________________
(१४८१) जिएकप्प अभिधानराजेन्द्रः।
जिणकप्प गृहिस्वौचित्येन सर्वे कराति । अन्याः सामाचार्य इच्गकार्या.
उपसग-द्वारविधिमाह- . घा न भवन्ति (स ) तस्य शेषाः पञ्च प्रयोजनाजावादिति गाथार्थः।
दिव्वाई नबसग्गा, भइया एअस्म जइ पुण हवंति । आदेशान्तरमाह
तो अव्वहिओ विसह,णिचलचित्तो महासत्तो ॥४३॥ श्रावस्मि निसीहि, मोत्तुं नवमपयं च गिहिएसु ।
दिव्यादय उपसगा नाज्याः । अस्य जिनकल्पिकस्य नव
न्ति, वा नवा ? । यदि पुनर्भवम्ति कथञ्चित, ततोऽथितः सेसा सामायारी, ण होइ जिगकप्पिए सत्ता ॥४२॥
सन्विसहने तानुपसर्गान् । निश्चनचित्तो महासत्वः स्वल्पस्वभाभावश्यकी नैषेधिकी मुक्त्वा उपसंपदं च, गृहिवारामादि- वेन-इति गाथार्थः। वाघतः शेषाः सामाचार्यः पृच्चाद्या अपि न भवन्ति, जिनकल्पिक सप्त । प्रयोजनानाबादेवेति गामार्थः।
आतङ्क-द्वारविधिमाहअहवा वि चक्कनाले, सामायारी उ जस्स जा जोग्गा ।
अातंको जरमाई, से वि दु नो इमस्स ज हो । सा सम्मा वनवा, सुअमाईमा मा मेरा ॥ ४२५ ॥
णिप्पमिकम्मसरो, अहियास तं पि एमेव ।।४३२॥ अथवाऽपि चक्रवाले नित्यकर्मणि, सामाचारी तु यस्य या | मातको ज्वरादिः, सद्योघाती रोगोऽसावपि भाज्योऽस्य भवयोग्या जिनकल्पिकादेः। सासर्वा वक्तव्या पत्रान्तरे श्रुतादिका । ति।चा यदि नवनि कथाचत्ततः निष्प्रतिकर्मशरीरः सनधिबेयं मर्यादा वक्ष्यमाणा। इति गाथार्थः।
साते, तमप्यातङ्कमेवमेव । निश्चलचित्ततयेति गाथार्थः । सुभ-संपयणु-वसग्गो, भायंको वेणा कइजणा य ।
वेदना-चारविधिमाहमिय-वसहि-केश्चिर-मोच्चारे चेव पासवणे ॥२६॥ अन्जुवगमिश्रा उवक्क-माय तस्स वेणा भवे दुविहा । भुतसंहननोपसर्गा इत्येतद्विषयोऽस्य विधिर्वक्तव्यः । तथा- धुलोआई पढमा, जराविवागाइआ विइआ ॥ ४३३ ॥ माता, वेदना, कियन्तो जनाइचेति, द्वारश्रयमाश्रित्य-तथा
श्रान्युपगमिकी, औपक्रमिकी च । तस्य जिनकल्पिकस्य वेदस्थारिकव्य-वसति-कियचिरं-धाराएयाश्रित्य-तथा-उच्चारे
ना भवति द्विविधा.। ध्रुवलोचाद्या प्रथमा वेदना । ज्वरविपाबैष प्रभवणे चत्येतद्विषये । इति गाथार्थः।
कादिका द्वितीया वेदनेति गाथार्थः। प्रोभासे तणफलए, सारक्खणया य संग्वणया य ।
कियन्तो जना इति हारविधिमाहपाहमियोऽग्गीदवे,ओहाण वसे कइ जणा उ ॥२७॥
एगो अ एस जयवं, णिविक्खाअ सबहेव सव्वत्थ । तथा अवकाशे तृणफलक एताद्वषय इत्यर्थः । तथा सरकणता च संस्थापना चति द्वारद्धयमाश्रित्य-तथा-प्राभृतिकाग्नि
