________________
( १४८५ ) अनिधानराजेन्द्रः ।
जिण कप्प
प्रवाजनमुण्डनेत्यत्र स्थितिर्वाच्या मनसाऽऽपनेऽपि दोषे (से) स्थाताश्चतुर्गुरवः प्रायश्चितम् तथा कारण निष्प्रतिकर्म- स्थितिच्या, तथा नक्तं, पन्धाश्च तृतीयायां पौष्यामस्येति गाथासमासार्थः ।
ब्यासार्थे तु गाथाद्वयस्याऽपि ग्रन्थकार एव प्रतिपादयति । सपा क्षेत्र द्वारमधिकृत्याह
खिसे दुहे मग्गण, जम्माओ चैव संतिजाने
।
जम्मणो जहि जाओ, संत जावे अ जाई कप्पो ॥ ४८५ ॥
द्विविधामा जन-जन्मसिद्भाव ता। तत्र जन्मतो यत्र जातः क्षेत्रे, एवं जन्मऽऽश्रित्य | सद्भायतश्च यत्र कल्पः क्षेत्रे, एवं सद्भावमाश्रित्य मार्गणेति गाथार्थः । जम्मासंतीजावे- होज सब्वासु कम्यमी । साहरणे पुरा जओ, कम्ये व कम्मभूमे वा ॥४८६॥ जन्मसद्भावयोरयं भवेत् सर्वासु कर्मभूमिषु भरताचासु संहरणे पुनर्भाज्योऽयं, कर्मभूमिको वा सद्भावमाश्रित्य अक मेमिको वासायमाधित्येति गाथार्थः ।
काल-द्वारमधिकृत्याऽऽद
श्रसपिपिए दोसुं, जम्पणप्रतिसु ा संतिज्ञावेणं । उपणविवरीओ जम्मणो संविजावेणं ॥४७॥ अवसर्पिण्यां काले, द्वयोः सुषमदुष्षम- दुष्यमसुषमयोजन्मतो जन्माऽऽश्रित्यास्य स्थितिः। तिसृषु सुषमदुष्पम-पुष्पमसुषम- दुष्प मासु सङ्गावेनेति स्वरूपतयाऽस्य स्थितिः। उत्सर्पिएयां विपरीतोSस्य कल्पः - जन्मतः, सद्भावतश्च । एतदुक्तं भवति दुष्षम दुष्षअ सुन-सुत्रमदुष्पमासु तिसृषु जन्मतः, दुष्षमसुषम- सुप्रमदुष'मयोः गुरूयोः सद्भावत एवेति गाथार्थः ।
गोपिथि उस्सप्पिणि, होइ त पतिभागभ उत्यम्मि कानेपलिजागे अ, सादरणे डोड सनेति ॥ ४०८ ॥ नावसर्पिषरसर्पिणीत्युभयशून्ये स्थिते काले प्रति स्वयं जन्मतः, सद्भावतश्च प्रतिजागे चतुर्थ पत्र । काले दुष्पमसुषम रूपे देशेषु प्रतिभागेषु च केवले सति सद्भावमा भिव्यजयति सर्वेपुत्तरकुर्वादित गाथा
चारित्र-द्वारमधिकृत्याऽऽहपढमे वा बीए वा परिवज्ज संजमम्मि शिकणं । पुण्त्रपनिओ पुरण, अरे संजमे हुज्जा ॥४८॥ प्रथमे वा सामादिक व द्वितीये वा वेदोपस्थाप्ये, प्रतिपद्यसे संचारित्रे सति जिनकल्पं यस्मिन् पूर्वप्रतिप पुनरसावन्यतरस्मिन् संयमस्थाने सूक्ष्मसंपरायादौ भवेदुपसमिति गाथार्थः।
,
