौ पुण्यनिधयः श्रीमन्नेमीश्वरादयः । जिगदेव-जिनदेव-पुं०। भरुकच्चस्थे प्राचार्य, "भरुकच्छे जि
काशहदे विजुवनमङ्गलकलश: श्रीआदिनाथः । सोपारक
जीवन्तस्वामी श्रीऋषभदेवप्रतिमा । नगरमहास्थाने श्रीभरतणदेवो": "प्राचार्यों जिनदेवोऽभ-दत्रैव भृगुपत्तने।' प्रा०का
श्वरकारितः श्रीयुगादिदेवः । दक्षिणापथे श्रीगोमग्देवा श्री. (नत्कथा 'पणिहि' शब्दे वक्ष्यते) द्वारवतीवास्तव्ये अर्हन्मित्र)
बाहुबलिः। उत्तरापथे कसिङ्गन्देशे गोमः श्रीऋषभः। खकारष्ठिनः पुत्रे, "द्वारवायां महापुर्या-मईन्मित्रो वणिम्वरः। अनुधरी
'गढे श्रीउग्रसेनपूजितो मंदिनीमुकुटः श्रीआदिनाथः । महानगप्रिया तस्य,जिनदेवस्तु तत्सुतः॥१॥" प्रा० क0 । ('अत्तदोसो.
र्यामुदण्डविहारे श्रीआदिनाथः । तकशिनायां बाहुबलिविनिबसंहार' शब्द प्रथमभागे ५०३ पृष्ठे कयाऽस्य निरूपिता)। कौशा.
मितं धर्मचक्रम । मोक्कतीर्थ श्रीआदिनाथपापुके । कोलपाकम्बीनगरवास्तव्ये केमदेवाऽऽमजे स्वनामख्याते श्रावके,ध०र०।
पत्तने माणिक्यदेवः श्रीऋषभो मन्दोदरीदेवताऽवसरः । मना(तत्कथा 'बंभसण' शब्दे वक्ष्यते) साकेतनगरवास्तव्ये श्रावके,
यमुनयोर्वेणीसङ्गमे श्रीश्रादिकमण्डलुम । श्रीअयोध्यायां थी"साएए सतुंजयो राया, जिणदेवो सावओ।" प्रा० चू०४ प्र०। (नरकथा 'पचक्खाण' शब्दे वक्ष्यते) चम्पानगरीवास्तव्ये
अजितस्वामी । चन्देयाम् अजितः । तारणे विश्वकोटिशिक्षा
यां श्रीअजितः । अङ्गदिकायां श्रीअजितस्वामिशान्तिदेवताद्वय श्रावके, "नयरी य चंपनामा,जिणदेवो सत्यवाह अहिछत्ता।"
श्रीब्रह्मेन्द्रदेवताऽवसरः। श्रावस्त्यां श्रीसंभवदेवो जाङ्गत्रीविद्या. . श्रा० न्यू०४ अ01 (तत्कथा' संगपरिएणा' शब्दे वक्ष्यते)
ऽधिपतिः। सेगमतीग्रामे श्रीअनिनन्दनदवः, नर्मदा तत्पादेभ्यो जिणदेसिय-जिनदशित-त्रि० जिनेन कथिते, दर्श०४ तत्त्व ।
निर्गता।ौञ्चद्वीपे सिंहलद्वावे हंसद्वीपे श्रीसुमतिनाथदेवजिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखा
पादुकाः। पाम्बुरिनामे श्रीमतिदेवः। माइन्पर्वते कौशाम्यां च दयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात, जिनेन्यो
श्रीपद्मप्रभः। मथुरायां महालक्ष्मीनिर्मितः श्रीसुपार्श्वस्तूपः । • हितप्रवृत्ताऽऽदिरूपेच्यः शुश्रूषाऽऽदिभिर्व्यक्तभावेन्यो देशितं क
श्रीदशपुरनगरे श्रीसुपाश्वः सीतादेवीदेवताऽवसरः । प्रभासे थितं गणधरैरपि जिनदेशितम् । तथा जम्बूस्वामिप्रभृतय शशिभूषणः श्रीचन्प्रभश्चन्द्रकान्तमणिमयः श्रीज्वालामा. एवंविधा एवेति निरूपणीयमेतत् । अथ प्रकृतिसुन्दर लिनीदेवताऽवसरः । श्रीगौतमस्वामिप्रतिष्ठितो बलच्यागतः मिति कस्मादजिनेन्योऽपि नोपदिश्यते ?। उच्यते-तेषां
