________________
(१४०) जिणकप्प भनिधानराजेन्द्रः ।
जिगाकुमलमूरि नवर्वप का इत्यर्थः। सर्वदैव निरुपमशक्त्याधतिशयसंपन्ना टाण्ययोरग्रहः,ते परिदतव्ये, यास्तूपरितन्यः पञ्चषणास्तासामजिनकल्पिका अफि"तवेण सत्तण सुत्तण, एगत्तेण बलेण य । भिग्रह पता एव गृहीतव्याः इत्येवरूपः, तत्राप्येकदै कतरस्यां तुलणा पंचहा वुत्ता, जिणकप्पं पविजो" ॥१॥ इत्यादि योगी व्यापारः परिभोग इत्यर्थः । एवं भाबितमतयो यदा पूर्वोक्तविधिना कृतपरिकर्माण एवं जिनकल्पं प्रतिपद्यन्ते, ना- भवन्ति, तदा जिनकस्पिकचारित्रमुपयान्ति प्रतिपद्यन्त । न्यथा, इति न रथ्यापुरुषकल्पानां नवादशां जिनकल्पस्तीर्थ- घितिवलिया तवसूरा,णिति य गच्छाउ ते पुरिससीहा । रैरनुशात इति । तत्तस्माद् यदि जिनवचनादहदुपदेशाजिन
बलवीरियसंघयाला, उवमग्गसहा अभीरू य ॥४०५!! कल्प प्रतिपद्यसे त्वं, ततस्तहि 'स जिनकल्पो व्यवच्छिन्नः' इ. तीदमपि प्रतिपद्यख । अर्थतन्त्र प्रतिपद्यसे, तहिं जिनकल्पोऽ
धृतिर्वजकुज्यवदच्छेचं चित्तप्रणिधानं, तया, बलिका यलस्तीति कर्ष तीर्थकरवचनं तव प्रमाणम् ?, कथं चन्यवच्छि
बन्तःतथा तपश्चतुर्थादिकं पपमासिकान्तं तत्र शुराः समर्थाः,
एवंविधाः पुरुपसिंहाः, ते गच्छानिर्गचन्ति । पलं शारीरं,वीय चोऽसौ इति न प्रमाजम । नन्वाप्रदपिशाचिकाग्रस्तचेपित
जीवप्रनवं, केतुः संहननम् अस्थिनिचयात्मकं येषां ते तथा। मिक स्वेष्यामानमवृत्तवाहिति ॥१५५२ ॥२५५२॥
बलवीर्यग्रहणं चतुर्भकीकापमार्थमासाचेयम-धृतिमानामैको, मजिनकल्पमस्तित्वमागमे प्रतीतं, तद्व्यवच्छेदस्तु केन
न संहननवान् । संहननवानामैको न धृतिमान् ! सहननवान् धृबचमेन तीर्थरैरुक्तः, निवेदित्याह
तिमांश्च ! न संहननवान् न घृतिमान् । तत्र तृतीयभनेपण-परमोहि-पुलाए,पाहारग-खवग-उसमे कप्पे । नाधिकारः। उपसर्गा दिव्यादयः, तेषां सदाः सम्यगध्यासिसंजमतिय-केवलि सि-ऊषा य जंबुम्मि वुच्छिन्ना।२५६३।
तार-तथा-अजीरवः परीषदेभ्यो न बिभ्यति । गता जिनकल्प
स्थितिः। वृ०६ जिनकल्पिकः कथं मोकं न याति?,कर्मणो मनःपर्यायशानं, परमावधिः, पुलाकलब्धिः, प्राहारकशरीरं,
बाहुल्यादन्यद्वा किमपि कारणम,तस्य कपकश्रण्युपशमश्रेगयोक्षपकनिः , उपशमश्रेणिः, जिनकल्पः, परिदारविशुद्धिक-सू- मध्ये काऽपि भवति, न वा?, इति प्रश्ने, उत्तरम-जिनक. मसंपाय-यथाख्यातलक्षणं संयमत्रिक, केवली, मोक्तगमन
लिपकस्तस्मिन् भवे मोकं न याति, तथाकल्पत्वात् । किं चोलकणा सिमिश्चेति स येते पदार्थाः जम्बूस्वामिनि व्यव
पशमणि तु कश्चित्प्रतिपद्यते, न तु क्षपकणिम्, पञ्चवस्तुके छिनाः-जम्बूस्वामिनं यावत्प्रवृत्ताः, न तृत्तरत्र इति ॥२५६३||
। तथाऽनिधानादिति । १६३ प्र० सन० ३ल्ला०। विशेकापा०म०। जम्बूस्वामिनि व्यवच्छिन्नोऽसो, संहनना- जिणकप्पपडिमा-जिनकल्पप्रतिमा-स्त्री० प्रतिमाभेदे, "सो धभावात् सांप्रतं न शक्यत एवं कर्तुम् । विशे० ।
य जिणकप्पपमिमं करे" प्रा०म० द्वि०। जिणकप्पट्टिइ-जिनकापस्थिति-स्त्री० । जिनाः गच्छनिर्गत-HMAMT
