________________
(१४८२) जिणकप्प भनिधानराजेन्द्रः।
जिगाकप्प कियश्चिरंकासं बस्स्यथ यूयमेवं पृच्छन्ति. याचनासमये काले, विक्वित्तठापसनणा- अग्गहणे अंतरायं च ॥४॥ पत्र गृहिणस्तत्स्वामिनः, सा वप्ततिरेचभूता न भवत्येव, तस्य
प्राभृतिका यस्यां वसती, बलिः क्रियतेऽवसर्पणादि तत्र त. जिनकल्पिकस्य नियमेन सूक्ष्माममत्वयोगादिति गाथार्थः ।
द्भक्त्या भवति । विकिप्तस्य बलैः स्थानारकायोत्सर्गतः शकु. उचार-द्वारविधिमाइ
नायग्रहणे सत्यन्तरायं च भवतीति गाथार्थः। ना नबारो पत्थं, आयरिश्रव्यो कयादनि जत्थ ।
अग्नि-धारविधिमाहएवं भणंति ते सा, विदु पडिकट्टचिअ एअस्स ।।४३ना । अग्गित्ति साऽगिणी जा, पमजणे रणमाइवाघाओ। मोचारोऽत्र प्रदेश माचरितव्यः कदाचिदपि । यत्र वसतावे
अपमज्जण अकिरिया,जोईफसणम्मि य विभास॥४४६॥ भणन्ति दातार, सापि प्रतिकुष्टैच, जगवत पतस्य वसतिरिति
अग्निरिति,साऽग्निर्या वसतिप्रमार्जने तत्र रेणुकादिना व्याधागाथार्थः।
तोग्नः । अप्रमार्जने सत्यक्रिया प्राहाभङ्गो, ज्योतिःस्पर्शने व प्रभत्रण-हारविधिमाह
विनाषाज्ज्चालन चाकारादाविति गाथार्थः। - पासवर्ण पिपत्य, इमम्मि देनम्मिण उण अमत्थ।
दीप-द्वारविधिमाहकाय तिजति हु, जीए एसा विणो जोग्गा ॥४३६।। दीवित सदीवा जा, तीए विसेसो त होइ जोइम्मि । प्रश्रवणमपिवाऽत्र बसतो, भस्मिन् देशे विवक्षित एव । न पुन- एत्तो चित्र इह भेओ, सेसा पुवाइमा दोसा ॥४७॥ रम्पत्र देशे कर्तव्यमिति भणन्ति, यस्यां वसती । एषा पिन
दीपिते सीपा या वसतिः, तस्यां विशेषस्तु सदीपायर्या योग्याऽस्योति गाथार्थः।व्याख्याता प्रथमा द्वारगाथा।
भवति ज्योतिषि। तद्भावेन स्पर्शसंभवादत एव कारणादिहानेहिनीया व्याख्यायते । तत्रावकाश-द्वारविधिमाह
दो द्वारस्य । छारान्तराच्छेपाः पूर्वोक्ता दोषाः प्रमार्जनादयः । ओवासोविएत्यं, एसो तुऊतिन पुण एसो वि ।
इति गाथार्थः। एव विजणंति जहिमा विण सद्धा इमस्स भवे ॥४४०।
अवधान-द्वारविधिमाहअवकाशोऽपि चात्र वसतौ,एष युग्माकं नियतः।न पुनरेषोऽ- पोहाणं अम्हाण वि गेहसु-बमोगदायगो तंमि । पि, एवमपि जणन्ति, यस्यां वसती दातारःसापिन शुझाऽस्यहोहिसि भणति टुंति, जीए एसा वि स ण जवे ॥धना प्रवेशसतिरिति गाथार्थः।
' अवधानं नामास्माकमपि गृहस्योपयोगदाता त्वमसि नग. तृणफलक-द्वारविधिमाह
