________________
(१४७३) जिगाकप्प अभिधानराजेन्द्रः।
जिण कप्प जाणइस प्राइसपउ, समसइंच सो सव्वं ॥४५॥ कथं पुनर्भवकर्माम्य अटतः । अत्र प्रसङ्गन शर्ष किमप्यतन पानकप्रहणेऽप्येवमस्य न शपकावं, प्रयोजनानावकारणात् ।।
सव्यतागतमव वक्ष्यामि समासन । किममित्याह-शिष्य जब. संसक्तप्रहण दोषपरिवारमाह-जानाति, श्रुतातिशयेनैव शुरुमा
विवोधनार्थमिति गाथार्थः।। शुद्धं च, स सर्व पानकमिति गाथार्थः।
जिग्गहिए तत्य, जत्तोगाहिमग वीइ तिअ पूई । लेगाप-द्वारविधिमाह
चुअगाणिव्वयणति अ, उक्कोमेणं चमत्त जणा॥४६॥ संवाले ति इह, लेवामेणं अलेव जंतु |
प्रानिग्रहिक जिनकल्पिक उपध श्रद्धोपजायत अगार्याः ।
तत्र नक्तोग्राहिम कति,मा पतदुभयं करोति । द्वितीयेऽहनि श्रीम भ्रमण समें मिस्स, दुगं पि इह होइ विमं ॥४५३||
दिमसान् पनि । तद्भवतां वक्ष्यामः । अत्रान्तरे चादको नेपालपमित्यत्राधिकारलपवता व्यन्जनादिना, लेपवत यदो- निर्वचनामनि भवति । उत्कृष्टशोन्मगंपदेन सप्त जना,पते एकव. दनादि । किमुक्तं जवति-अन्येन संमिश्रं वस्त्वन्तरेण, द्वितीय सती भवतीति गाथासमुदायार्थः।। मप्यत्र नवतीति विक्षयं । भकं पानं चेति गाथार्थः।
सरच्छोहगाहातोऽवयवार्थमार___ अलेप-द्वारविधिमाह
जिणकप्पाजिग्गहिअं, दटुं तवमोसिमं महासत्तं । मल्लवं पर्य:ए, केवनंग पि हुन तस्वरूवं तु ।
संवेगा गयसघा,काई मा भणिज्जाहि । ४६१ ॥ प्रो नऽलेवकारी, अवमिति सरओ विति ॥४॥ जिनकल्पाऽभिप्राहकमृर्षि दृष्ट्वा तमाशाषितं महासत्वं, संवे. भलप, प्रकृत्या स्वरूपेण, केवलमपि सन् ,न तस्वरुपा तुलनेल- गासतश्च गतश्रद्धा सती, कााचत श्राद्धी योषिगणेत् ध्या पस्वरूपमेव जगाभ्यामवत । अन्ये वोपकारिणामलेपमित्येवं | दिति गाथाथः। सूरय प्राचार्या ब्रुवत इति गाथार्थः।
. कि काहामि अहला, एमो माहू न गिएहए एवं। . आचामाम्ल-द्वारविधिमाह
पत्थि मह तारिमयं, असं जमलजिया दाई ॥४६शा णायंबिलमेअंपिहू, असोसपुर सजे अदोमाओ। किं करिष्यामि । अधन्याहम् । एप साधुनं गृह्णाति, पतसत्र उस्लग्गियं तु किं पुग, पायइए गुणं जं स||४५५।। नूनं नास्ति । मम तादृशमन्यच्चाभन । यदलजिता दास्यामीति मायामाम्समेतदप्योपकारि । अतिशोषपुरापभेदोपा व्याख्या
गाथार्थः। विधातु नावेन । औत्सर्गिकमेवौद नरूप किं पुनः प्रकृतदेहरूपाया
सम्बपयत्तेण अहं, को काऊण लोअणं विउझं । अनुगुणं यद्वलादि (से) तस्येति गाथार्थः ।
द हामि पयत्ता ताई जण असो भयवं ॥ ४६॥ प्रतिमा-द्वारविधिमाह