च्छिानगत- जिणकप्पिय-जिनकल्पिक-पुं० । जिनानां कल्प प्राचारो जिसाधुषिशेषाः,तेषां साधुविशेषाणां कल्पस्पितिर्जिनकल्पस्थितिः। नकल्पः, स विद्यते येषां ते । “अत ठनौ"।५।। ११५ । स्था०३ म०४ उ० कल्पस्थितिभेदे,०६ उ० । सा चैवम- इति (पाणिनीयवचनात् ) ठन् । प्रब०६० द्वार । जिना गच्छजिनकल्पं हि प्रतिपद्यते जघन्येनापि नवमपूर्वस्य तृतीयवस्तु निर्गतसाधुविशपाः, तेषां कल्पः समाचारः,तेन चरन्तीति जिनि सति उत्कृष्टतस्तु दशसु जिन्नषु प्रथमे संहनने दिव्याधु-नकल्पिकाः। प्रव०६३ द्वार। जिनानामिव कल्पों जिनकल्प नपसर्गरोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपे- प्रविहारविशेषा,तेन चरन्तीति जिनकस्पिकाः। ध०२अधि। तस्थण्डिल एवोच्चारादि,जीर्ण वस्त्राणि च स्यजति । सदापधि- अज्यद्यतविहारिणि,पं०व०४द्वार। (एतस्याशेषवक्तव्यताऽनुविशमा अस्य भिक्षाचर्या तृतीयपौरुभ्यां पिषमपणोत्तरा, सा| पदमेव 'जिणकप्प' शब्देऽस्मिन्नव भागे १४६३ पृष्ठे निरूपिता) पश्चानामेकतरैव, विहारोमासकल्पेन, तस्यामेव वीच्यां षष्ठ- जिकित्ति-जिनकीर्ति-पुं०! तपागच्छगन्तर्गतसोमसुन्दरगणीदिने भिकाऽटनमिति,एवं प्रकारा चयम् "सुयसंघयण" इत्या. अस्य स्वनामख्याते शिध्ये, ग० ३ अधिः । अयं च वैक्रमीये दिकाद (वृहत्कल्प) गाधासमूहात् कल्पोक्तादवगन्तव्येति ।। १४ वर्षे विद्यमान प्रासीत् । अनेन चम्पकवेष्ठिकथानक, ध. स्था०३ ग०४०।।
प्राशालिनचरित्रं, नमस्कारस्तवटीका, दान कल्पद्रुमः, श्री. अथ जिनकटपस्थितिमाह
पाल गोपालकथा चेति ग्रन्धा विरचिताः । ०५०। पिज्जुत्तिमासकप्पे-सु वसितो जो गमो उ जिणकपे। जिणकिरिया-जिन क्रिया-स्त्री। जिनप्रणीतायां क्रियायाम, सुयसंघयणादीओ, सो चेव गमो गिरवसेसो ॥४०६। ।
पं०व०।
चादक प्राद-जिनक्रियाया असाध्या नाम न सन्ति?.सत्यमित्याहनियुक्तिः पञ्चकम्पः, तस्यां च मासकल्पः, प्रकृते च यो गमो जिनकल्पे जिनकल्पविषयः श्रुतसंहननादिको वर्णितः, स पव
जिकिरियाएँ असन्का, ए इत्थ योगम्मि केइ विति। गमो निरवशेषोऽवगन्तव्यः ।
जे तप्पभोगजोगा, तेऽसका एम परमत्यो ॥ ४५ ॥ स्थानाशून्यार्थ पुनरिदमुच्यते- .
जिनानां संबन्धिनी क्रिया तत्प्रणेतृत्वन जिनक्रिया, तस्या प्रगच्छम्मि य णिम्मीता, धोरा जाहे य मुणियपरमत्था । साध्या अचिकित्स्या, नात्र लोक प्राणिनांक, केचन प्राणिनो अगहजोग अजिग्गहें, उति जिगकप्पियचरितं विन्ध
विद्यन्ते। किंतु-ये तत्प्रयोगायोग्या जिनक्रियाप्रयोगानुचितास्ते बदा गच्छे, प्रव्रज्या शिष्यपदानुक्रमेण निर्मिता निश्पन्ना, तदा |
असाध्याः कर्मव्याधिमाश्रित्य, पप परमार्थ:-इदमत्र दृदयधारा औत्पत्तिक्यादिवुझिमन्तः, परीवहोपसगरकोच्या वा, |
मिति गाथार्थः । पं०व०१ हार। मुणितपरमार्थाः-प्रत्युद्यतविहारेण विहर्तुमवसरः सांप्रतम |
जिणकुनलसूरि-जिनकुशलसूरि-पुं० । खरतरगच्छीये म्वनास्माकमित्येवमवगतातचा-ययो: पिधषणयोरसंसष्टसंस। मण्यात प्राचार्य, "तुवनपदानुक्रमना-नुजाता जिनकुशक्षार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org