________________
( १४६२ ) अभिधानगजेन्द्रः ।
जि जक्ख
जिवदास
पृष्ठवर्जिता)
जिंगखाम (ए)- जिननामन्-म० नामकर्म कर्मकर्म० जिणदत्त - जिनदत्त - पुं० । स्वनामध्याते खरतरगच्छीये जिनयज्ञनये बचायें "यानयदे
" इति। ससुर
वर्णों गजवाहनश्चतुर्भुजो विल्वपाशयुक्तदक्षिणपाणिद्वयो | ७ विव० घ० ( सात्र 'अणुजाण ' शब्दे प्रथमभागे ३६७ [[मकुलाषायुकामपाशिपच ॥७॥ श्रीचन्द्रमस्य विज यो पक्षो हरितवर्णः त्रिलोचनाभुजःणि हस्तवको वामहस्तघृतमुरश्च ॥ ८ ॥ श्रं सुविधिजिनस्याजितो यः श्वेतवर्णः कूर्मवादनश्चतुर्भुजो मातुलिङ्गा कसूत्रयु दक्षिणपाणिद्वयो नकुल कुन्तकलितधामपाणिद्वयश्च ॥ ६ ॥ शीतलस्य ब्रह्म पश्वासितः पद्मासन उष्ठभुमी मातुलिङ्गमुरपाशकाय युद्ध किणपाणिचतुष्टयो मलगदपत्र कामपाणि च ॥ १० ॥ श्री श्रेयांशस्य मनुजो यक्कः ( मतान्तरेण-ईश्वरः ) धवलवर्णः त्रिनेत्रो वृषवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्त दक्षिणपाणिद्वयो नकुलका सूत्रपामपाविश्य ॥ ११ ॥ श्रीवासुपूज्यस्य सुरकुमारो यज्ञः श्वेतयों इंसान जोजपुरक करद्वय मनुयामाश्च ॥ १२॥ श्रीविमलस्य परामुखा यक्षः श्वेतवर्णः शिविवाहनो द्वादशभुजः फलमवाणपात्रवृदक्षिणअथक फाशामय युवामाश्चि ॥ १२ ॥ श्रीअनन्तस्य पातासो यक्षस्त्रिमुखो रक्तवर्णो मकरवाद्दनः पक्भुजः पापाशयुक्तराषियो नकुफलकालसूत्रयुक्तषामपाणित्रयन्त्र ॥ १४ ॥ श्रीधर्मस्य किंनरो यस्त्रिनुखो रक्तवर्णः कूर्मवाहनः बस्नुजो वीजपूरकगदा ऽनययुक्तदक्षिणयात्रियो नकुलपद्मायामाखायुकामपाणिश्च ॥ १५ ॥ श्री शान्तिनाथस्य गरको यक्षो वराहवाहनः क्रोरुवदनः श्या मावश्चतुर्भुजो बीजपूरकपद्मतिदरिद्वय ना ससूत्रयुक्त वामपाणिद्वयश्च ॥ १६ ॥ श्री कुन्थो गन्धर्वयक्कः श्याnew इंसवाहनश्चतुर्भुजो वरदपाशकान्वितदक्षिणपाणिद्वपो मातुलिङ्गाङ्कुशाधिष्ठित वामकरद्वयश्च ॥ १७ ॥ श्री अरजिनस्य यो यज्ञः परामुख नेत्रः श्यामवर्णः श शिवाजी बीजपूरकवासमुपाशकाम करीमधनु फा
"
बामपाणिपश्च ॥ १० ॥ श्रमल्लिजिनस्य यूवरां यतश्चतुर्मुख इन्द्रायुधपण गजवादभुज वरदपरशुनापयुक्त किणपाणिचतुष्टयो बीजपूरकशक्तिमुधराकसूत्रयुक्त वामपाणिचतुश्व अम्बे] कूपरस्थाने कुबेरमा) श्रीमुनिसुव्रतस्य वरुणों रचनेत्रः सितव पूबभवाहनो जटासुकुनूषितोऽजो वीजपूरकगदाबासशक्तियुक्त दक्षिणकरकमल चतुष्को नकुलपद्मधनुः परशुयुतवामपाणिचतुष्टयश्च । २० । श्रीनमिजिनस्य भ्रकुटितुर्मुखमेषः सुवर्णो वृषभवाहनोऽष्टन् जो बीजपूरकश किमुद्ररालय युक्त किणकरचतुष्टय नकुल पर शुभकामकरतुष्ट या ॥२१॥ श्रीने मिजिनस्य गोमेघो यक्षः विमुखः श्यामकान्तिः पुरुषवाहनः पम्भुजो मातुलिङ्गपरशुचकान्तिदकिणकर प्रयो मकुलशूलशक्तियुक्त वामपाणिश्रयच ॥ २२ ॥ श्री पार्श्वजिनस्य वामनो यो मान्तरेण पानामा ) गजमुख उफनाम शिरा श्यामवर्णः वाहन बीजपूरकोरयुक्त कि पानकुगयुक्त वामपाणियुग २३ ॥ बारजिनस्य मतको यज्ञः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुतदक्षिणनुजो बामकरधृत वीजपूरकश्चेति ॥ २४ ॥ प्रव० ९६ द्वार । जिगनचा - जिनयात्रा - स्त्री० 1 दुस्सर्वे रथयात्रायाम, पञ्चा०
