________________
(१४६४) 'जिणपमिमा अन्निधानराजेन्डः।
जिण पालिय पार्श्वनाथः । वाराणस्यां दमनात भव्यपुष्कराऽवतंकः । हिता,अहद्वचनत्वात्प्रवचनस्याप्राह च-"सुयमिह जिलपवय महाकामान्तरे पातालसक्रवर्ती । मथुरायां कल्पद्रुमः ।। णं,नस्सुप्पत्ती पसंगतोऽभिहिया" इति ॥१३॥०॥ आ०म००। बम्पायामशोकः । मलयगिरी श्रीपावः । श्रीपर्वत घण्टाकर्णो जिपसत्य-जिनप्रशाम्त-त्रि० । जिनभाषित, "बासू नाणेस महावीरा । विन्याद्री श्रीगुप्तः । हिमाचले गयापावः मन्त्रा
जिणपसाधेसु" जिनप्रशस्तेषु जिनजाषितेषु। प्रइन०५ सम्म धिराजः श्रीस्फुलिः । श्रीपुर अन्तरिकः श्रीपार्श्वनाथः । द्वार । जिनाना निशुझोपायाभिमुखापायविमुखाहतमाकिमीभीमेश्बरे श्रीपाश्वनाथः भायलस्वामिगढे देवाधिदेवः।
प्रवृत्तादिनेदानां प्रशस्तं निरुपमं पथ्यावत उचितसेवनया श्रीरामशयमे प्रद्योतकारिधीयमानः । मोटेरे चाय नाणके
हिनं जिनप्रशस्तम । जिनहिते च । जी०१ प्रति। . पक्ष्यां मेल के मुएलस्था श्रीमानपनने उपकंशपुरे कुएम.
| जिणपाडिहरय-जिनमातिहार्य-न । अतिशयपरमपूज्यत्वमामे सत्पुर बकायां गङ्गाहदे सरस्थाने वीतभये चम्पायाम
स्यापकालङ्कारविशेष, दर्शा। अपापापां पुखपर्वते नन्दिवनकोटिनुमौ धीरः। वैभाराखौ राजगहे कैलाशे श्रीरोहिणाद्रौ श्रीमहावीरः । अष्टापदे चतु.
. तानि च-- बिशनिस्तीकरा:सम्मेतशैल विंशतिाजेंनाः । हेमसरावरे द्वा.
कंकेसि कुसुमबुट्ठी, दिवाण-चामराऽऽसणाईच । सप्ततिजिनालयाः काटिसिवशिलासिडिकेत्रम।
भावलय-रि-छत्तं, जयति जियपाटिराई ॥ “ति जैनप्रसिद्धानां, तीर्थानां वामपनः। ..
जयन्ति शेषाऽऽतमहिमानमधः कुर्वते, कानि ?, करकेलिलसन्देहोऽयं स्फुटीक,श्रीजिनमनमूरिणा"॥१॥ ती०४५ कल्प।
प्रभृतानि जिनप्रातिहार्याणीति संबन्धः । तत्र कहिलदिनकरजिणपएणत-जिनमकस-त्रिक तीर्थकरप्रणीने, "जिणपगण
करप्रसरावारकोऽशोकवृतः । एतन्मानं च-"बतासं धगुदा,
चेयरुखो उ वद्धमाणस्स । सेसाणं तु जिणाणं, ससरीरा लिगं। "पं. ०१द्वार । जी० । जिनहिताऽऽश्यनिवर्त.
बारस गुणात्रो" ॥ १ ॥१। कुसुमवृष्टिः-सुरकविमुक्ताधः योगितिःप्रज्ञप्तं तदन्यासस्वानुग्रहाय सूत्रत आचाराऽऽद्योपा.
