________________
(१४६५) जिणकुमलसरि अनिधानराजेन्धः।
जिणाजक्ख गुरुः" अट. ३१ अष्टा । भनेन वैक्रमीये १३३७ वर्षे जन्म | १सम्बर द्वार । "तह जिणचंदागमाओव" जिनचन्दाग. लावा १३४७ वर्षे जिनचन्द्रसरिणामन्तिके प्रवज्य १३७७ वर्षे मादर्हद्वचनात् । श्रा० । भावः । सुरिपदं प्राप्य चैत्यबन्दनकुलकवृत्तिनामा ग्रन्थो विनिर्मिता,जिणचंदगणि-जिनचन्ऽगणिन-पुं० । उकेशगच्छीय कक्कम तरुणप्रजाचार्याय च सरिपदं दत्तम् तथा १३६७ वर्ष स्वग्यम
+ रिशिष्ये, पतमेव देवगुप्तसूरिकुलमण्डनमूरिनामच्यां वदन्ति। गमत् । जै० ३०।
वैक्रमीये १०७३ वर्षेऽयमासीत् । अनेनेष नवपदप्रकरणं, तदुः जिण केसरिण-जिनकेशस्नि-पुं० । जिनसिंदे, "एको- परि टीका च विरचिता । जै० ३० । पार भमउ जप, विभडं जिणकेसरी सलीसाए । कंदप्पट- जिणचंदसारे-जिनचन्घमरि-पुखरतरगच्चायाजन: दादो, मयणो विहारिओ जेण ॥३॥" सूत्र०१४. ६ म.। चायशिष्ये स्वनामख्याते प्राचार्य, पशा०१६ विव० । स्था. निणक्वाय-जिनाख्यान-न। जिनेन कथिते, जी०१ प्रति०।।
"तन्छिण्या जिनचन्द्राख्याः, सरयो गुणभूरयः।"भए०३३
अष्ट बनेन संवेगरङ्गशाला नाम ग्रन्थो विरचितः। जिमद• “दुवालसंगं जिणक्वायं" उत्त०१३ श्रदर्श०।
ससरिसंतानीय जिनमाणिक्यमुरिशिध्ये स्वनामख्याते प्राचानिणगुण-जिनगुण-jo वीतरागत्वादिफ तीर्थकरगुणे, "जि. ये च, पं.व.४ द्वार। " श्रीमचिनचन्द्राक्षः, प्रिनवादीणगुणविसयं सक-मधुझिजणगं, अणुषहासं"जिनगुणविषय धितिप्रतापः" प्र०३२ अष्टः । अयं च वैक्रमीये ११५७ वर्ष वीतरागवादितीर्थकरगुणगोचरम् । पञ्चा०५ विव०। । जातः, १२०३ वर्षे दीकितः, १२११ वर्षे माचार्यपदम,१३५३
वर्षे स्वर्गतिं च लम्धवान् । तृतीयोऽप्येतनामा मानदेवजिनगुणसमुद्द-जिनगुणसमुध-पुं०। गुणरत्नाधारभूते जिनक.
रिगुरुः नेमिचन्द्रसूरिशिष्यवाभवत् । चतुर्थश्च खरतरगपे समुझे, पञ्चाग "पूया जिणगुणसमुद्देसु," जिमाश्च ते गुणा- कछीयः जिनप्रबोधसूरिशिष्या, तस्य वैक्रमीये १३२६ वर्षे नां गुणरत्नानामाधारत्वेन प्राचुर्येण च समुभा श्व समुदा- जन्म, १३३२ वर्षे दीका,१३४१ वर्षे सूरिपदप्राप्तिः । चतुषु राजसु श्चेति जिनगुणसमुखास्तेषु, पश्चा० ४ विव०।।
जैनधर्ममरापयत् । अस्मै कलिकाल केवलौति बिरुदम मिलत, जिणगोयमसीहाहरण-जिनगौतमसिंहाहरण-न० । जिन- १३७६ वर्षे स्वरयमगमत् । पञ्चमोऽन्येतनामा खरतरगगौतमसिंहदृष्टान्ते, जीया० ।
ने १४९२ वर्षे वर्तमान मासीत् । यच्चियो जिनस.