नावेण हो नि प्रमा, वमहिम्मि दना जइओ॥३४॥ दीपेधेतद्विषयम्तयावधानं वत्स्यन्ति कति जनाइचत्येतद् द्वार- पक पवैष भगवान् जिनकलाकः, निरपेक्कया सर्वथैव ष्यमाश्रित्येति च गायासमुदायार्थः।
सर्वत्र वस्तुनि, भावेनाननिष्यनेन भवति नियमात् । वसत्यानिक्खायरिा-पाणय-लेवावे अतह अलेवे ।। दी व्यतो नाज्यः । एकान्तोऽनेको वेति गाथार्थः। - आयविन-पमिमाअ, जिएकप्पे मासकप्पे य ।। ॥
स्थापिकल्य-हारमाहजिकाचर्या-पानक इत्येतद्विषयो, सेपाक्षेपे वस्तुनि, तथा-अपे
उचार पासवणे, नस्लग्गं कुण मिले पढमे । चैतविषयश्चेत्यर्थः। तथा-चाम्ल-प्रतिमे, समाश्रित्य-जिनकल्प, तत्येव य पडिजिम्मे, कयकिचो उज्जए वत्ये ॥४३५ ।। मासकल्प चैतद्द्वारमधिकृत्य-विधिर्वक्तव्यः। इति गाथासमुदा. . उरुचारे प्रश्रवण एतद्विषयमित्यर्थः । व्युत्सर्ग करोति । स्थयार्थः । एतास्तिस्रोऽपि द्वारगाथाः। आसामवयवार्थः प्रति
एिडले प्रथमऽनवपातादिगुणवति । तत्रैव च परिजीर्णानि स बारे स्पष्ट उच्यते।
न्ति । कृतकृत्यः स तूज्झति, वस्त्राणीति गाथार्थः । तत्र श्रुत-द्वारमधिकृत्याह
वसति-कारविधिमादप्रायारबत्यु तइयं, जहमयं होइ नवमपुत्रस्म ।
अममत्ताऽपरिकम्मा, दारविनाभग्गजोगपरिहीणा। तहियं कालणाणं, दम नकोरेण जिएणाई॥||
जिणवसहोथेराण वि, मोत्तण पमजणमकजे ॥४३६॥ प्राचारवस्तु तृतीयं, संख्यया जघन्यकं भवति । नवमपूर्वस्य संबन्धिश्रुतपर्यायस्तत्र कालकानं भवतीति कृत्वा-दशपूर्वा
अममत्वाऽममेयमित्यजिष्वङ्गरहिता । अपरिकर्मा, साधुनिमिएयुत्कृष्टतस्तु भिन्नानि श्रुतपर्यायतः । इति गाथार्थः ।
त्तमापनादिपरिकर्मवर्जिता। द्वारविन्न-जनयोग-परिक्षीणा,तासंहनन-हारमाश्रित्याह
रविनयोगः, स्थगनं पूरणरूपं । भग्नयोगः, पुनः संस्करणमेतपढमिल्गसंघयणा, धिइए पुण वजकुमामाणा। खून्या जिनवसतिः । अस्यानपवादानुष्ठानपरत्वात्। स्थविराणापविनंति इमं खयु, कप्पं सेसाण तु कया ॥४३॥
मप्येवनूतैव वसतिः। मुक्त्वा प्रमार्जनं वसतेरेवाकार्य मिति प्रथमिल्नुकसंहननात् वज्रऋषभनाराचसंहनना इत्यर्थः ।
पुटमासम्बनं विहायवंनतेति गाथार्थः ।
कियशिर-चारविधिमाहधृ (वृ) त्या पुनर्वजकुमयसमानाः प्रधानवृत्तय इति भावः । प्रतिपद्यन्त पनं खलु कल्पमधिकृतं जिनकल्पं । शेषाणां तु
केच्चिरकालं वसाहहि, एवं पुच्छंति जायणा सभए । कदाचित्तदन्यसंहनिनः । ति गाथार्थः ।
जत्य गिही सा बसहीण होइ एअस्स णि अमेण ।।४३७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org