स्थितन्नजानुदानपञ्चवर्णसुगन्धिपुष्पवर्षम् ।दिव्यध्वनि:कादिनदेन रचितं जिनप्राप्तम् । उक्तं च-"अत्थं नाम
सुरनरतियजन्तु जातस्वस्वभाषापरिणामरमणीयः संध्याऽनीपरिहा, सुतं गंधति गणहरा णिउणं। सासणस्स हियहाए,
तपरिषत्प्राणियुगपदने कमंशयापहारचतुरः क्षारक्षुझावाघसो सुत्तं पवत्त ॥२॥" त्ति। जी०१ प्रति०। ।
धिकतरमाधुर्यवानायोजनगामी देशनानिनादः ३ । चामरे-- मिणपरियाय-जिनपर्याय-पुं०। केवलिपर्याये, न० २० श० |
त्रिनुबनैश्वर्यसंसूबके शरश्चन्द्रमचिनिचयगौरे प्रकीर्णक ४। ० उ०। (तत्स्वरूप केवलि' शब्द तृतीयनागे ६५२ पृष्ठे प्रासनममेयमहिमाऽऽविर्भावक,समुच्चलत्पश्चवर्णमणिकिरणएव्यम्)
कदम्बककबुरितदिगन्तरं सिंहासनम् ५। भावनय-निर्जितमाजिणपवयण-जिनप्रवचन-न। जैनाऽऽगमे, (प्रा०म०) .. तएकमएमनं मौलिपृष्ठप्रतिष्ठितं प्रभाजालम् ६ । भरी-पुरतो खांसमपि च केयं जिनप्रवचनोत्पत्तिः, कियदनिधानं च
व्योम्नि शब्दायमानः प्रतिरबनरितनुबनोदरो मुन्दुभिः ७ । जिन ?, को वाऽस्थाभिधानविभागः, इत्यतत प्रासङ्गि
उनम:एकदेश समुदायोपचाराजगतात्रयकप्रनुत्वाविभीवनच.. कशेषं शद्वारसंग्रहं वाभिधित्सुराह
तुरंपार्यावन्दमण्डलनिभ.ऽनपत्रत्रयम् । म्ह कलरित्यत्र
प्राकृतवशाद्विभक्तिझोपः । नावलबजेरीछत्रमित्यत्र समाहारजिगपरयण उप्पत्ती, पवयणएगढिया विनागो य ।
न्द्वः। शेषं सुगमम्,समस्तासमस्तनिर्देशश्च बन्धानुनोम्यात,एवदारविही पनपविही, वक्रवाणविह। अणूप्रोगा। १३५०। मन्यत्रापि यथालजवमूद्यम । अतिशयान्तर्गतत्वेऽपि चामीपां रह जिनप्रवचनोत्पत्तिः, प्रवचनकाथिकानि, एकाधिकविनाग- पृथगुपादानम, प्रातिहार्येऽपि व्यपदेशान्तरेणाऽऽगमे रूढत्वाघेति त्रितयमपि प्रसवशेष,वाराण्युद्देशनिर्देशाद।नितेषांविधिः । दिति गाथाधः॥6॥दर्श०१नस्व । प्रकरणं द्वारविधिः; अयमुपद्धातोऽभिधीयते । नयविधिस्तू-जिणपानिय-जिनणलित-पुं० । चम्पानगरीवास्तव्ये स्वनामपक्रमादीमा समानुयोगद्वाराणां तुर्थमनुयोगद्वारम् । तथा ध्या- ख्याते माकन्दिसार्थवाहपुत्रे, शा० ।। क्यानस्य विधिविधानविधिः-शिष्याऽऽवार्यपरीकाऽनिधानम् ।
तत्कथाअनुयोग सूत्रस्पर्शिकनियुक्तिः, सूत्रानुगमश्चेति समुदायार्थः ।
नवमस्स णं भंते! णायकयाणस्त समणेणं जगवया महामाह च-चतुर्थमनुयोगद्वारं नयविधिमाभिधाय पुनस्तृतीयानु- वीरणं० जाव संपत्तेणं के अटे पहात्ते । एवं खलु जम्बू! योगदारामानुगमाभिधानं किमर्थम् उच्यते-नयानुगमयाः तेणं कालेणं तेणं समरणं चंपा नाम नयरी होत्या। तीसे सहचरभावप्रदर्शनार्थम्। तथादि-नयानुगमा प्रतिसूत्रं युगपद
एं चंपारणयरीए कूणिए णामं राया होत्या । तत्य णं चंपाए नुधावतः, नयमतत्यस्यानुंगमस्यानावात् । यदि युगपन्नयानुगमौ गडकतातो तपन्यासोऽपि युगपदेवास्तु, किमर्थमनु
णयरीए बहिया उत्तरपुरच्छिमे दिमीनाए एन्थ णं पुस्तयोगद्वारचतुपयोपन्यासे नयानामन्ते उपन्यासः ॥ उच्यते-युग- जद्दे णामं चेइर होत्या । तत्य णं मायंदी णामं मत्यवादे पवक्तुमशक्यत्वात् । श्राह चमूटीकाकृत्-अनुयोगद्वारच तुष्ट- परिवसति अके। तस्मयं जहा णाम जारिया । तीमे गंभबोपन्यासे तु नयानामन्ते ऽभिधानं युगपतमशकपत्वादिति। दाए नारियाए अत्तया दुवे सत्यवाहदारया होत्था । तं अपरस्स्वाह-वतुरनुबोगद्वाराऽऽस्मक शालं,ततश्चतुरनुयोगद्वा
जड़ा-जिणपाझिए य, निणरक्खिए य । तर णं तेसि मा. रातिरिकस्य व्याख्यानविधेरुपन्यासो निरर्थकः । तदयुक्तम्।। अनुगमानतया निरर्थकत्वायोगात्। अनुगमाङ्गता च व्याख्या
गंदियदारगाणं अमया कदाई एगो सहियाणं इमेयाचादिति तत्रजिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽभिः। रूपे मिहो कहाममुलाचे समुप्पन्जित्या । एवं खलु अम्हे ब. Jain Education International For Private & Personal Use Only
www.jainelibrary.org