श्रीनन्दिवर्धनकारितः श्रीचन्प्रभः । नासिक्यपुरे श्रीजीवितस्वतोऽसुन्दरत्वेन अनोपनिपातसंजवात । दृष्टं च पा
स्वामी त्रिभुवनतिलकः श्रीचन्मनः । चकावत्या मन्दिरमुत्रासुन्दरतया स्वतःसुन्दरमपि रविकराऽऽधुलूकादीनामनाय।।
कुट: श्रीचन्द्रप्रजः। वाराणस्यां विश्वेश्वरमध्ये श्रीचप्रभः। .माह -"पजियब्बं धीरेण,हियं जं जस्स सम्वहा । आहारो
कोयाद्वारे श्रीसुविधिनाथः । प्रयागतीथें श्रीशीतलनाथः । धि. वि दुमच्चस्स, न पसत्यो गले सुची"॥१॥ जी०१प्रति०।
ध्याद्री, मलयगिरौ च श्रीश्रेयांसः । चम्पायां विश्वतिक्षकः “ धम्मो य जिण देसिश्रो" जिनदेशितः केवलिना भाषितः ।। धीवासुपूज्यः । काम्पित्ये गङ्गामूले, सिंहपुरे च श्री विमलतं.। उसका
नाथः। मथुरायां यमुनापुरे समुझदेवः । समुझे द्वारवत्यां शामिणधम्प-जिनधर्म-पुं०। जरतवर्षस्थपद्मिनीस्वामनगरबास्त
कपाणिमध्ये श्रीअनन्तः । अयोध्यासमीपे रतवाहपुरे नागब्ये स्वनामख्याते श्रावके, ती०१०कल्प । जिनसंबन्धिनि धर्म, महितः धीधर्मनाथः । किष्किन्धायां लङ्कायांत्रिकुटगिरौ भी" अणुत्तरं धम्ममिणं जिणाणं।" अनुत्तरं धर्म जिनाना- शान्तिनाथः । गायमुनयोगीसङ्गमे श्रीकुन्थ्घरनायौ । श्रीपर्वत मृषभादितीर्थकृतां संबन्धिनम् । सूत्र०१ श्रु०६अ।ध० । मलिनाधः । भृगुपत्तनेऽन_रत्नचूमः श्रीमुनिसुव्रतः । प्रति नं० प्रा०। "वत्युपयासणसूरो, असियरयणणाणसायरो ज.| ष्ठानपुरे अयोध्यायां विन्ध्याचले माणिक्यदएमके मुनिसुव्रतः। यह । सव्वंजयजीवबंधुर-बंधू सुविहो विजिणधम्मो ॥१॥" अयोध्यायां मोक्षतीर्थ नमिः । शौर्य पुरे शङ्खजिनालये पाटलि. स्था०५.ठा०२उ०।
नगरे मथुरायां द्वारकायां सिंहपुरे स्तम्भतीथे पाताल गङ्गाऽ. जिणपमिमा-जिनप्रतिमा-स्त्री। जिनबिम्बे, "जिणपमिमादस
निधः श्रीनेमिनाथः । अजागृहे नवनिधिः श्रीपार्श्वनाथः । णेष पमिबुद्ध।” (१ गाथा) दश०१०। जिनप्रतिमा सनाव. स्तम्भनके भवभयहरः। फलवर्षकायां विश्वकल्पमताऽभिधः। स्थापनरूपेति । रा०दिश । जी । प्रति० । नया० । षो। कर हटके उपसर्गहरः । अहिच्छत्रायां त्रिनुबनभानुः । कविद्वारा पश्चा०1('चेश्य' शब्दे तृतीयत्नागे १२०५ पृष्ठे सवा कुपके, नागदे च श्रीपार्श्वनाथः । कुक्कुटेश्वरे विश्वगजः । पळव्यतोक्का)
| माहेन्पर्वते कायापाश्वनाथा । कारपर्यते सहस्रफणी २७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org