गरनामाऽऽसीत् । जे० ३०। निच्छयो पुण अप्पे, वि जस्म वत्थुम्मि जायए जावो।
जिणचिप्ल-जिनचीर्ण-त्रि० । जिनाऽऽचरिते, "प्रक्षोभो होश तत्तो सो निजरओ, जिणगोयमसीहाहरणं ।।
जिणचिमो" जिनाः श्रुतावधिमनःपर्यायकेवाज्ञानवन्तो, जिननिश्चयतो निश्चयनयात,पुनरपेऽपि हीनेऽपि न केवलं बलिप्ठे, कल्पिकाश्च, तैश्चीग आचरितो जिनाचीर्णः। पञ्चा०४ विव0। इत्यपिशब्दार्थः । वस्तुनि प्राचार्यादौ, यस्य नव्यस्य, वस्तुनि । सक्तरूपे, जायते प्रादुर्भवति, भावः प्रशस्तान्तःकरणं, ततः स :
जिण जख-जिनयक-पुं० । तीर्थकृतां भक्तिदके गोमुखादिके इति भावानिर्जरका कमद्वासकारको जिनगौतमसिंह आदरणं
यके, प्रका। रान्त इति गाथार्थः । भावार्थस्तु कथानकादवसेयः । तच्चेद
. जक्खा गोमुह महज-क्ख तिमुह ईसर मुतुवुरू कुसुमो । म-किल भगवता धीरेण गौतमस्वामी ग्राम गाछन् एकदा
मायंगो विजयाजिय, बंनो मणुप्रो सुरकुमारो ॥३७५।। मणितः। गौतम ! त्वया हालिको मार्गे गच्चता प्रवाजनीयः । छम्मुह पयाल किंनर, गरुमो गंधव तह य जखिदो । तथेति प्रतिपद्य प्रणम्य च भगवन्तं गतो गौतमो ग्रामे, दृष्टश्च
कवर वरुणो जिउमी. गोमेहो वामण मयंगो ॥३७६।। गच्चता केत्रनिकटवर्ती हालिकः । ततो गौतमन भाणितम-कि मौः करोषि ?, निजकर्माऽऽवदितमापुनरुवाच सः-सांप्रतं यश्च
यका भक्तिदकास्तीर्धकृतामिमे । यथा-प्रथमजिनस्य(ऋषभस्य) भणसि तदहं भगवन् ! करोमि।गौतमेनोचे-धमै कुरुष्वति। तेन
गोमुखो यतःसुवर्णवों गजवाहन चतुर्जुजो वरदाक्षमासिकायुव प्रोत्फुल्लवदनकमलेन म्यगादि-एवमिति । ततः प्रवाजितः
क्तदकिणपाणि ध्यो मातुसिङ्गपाशकावितवामपाणिज्यश्च।। सः, ततः स्वकार्य विहाय जगवतः संमुखमागच्छतस्तस्य शि.
अजितनाथस्य मदायकाभिधो यतः चतुर्मुखः श्यामवर्णः करीका दत्ता-एवं चकमितव्यम, एवंविधश्चास्मदीयो भगवान्
म्भवादनोऽपाणिवरदमुभरातसूत्रपाशकान्वितदविणपाणिघीरोजवता प्रतिपत्तव्य इत्यादि । सर्व तेन प्रतिपन्नम । यावद
चतुष्टयो बाजपुरको जयाशशक्तियुक्तवामपाणिचतुष्कश्च ॥२॥ द्यापि भगवान् नासीद् रहो, रहे च तस्मिन् रजोहरणं मुक्त्वा
श्रीसंभवजिनस्य त्रिमुखा नाम यकः त्रिवदनः त्रिनेत्रः यद्ययं ते गुरुस्ततोन किश्चित्तव धर्मेण कार्यमिति भणित्याच
श्यामवर्णः मयूरवाहनः पम्जो नकुलगदाऽभययुक्तदक्षिणकपलायितः। किन तस्य वासुदेवजवकृतपूर्वरोरान् पितृव्यसुत
रकममत्रयो मातुसिङ्गच्गगाकसूत्रवामपाणिपात्रयश्च ॥३॥ जीवसिंहपातनरूपान् नगवन्तं पश्यतः कर्मबन्धो, गौतमं च
श्री अभिनन्दनस्य ईश्वरो यकः श्यामकान्निगंजवाहनश्चतुर्भुजेो पश्यतः तवासा, गौतमश्च भगवदपेक्षया हीनद्मस्था
मातुशिलाकसुनयुक्तदक्षिणकरकमलद्वयो नकुलाशान्चितवामतीधरस्वादिहेतोः, नगवाँइचोत्तमः, तीर्थरत्वादिहेतुभिरेव
पाणिद्वयश्च ।। श्रीसुमतेस्तुम्वुर्यतः श्वेतवर्णी गरमवाहनच. इति सिम्म । जर्जावा० ३० अधि।
तुर्भुजो वरदशक्तियुक्तदकिरणपाणिद्वयो गदानागपाशयुक्तवाम
पाणि वयश्च ।।श्री पद्मप्रनस्य कुसुमा यक्को नीलवर्ण कुरङ्गवानिणचंद-जिनचन्छ-पुं० । जिनरूपे कारुणिकनिशाकरे, "जि-|
हनश्चतुर्नुजः फलाभययुक्तदक्षिणपाणिद्वयो नकुलाकसुत्रयुक्तबददि तुददिहात्रो" जिनबन्ः कारुणिकनिशाकरैः । प्रश्न घामपाणिद्वयश्च ॥ ६॥ सुपार्श्वस्य मातको यको नीस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org