Jain Education International
श्वराः
अ०.३२ अष्ट० । पं० व० । अयं च महाप्रजावक श्रा सीत्, अम्बादेव्या युगप्रधान पदमस्मै दत्तम् । वैक्रमये ११३२ वर्षेऽयं जातः, सोमचन्द्र इति गृहिपर्यायेऽस्य नामाss
१२४१
1
4
नामासीत्। ११६९ वर्षे चित्रकूट (चिसो इति प्रसिद्धे ) देवभषाचार्यदन्तं सुरिपदमवाप, संदेह दोतालीमकान् प्रधानश्चयत्। १२११ वर्षे अजयमेरु (अजमेर) नगरेऽयं स्वरगमत् ॥ द्वितीयोऽप्येतनामा वापरुंगधीयशिलसूरशिध्वजदेवरे शिष्यो बैंकमी १२१५ वर्षे विद्यमानं मासी, पेन विवेकवासशकुनशाखादय अनेके प्रथा निर्मित परकायद्याम यमजानत. १२७७ वर्षे च निर्गते वस्तुपाल सङ्गेऽप्ययमासीत्, अस्य शिष्योऽमरचन्द्रसूरि महाकविरासीत् । जै० ० । "सयसगुणरणरोहण गिरीहिं जिगनी "सक गुरारोगिरिभिर्निखिमाणि जिगरिवरेनामकैः सप्तगृहवासिभिरिति यावत् । जीवा० ३० अधि० | श्रावण वसन्तपुरस्थे स्वनामस्याने श्रावके, श्रा० क० । “बसंतपुरे नगरे जियसत्तू राया, जिणदत्तो से । " भाव० ५ श्र० । ० चू० (तत्कायोदाहरणे 'क्लिदिय' शब्दा ११०५ पृष्ठे काचस्सा' शब्दे ४२७ पृष्ठे च प्ररूपिता ) संग्रामवास्तध्ये स्वनामस्याने आवके पिंस्था 'आधाकम्म' शब्दे द्वितीयजागे २३३ पृष्ठे निरूपिते ) श्रावस्तीवास्तव्ये श्रावके, तं । पाटलिपुत्र नगरस्थे स्वनामख्याते श्रा वके, आ० भ० द्वि० । (तत्कथा 'लोन' शब्दे वक्ष्यते) वैशालीनगरीवास्तध्ये परनामधेये स्वनामपाते आपके ध० र० । स्वनामख्याते श्राके, यस्य पत्नी ईश्वरी श्राविका । कल्प० ८ कण | स्वनामख्याते श्रावके, यस्य पत्नी फल्गुश्रीः, "जण फग्गुसिरी नाम सावगमिहुणं । " महा० ५ ० । जिलदत्तपुत्त - जिनदत्तपुत्र- पुं० । सम्पानगरीवास्तव्ये सार्थवाहारके, ज्ञा० १ ० ३ ० ( एतत्कथा ' अंड ' शब्दे प्रथमभागे ५१ पृष्ठे व्या जिगादम्ब जिनव्य १० जनसंबन्धनि पे दर्श०१ तत्व (' वेश्यदव्य' शब्दे तृतीयभागे १२०३ पृष्ठे दइया । उदाहरणम् ' देवदव्य' शब्दे वयते ) जिनदास - जिनदास - पुं० । मथुरावास्तव्ये धावक विशेषे, 'यस्य भार्या साधुदासी सी जिदा त साहुदासी प्रिया तस्स । " (२) ध०र० । (अस्य 'सुप्तकाल ' शब्दे कथा वक्ष्यते ) राजगृहनगरस्थे मजे ि "सिहीत सुख भुषणबिम्सुश्री पदमो श्रीश्री उण जिनदासो, आवासो जूयवसणस्स " ॥ २ ॥ घ० र० (अस्य कथा ' बालकीसा' शब्दे वक्ष्यते) पाटलिपुत्रास्तव्ये भावके, प्रा॰ चू० ६ ० मथुरावास्तव्ये भावके,
-
-
For Private & Personal Use Only
www.jainelibrary.org