वन अविष्यसि ? जणन्ति, तिष्ठति सति यस्यां वसतो, पषापि एवं तणफझगेसु वि, जत्थ विधारो न होइ निअमेणं । (से) तस्य जिनकल्पिकस्य न भवेदिति गाथार्थः । एसा विदुदहवा, उमस्म एवं विहा चेव ॥ ४४१ ॥
कियज्जन-द्वारविधिमाहपवं तृणफलकेम्वपि, यत्र विचारस्तु नवति, ततिनियमेनैषा
तह कह जणात्ति तुम्हे, वसहिह एत्यंति एवमवि जीए। पिवसतिर्कटल्या,पुरुषे एवंविधा चैत्राशुझेति गाथार्थः।
भाइ गिही लाए, परिहरए एवरमेअंपि ॥४॥ सरकण-द्वारविधिमाह
तथा कियन्ता जना इति यूयं वत्स्यथाऽत्र वसताविति ? ए. . सारक्ख ति तत्येव, किंचि वत्थु अहिगिच्च गोणाई। धमपि यस्यां वसती जणति, गृडीदाता ऽनुज्ञायां प्रस्तुतायां। जीए तस्मारक्खण-माह,गिही साविह अजोग्गाश परिहत्य सौ महामुनिन बरमेतामपि वसतिमिति गाथार्थः । सारक्षणेति तत्रैव बससौ, किञ्चिद्वस्तु अधिकृत्य, गवादि
परिहारप्रयोजनमाहबस्यां तत्संरकणमाह गृही। गवाद्यपि रकणीमिति । साऽपि सुहममवि दु अचिअत्तं, परिहरए सो परस्म निअमेणं । . वसतिरयोग्येति गाथार्थः।
जं तेण तुमहाओ, बज्ज अ पि तज्जणणिं ।।४५०॥ संस्थापना-द्वारविधिमाड
सूक्ष्ममध्यचियत्तमप्रीति मकण परिहरत्यसो भगवान् परस्य संवणा सकारो, पमाणीएऽणुवेहमो मते ! ।
नियमन । यद यस्माद तेन कारणेन तुशब्दात मलगाधोपा. कायब् ति अजीए,वि भणइ गिही सो विजोग त्ति ४४३॥ साद वर्जयत्यन्यामपि वसति तजननीमीषदप्रीतिजननी नत्र संस्थापना संस्कारोऽभिधीयते । पतन्त्याः सत्या अनुत्प्रेक्का
ममत्वमन्तरण तथा तथा विचारः क्रियत इति गाथार्थः । भदन्त कर्तव्येति च नो पेक्विनव्येत्यर्थः। यस्यामपि जणति गृही,
व्याख्याता द्वितीया मूलगाया। ततोऽसावप्ययोग्या वसतिरिति गाथार्थः।
. अधुना तृतीया व्याख्यायते । तत्र भिक्काचर्याद्वारविधिमार.. मूलगाथाचशब्दार्थमाह--
निक्खायरिआणिअमा, तइआए एमणा अभिग्गहिआ। श्रयं वा अनियोग, चमहसंसूइ जहं कुणइ ।
एअस्त्र पुवभणिया, एक्का चित्र होइ जत्तस्स ॥४१॥ दाया चित्तसरूवं, जोगा सा वि एअस्म ॥४४ निकाचर्यानियमानि,योगेन तृतीयायां पौरुष्यामेषणा च प्रहणैअन्यं चाभियोग चशब्दसंसूचितं, यत्र करोति वसती दाता | षणाऽजिगृहीता जवन्यस्य पूर्वणिता जिनकल्पिकस्य । एकैव चित्रस्वरूपं । योग्याने गऽप्येतस्य वसतिरिति गाथार्थः । नवति जक्तस्य न हितीयेति गाथार्थः। प्राभृतिका-द्वारविधिमाहु--
पानक-द्वारविधिमाहपाहुमिया जीएँ वनी, कज्ज प्रोसपणाइ तत्थ । पाणगगहणे एवं एसेसकालं पोपाजावो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org