________________
( १४०७ )
अभिधानराजेन्द्र :
जिणकप्प
परी शिमा एम सिकीम पुढो १५१३ एकनाऽप्येवं विज्ञेया प्रयाजनावदत्र। चोदक आह-किमान ?प्रवज्याऽनन्तरमेव नियमादेव मुएमनेति कृत्वा किमिति पृथगुपाचेति गाथार्थः ।
अत्र " पुढो " द्वारम
गुरुराडेड एग्रिमो, पञ्चइअस्स वि इमस्स परिसेहो । अमोग्गस्माइसई, पक्षिजग्गादी बिहे नओ || ५१४ गुरुराह- इन नियमो यदुत प्रवज्याऽनन्तरमेवेयम, कुतः ?, प्रव्रजितस्याप्यस्याः प्रतिषेधो मुण्डनाया अयोग्यस्य, प्रकत्येहातिशयैः पुनः प्रतिभग्नदेविधते, यतो मुण्डना न स्वतः पृथगिति गाथार्थः ।
मनसाऽपस्थापीत्यादि द्वारमधिकृत्वाऽऽह भाराम मोरावि, अभारं निश्रमभो अपि चिंच गुरुगा सम्यां तु अन्नं ॥ ५१५ ॥ प्रपन्नस्य प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपिप्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्यं मन्तव्यमिति माथार्थः ।
जम्दा उत्तरकप्पो, एसोऽजत्तट्टमाइस रिसो छ । एगग्या पदाणो, तभंगे गुरुप्ररो दोसो || २१६ ।। यस्मान्तरकल्प एप जिनको कार्ति
प्रधान मादी, पतस्त मुदत दोष विषय विद्यार्थः ।
कारण-द्वारमधिकृत्याऽऽह
कारणमात्रणमो, तं पुण नालाइ सुपरिमुद्धं । एसन बिज्जर, उचितप्यमाणा पाये ।।५१७।। कारणमानमुच्यते बाद सुपर सर्वत्र - म्। तस्य तन्न विद्यते जिनकल्पिकस्य, उचितान्तःप्रसाधनांत् प्रायः जन्मोत्सव सिद्धेरिति गाथार्थः ।
सम्वत्य निरवइक्लो, आढचं विभ दर्द समाजितो । बट्ट एस महप्पा, किलिट्ठकम्मक्खयणिमित्तं ॥ ११८ ॥ सर्वत्र निरपेक्षः सन् प्रारब्धमेव दृढं समापयन् वर्तते, एष महात्मा जिनकल्पिक समिति गाथार्थः ।
निष्यतिकर्म-द्वारमधिकृत्याहनिष्यमिकम्मरीरो, अमिलाई चिया स य । पातिए वितंडा, वसम्मि ए बट्टई बीए ।। ११५ ।। एका अमिलाद्यपि नापनयति ब प्राणान्तिकेऽपि च तथा श्रत्यन्तरौ व्यसने न वर्तते द्वितीय इति गाथार्थः । अपबहुत्तालोअण- विसयाई ओ न होइ एसो चि । अहवा सुभभावा बहु पेचिश इमस्स ।। २० ।। अपचलनविजिनकल्पिक शति । अथवा शुभजावात्कारणात्, बहुकर्मप्येतदेवास्य तस्वत इति गाथार्थः ।
,
चरम द्वारमधिकृत्याssतहआएँ पोरिसीए, भिक्खाकालो विहारकालो ।
Jain Education International
जियाकप्प
सेमासु उ उस्सग्गो, पायं अध्याय लिह चि ॥ ५२१ ।। तृतीया यांना कालो, विहारकाल चास्य नियोगता, पातुकसान पाथार्थ
घासम्म खीणे, विहरमाणो चि एवर यावज्जे । तत्येव महाकणं, कुणड़ का जोगं महाभागो ॥ १२२ ॥ जङ्घावले कीणे सत्यविहरन्नपि नवरं नापद्यते दोषमिति । तत्रैव यथाकल्पं त्रे करोति योग्यं महाभागः स्वकरूपस्थः, इति गाथार्थः ।
- एसेव गमो लयमा, सुके परिहारिए अहानंदे | नातं व जिरोहिं, परित्रज्ज गच्छ गच्छे वा ॥ ९२३॥ एचएव गमनम्नदियां भावादिनियमाच्छके परिवारिके यथा तु निःपरिहारिकाणामिदं प्र तिपद्यते गच्छूस्तत्प्रथमतया नवकसमुदायः गच्छे वा एकनिर्गमादपर इति गाथार्थः ।
तरजावाण करिंति आदिले परिकम् । इचरित्र थेरकप्पे, जिकूले आनकहिया ||२४|| भावना याचामाम्लन परिकर्म सर्वमेव । एते च इत्वराः, यावत्कधिकाश्च भवन्ति । ये कल्पसमाप्तो
मागच्छन्ति ते इत्वराः । ये तु जिनकल्पं प्रतिपद्यन्ते ते यात्रकथिका इति । एतदाह-इत्वराः स्थविरकल्पा इति नूयः स्थविकले भवन्ति । जिनकल्ये वाधिकार प्रतीति गाथार्थः ।
पतत्संभवमाद
पुणे जिपं ना, प्रति तं चैव वा पुशोकं । गच्छेया इंति पुणो विधि विठाणा सिमविरुका |२५| पूर्ण परिहारे जिन बागिन्ति पुनः
परद्वारं गात पुनरनेन प्रकारेण जीइयपि स्थानाम्यमी शुद्धपरिहारिकाणामविरुषानीति गाथार्थः ।
इचिरावसग्गा, आर्यका बेषणा व वाजयंति । आवकहिआण मइया, तहेब बग्गामभागा उ ||२६|| इश्वराणां युद्धपरिहारिकाणामुपसर्गा श्रातङ्का बेदनाश्च न भवन्ति, तत्कल्पप्रभावाज्जीतमेतत् । यावत्कथिकानां भाज्या उपसर्गादयः, जिनकल्पस्थितानां संभवात् । तथैव षट्यामभागास्वमीषां यथा जिनकल्पिकानामिति गाथार्थः ।
पतेषामेव स्थितिमभिधातुमाह
खित्ते काले चरित्ते, तित्ये परियाऍ श्रागमे बेए । कप्पे लिंगे लेसा काखे गणणा अभिगद्दा व ।। ५२७।। पव्त्रावण - मुंगावण - मणसावर त्रि से अणुग्धाया । कारण- पिकिम्मा, भत्तं पंथो म त आए ||५२८|| अगाथास्यापि समुदायार्थः पूर्व ४६३-४०४)
अवयवार्थत्वाद
खिने भरहेरवर होती साहरण विमा | तोचि विधेयं, जमित्य कान्ने वि णाणचं ||२||
For Private & Personal Use Only
www.jainelibrary.org