ममितित्राणं, पढने पुरिमंतिमाण वीमि । पच्छाविकजोगा, अरं पाव तयं तु ॥ ४०॥ मध्यमतीर्थकराणां तीर्थे, प्रथमे भवेत, द्वितीयस्य तेषामभावात् । पुरिम वरमयोस्तु तीर्थकरयाः तीर्थे द्वितीये भवेत्, वेदोपस्थाय एव । पश्चाद्विगुरूयोगात् कारणादन्यतरं प्राप्नोति तं संयमं सूक्ष्मसंपरावादि तूपशमापेति गायार्थः।
३७२
Jain Education International
जिया कप्प
तीर्थ-द्वारमधिकृत्या ऽऽड्तित्येति नियमओ च्चिय,
होइ सतित्थम्मनपुण तदभावे । विवा जाईसरणाइरहिं तु ||४||
तीर्थइति नियमत पय नयति स जिनि
तिन नावे विगतेऽनुत्पन्ने वा तीर्थे, जातिस्मरादिभिरेव काररिति गाथार्थ
अहिगयरं गुणवाणं, होइ प्रतित्यम्मि एस किं ए भवे । एसएस लिई पता बीरागेहिं ॥ ४६२ ॥
"
अधिकतरं तद्गुणस्थानं श्रेण्यादि जवत्यतीर्थे, महदेव्यादीनां वथाश्रवणादिति एष किं न भवति जिनकल्पिकः ?, इत्याशङ्काSsp - एषा एतस्य स्थितिर्जिन कल्पिकस्य प्रकृप्ता, वीतरागैः, न पुन काचितिरिति साधार्थः ।
पर्याय द्वारमधिकृत्याऽऽह
परिभाओं
दुभेओ, गिहि-ज-मेहि होइ पायो । एक्केको उ दुजेप्रो, जहा उक्कोसओ चेव ।। ४९३ ॥ पर्यायश्च द्विनेदोऽत्र गृहियतिनेदाभ्यां भवति ज्ञातव्यः । ए कैमियोलोजन्य उत्पति गाथार्थः ।
एस एस पाओ, गिहिपरियो जहा गुणतीसा । जइपरिआए बीसा, दोसु वि उक्कोस देखणं ॥ ४४ ॥ एतस्यैष ज्ञेयो गृहिपर्यायो जन्मत आरज्य जघन्य एकोनत्रिणि । यतिपर्यायो विंशतिवर्षाणि जघन्यः, एवं द्वयोरपि विदिष्टपर्याय देशांना पूर्वको मा थार्थः ।
आगम-द्वारमचिकृत्या 55
अपु पाहिज्जर, आगममेसो भइव तं जम्मं । जमुचिअप गिजोगा - SSराहणओ चैव कयकिश्च ॥। ४६५ ॥ अपूर्वे नाधीत आगममेषः कुतः, इत्याह-अतीत्य तज्जन्म वर्तमानं यद् यस्माऽचितप्रकृष्टषोगाराधनादेव कारणाव, कृतकृत्यो वर्तते । इति गाथार्थः ।
पुत्राहीयं तु तयं, पायं अणुसरह निचमेवेस । एगग्गमणो समं विस्सो असिगाइ स्वपड़े || ४९६ ॥ पूर्वा तु प्रायो ऽनुस्मरति नित्यमेवे जिनक स्पिक एकाग्रमनाः सम्यग् यथोकं, विश्श्रोतसिकायाः क्षयहेतुं तं स्मरति गाथार्थः ।
वेदद्वारमधिकृत्य उडू
पवित्र
अपत्तिका, इत्यीवज्जो न होइ एगयरो | पुण होल सवेध प्रवेश्रो वा ॥४६७॥ प्रवृतिका तस्य श्री एच नवस्येकतरः पुंवेद सोवा पूर्वप्रतिपक्षः पुनरध्यवसाय भेदोद्रायात्सो वेदो वैष भवेत् इति गाथार्थः ।
जनसमसेढीए खलु वेए उवमामिम्मि उ अत्रेभो । न खत्रिए तज्जम्मे, केवलप किसे इजाबाओ ||४||
For Private & Personal Use Only
www.jainelibrary.org