सर्वप्रयत्नेनाहं कल्ले कृत्वा-भोजन साधु विपुलं दास्यामि पमिमति अमामाइ-सदा य अभिग्गहा सेमा।
प्रयत्नेन । तदा भणति चासौ भगवाँस्तच्छुम्बाक्ल्या निवारणाणो खलु एम पवज्ज, जं तत्थ विप्रो विसेसण॥४५६।।
येति गाथार्थः। प्रतिमा मासाद्या, प्रादिशब्दान्मूलगाधागताधभिग्रहाः, शेषा
अणिग्रामो वमहीओ, नमरकुनाणं च गोकुलाणं च । भकपड्यनादयो, न खल्वेष प्रतिपद्यते। जिनकल्पिको यत्तत्रा- समणाणं सनणाणं, सारइमाणं च मेहाणं ।। ४६४॥ भिग्रहे स्थितो विशेषणति गाथार्थः।
अनियता वसतयः, कवामित्याह-भ्रमरकुमामांच, गोकुलानां जिणकप' इति मूलद्वारगाधावयवं व्याविण्यासुराह
च, तथा श्रमणानां, शकुनानां, सारदानां च, मेघानामित्यर्थः । जिणकप्पे त्ति प्रदारं, अनेमदाराण विनयमो एस।
ताए व नववडिअं, मुक्का बोह। अतेण धीरेणं । एअंमि एस मेरा, अक्वायविवक्रिजमा णियमा ।।१५।। अहीणमपरिभंतो, विमं च पहिमियो वहिं॥४५॥ त्रिनकला इति च द्वार। मूलगाथागतमशेषद्वाराणां श्रुतसंहन. तया वा प्रगार्योपस्कृतमनाभोगात मुक्ता वाधीच.तेन धीरेण। मादीनां विषय एष यतते। इति एतस्मिन् जिनकल्प, एषा मर्या
द्वितीयऽदनि अदीनचेतसा परिनाम्तकायेन, द्वितीयांच, कदा भूतादियोकापवादविवर्जिता नियमादेकाम्तेनेति गाधार्थः ।
मागतां प्रपयटितो वीथिममाविति गाधाधः । 'मासकप्पो' इति द्वाराषयवार्थमाह
तयं व्यवस्थामाम निवसइ खित्ते, बचीहीनो अकुगइ तत्य वि ।। पढमदिवसम्मि कम्म, तिमि अदिवसाणि पूलभं हो । पंगगममकम्मा-इ बज पत्थं पइदिणं तु ॥ ४५ ॥ पूइसु तिस णो कप्पर, कप्पइ तदए गए कप्पे ।।४६६।। मासं निवसति के । एवं पम्बोधं। करोति गृहपतिरूपाः प्रथमदिवस कर्म, तपस्कृतं त्रीन दिवसान पूति जति नद. परिकल्प्य, तत्रापि चवीधीकदम्ब के एकैकामदति वाधीकर्मा- गृहमेव प्रतिषु त्रिषु न कलात। तत्रान्यदपि किश्चित कराते । दिवजनार्थमनिबद्धतया प्रतिदिनमिति गाथार्थः । व्याख्याता| तृतीय गते करूप दिवस अपरस्मिन्नदनीति गाथार्थः । तृतीया द्वारगाथा।
ओगाहिमए अजं, न आगो कल्ले तस्म दाहामि । सांप्रतमत्र प्रासङ्गिकमाह
दामि दिवमाणि कम्म, तइमाइमु पूअं होइ ॥४६॥ कह पुण होज्जा कम्म, एत्य पमंगेण सेप्सयं किं पि ।
उहादिम हुने, सति अद्य नाऽऽयातः स ऋषिः । कल्य वोच्छामि समासे में, सीस जणाविवोहणद्वार ।। ॥ तस्य दास्यामि । इति दिवसे सदाऽनिसंधत्ते । अत्र द्वौ दिवसी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org