________________
( १४८६ ) अभिधानराजेन्द्रः ।
जिणकप्प
उपशमश्रेण्यामेव वेद उपशमिते सति श्रवेदो भवति, न तु क्षपिते। कुतः ?, इत्याद-तजन्मन्यस्य केवलप्रतिषेधभावादिति गाथार्थः ।
कल्प-द्वारमधिकृत्या35दविश्रम अ कप्पे आचेनकाइएस ठाणेसु । सपिटमी, पत्र-पि उम्र अट्टिया विइओ। ४६६॥ स्थिते, अस्थिते च कल्प एष भवति, न कश्विद्विरोधः । अनयोः स्वरूपमाद-आचेलक्यादिषु स्थानेषु वक्ष्यमाणलक्षणेषु सर्वेषु इपिस्थिताः इति प्रयमः स्थिस्य या इति याजकृतिकर्मम्येष्ठपदेषु स्थिताः मध्यमकराचोऽपि परसु स्थिता मापादयनिय अन्तः इति द्वितीयः स्थितकल्पः इति गाथार्थः । स्थानान्याह
आचेनकुदसिय-सिज्जायररायपिंडकम्मे वा ।
autoकम, मासं पज्जोसाकप्पे ॥ ५०० ॥ अचेलक्यौदेशिक शय्यातरराजपिण्डकृतिकर्माणि पञ्च स्थामानि तथा व्रतज्येष्ठप्रतिक्रमणादीनि त्रीणि, मासपर्युपा कल्पों मे स्थाने इति गाथार्थः ।
लिङ्ग-द्वारमधिकृत्याऽऽड्लिंगम्पि होइ भयणा, पडिवज्जइ उभयलिंग संपन्नो । उरलं पुस्॥ ०? ।। लिङ्गे इति जयति नजना, वक्ष्यमाणस्य प्रतिपद्यते कल्पम, उभयखिङ्गसंपन्न, सव्यभावलिङ्गयुक्त इत्यर्थः । उपारे तु उपरिचारित्रपरिणामरूपं पूर्वमतिपक्षस्य निय मेन भवतीति गाथार्थः ।
इयरंतु जिस भावाइ एहि स
न होइ वि कयाइ ।
ते विणावि तहा, जाप से भावपरिहास | ५०२ | इतरतुदादिकार काश्वित्यपि काचित्र संभवत्येतत् । न तेन विनाऽपि तथा तेन प्रकारेण जायते (से) तस्य भावपरिहाणिरप्रमादाज्यासादिति गायार्थः ।
मेद्वारमधिकृत्य 55
लेसासुविसुका पासुन पुण सेसानु । पुब्बपकिवन्नभो ! पुण, होज्जा सव्वासु वि कहांचे ॥ ५०३ | कम न सर्वास्व
तेजस्व
पुनः शेषास्याचा पूर्व पिका कति कर्मकादिति गाथार्थः ।
च्चंत संकिनिष्ठा सुयोवकाक्षं च हंदि इयरासु । चिंता कम्माल गई, तहा वि विरियं फलं देव ॥ ५०४ ॥ नात्यन्तसंविष्टासु वर्तते जगवान् स्तोककालं च हन्दीतरासु अशुद्धासु, चित्रा कर्मणां गतिः, येन तावपि वर्तते, तथापि वीर्य फलं ददाति येन तङ्गावेऽपि यश्चारित्रशुद्धिरिति गाथार्थः । ध्यान द्वारमधिकृत्याऽऽह
काम्पिवि धम्मेणं, पडिवज्जइ सो पवमाणेणं ।
Jain Education International
जिए कप्प
इरेमुवि जाणेसुं पुत्रपत्र ण परिसिद्धो ||२०|| ध्यानेऽपि प्रस्तुते, धर्मेण ध्यानेन, प्रतिपद्यतेऽसौ कल्पं प्रवईमानेन सता । इतरेष्वपि ध्यानेष्वार्तादिषु पूर्वप्रतिपन्नोऽयं न प्रतिषिद्धो भवतीत्यपीति गाथार्थः ।
एवं च कुसल जांगे, उद्दामे तिव्वकम्मपरिणामा । रोदवि जावो. इस्स पाये निरणुबंधो ॥ ५०६ ।। एवं कुशलयोगे जिनकल्पप्रतिपत्योद्दामे सति, तीव्रकर्मरिणामका र्तयोरपि भावोऽस्य शेष सब प्रायो निरनुबन्ध स्वरूपत्वादिति गाथार्थः ।
गणना-द्वारमधिकृत्याऽऽद्दगणण तिसयपुहत्तं, एसि एगदेव उक्कोसा । होपविणे, पशु अरा उएगाई ।। ५०७ ॥ गणनेति पृथक्त्वमेषां जिनकदिपकानामेकदे बोकृष्ट भवति प्रतिपद्यमानकान् प्रतीत्य, इतरा तु जघन्या गणनेकाद्येति गाथार्थः ।
पुव्व पडिवगाए उ, एसा उक्कोसिआ उचित्र खिचे । होइ सहसपुढलं, इयरा एवंविहा चैव ॥ २०८ ॥ पूर्वप्रतिपन्नानां त्वमीषामेषा गणना उत्कृष्टोचिता क्षेत्रे यत्वेषां भावो भवति यत सहस्रपृथकत्वमिति, इतराऽपि जघन्यैवविधैव सहस्रपृथक्त्वमेव लघुतरमिति गाथार्थः । अनिग्रह द्वारमधिकृत्याऽऽद
-
दव्याई आभिग्गद, विचित्तरूवा ण दाँति इसरिया | एस आवकहियो, कप्पो चियऽभिग्गहो जेल | ५०६ |
व्याद्या अग्रिदाः सामान्या विचित्ररूपा न भवन्तीत्वराः । कुतः १, इत्याह- अस्य यावत्कथिकः कल्प एव प्रक्रान्तोऽभिमहो येनेति गाथार्थ
एवम गोराई, पाणिभ्रमेण शिरवाया य । सप्पा चि परे एमस्स विमुवाणं तु ॥१०॥ एतस्मिन् गोचरादयः सर्व एव नियता नियमेन, निरपवादाश्च वर्तते यतमानमेव परं प्रधानमेतस्य विशुस्थानम, किं शेषाऽभिग्रहैरिति गाथार्थः । व्याख्याता प्रथमा द्वारगाथा ।
अधुना द्वितीया व्यान्यायते तत्र प्रशासनाद्वारमधिकृत्याग्रहपच्यापे ण एसो प्रणं रूप्पकिङ सि फाळणं । भाउ तह पयट्टो, चरमाणसन्निरित्रिक्खो ।। ५११ || प्रवाजयति नैषोऽन्यं प्राणिनं कल्पस्थित इति कृत्वा, जीतमेतत, श्राज्ञातस्तथा प्रवृत्तोऽयं महात्मा चरमानशानिव निरपे कोतार्थः।
उपसंपुर्ण विश्वर, पुर्व पवितं आणि किंचि पिजडामणं गुणो ण दिसादविकखाए ॥१२॥ उपदेशं पुनरिति दहा त्वम् । तमपि यथासन्नेन वितरति गुणान् न दिगाद्यपेया कारणेनेति गाथार्थः ।
9
मुएकन-द्वारमधिकृत्याऽऽदकावणात्रि एवं विशेआ एत्य चोगो आह ।
For Private & Personal Use Only
www.jainelibrary.org