________________
(१४७५) जिणकप्प अन्निधानराजेन्सः ।
जिएकप्प आचामाम्लप्रतिमाद्वारद्वयमाह
सर्वप्रयत्न अहं, कल्प द्वितीये अहनि, भोजनं विपुलं करवा प्रायविलं न गएइ, जं च अणायंविनं विलेवा। दास्यामि, तुष्टमनसा प्रहृष्टन चेतसाततो भविष्यति मे महान् न य पडिमा पडिवज्जइ, मासाई जा य सेसा ॥
पुण्यलाभः । इत्थं विचिन्त्य, द्वितीये दिवस, विपुलमशनादिमायामाम्लमसौ न गृण्डाति । पुरीषाभेदा विदोषसंभवात् ।
भक्तमवगाहिम चोपस्कृत्य, तं भगवन्तं, प्रतीक्षमाणा तिष्ठति । अनायामाम्लमपि, यस्लेपकृतं तन्न गृहाति। न च प्रतिमा मासि
ततः किमभूदित्याहस्यादिका, असौ प्रतिपद्यते । याश्च शेषा जामहानकादिकाः फेमितवीहीएहिं, एंतवरनाणदंसणधरोहिं । प्रतिमा स्ता अपि न प्रतिपद्यते । स्वकल्पस्थितिप्रतिपालनमेव, अद्दीण अपरिवंता, विश्यं च पमिहिंडिया तत्थ ॥ नस्य विशेषाभिग्रह इति भावः। वृ०१०। (२०) भुनादिसप्तविंशतिकारान्तर्गतं,सप्तविंशं मासकस्पद्वारम।
स्फटिता परिहता वीथी यस्तैर्जिनकालयकैः कथं नूतरनन्तभथ मासकरूप इति द्वारमनिधिस्सुराड
घरकानदर्शनधरैः, महानन्तज्ञानमयत्वादनन्तास्तीर्यकरास्तककप्पे मुत्तत्यविसा-रयस्त संह गणवारियजुत्तस्स ।
पदिए, वरे उत्तम जिनकल्पिकानां ये ज्ञानदर्शन, उपलक
णत्वाच्चारित्रं च,तानि धारयन्तीत्यनन्तवरशानदर्शनधरास्तैः। जिणकप्पियस्स कप्पड़, अनिगहिया एसणा निचं ॥
प्राह चूर्णिकृत-"गणतं नाणं जेसि ते अणंता तिस्थकरा तेहि कल्पे जिनकल्पविषयौ यो सूत्रार्थों, तत्र विशारदस्य निपुण- जिणकप्पियाणं बरं नाणं दसणं चरितं च जंभणियं तद्धरोहि स्य, संहननं शारीरबलं, वीर्य धृतिस्ताभ्यां युक्तस्य, जिनकस्पि- ति" ततस्ते अदीनमनसः अविषमाः, अपरितान्ताः कायेनाकस्प कल्पते । अनिप्रदीता साऽभिग्रहा एषणा।
निर्विमाहितीयां वीर्थी क्रमागतां पर्यटितास्तत्र केत्र, एक (११)जिनकटमी पदवीच्यां भ्रमतीति विस्तरः ।
वचनप्रक्रमे ऽपि बहुवचनाभिधानमन्येषामपि, जिनकल्पिकानासा च मासकटपस्थितिमनुपालयतो भवतीति ।
मेवंविधवृचान्तसंभवल्यापनार्थम् । अतस्तस्यैव विधिमाह
(२३) कल्पशन्दार्थः । वीच्यां नमतस्तद्भक्तं पूतिकं जपति । कबीहीयो गाम, काउं एक्किक्कियं तु सो अडइ ।
अत्र चेयं व्यवस्थाबजेनु होइ सुई, अनिययविनिस्स कम्माई।।
पढमदिवसोवक्कयं, तिमि दिवसाई पूइयं होई ।। यत्रासौ मासकट करोति, तं प्रामं षट्वीथीहपतिरूपाः प्रतिमु तिसुन कप्पइ, कप्पइ तईउ जया कप्पो॥ कस्वा,ततः प्रतिदिनमकैकां यीधीमटति । यावत्यएमे दिवसे ष
नमकका याथामटांत । यावत्यएमे दिवसे ष- प्रथमे दिवसे तद्भक्तमुपस्कृतमाधाकर्म, श्रीणि दिवसानि छीं। कुत इत्याह-मनियतवृत्तरपरापरवीथीषु पर्यटतः, कर्मा- यावत् तद् गृहं पृति भवति । तेषु च त्रिषु पूतिदिनेषु, तस्मिन् दि आधाकर्मपूतिकर्मादिकं सुखं बर्जयितुं शक्यत इति भावः । गृह अन्यदपि किश्चिन कल्पते । यदा तु तृतीयः कल्पो गतो कथं पुनराधाकर्मादिसंबो भवतीत्याशङ्कय, नवति, तदा कल्पते। कल्पशब्द नेह दिवस उच्यते । उक्तंच प. तत्संभवादिदर्शयिषुराह
अवस्तुटाकायाम, कल्पते तृतीये कल्पे दिवसे गते अपरस्मिन् अभिमहे दद्द करणं, जचोगाहिमं तिम्ति पईयं ।
महनीति। तुदगो एगमणेगे, कप्पोत्तिय सत्तमे सत्त ॥
(२४) त्रिषु दिवसेषु पूतिकं न कल्पते, किन्तु षष्ठे सप्तमे च तस्य भगवतः प्रथमयीथीमटतः, कयाचिदगार्या श्रद्धातिर
दिवसे कल्पत इति । सप्तमदिवसे पर्यटतः श्राविका पृच्छा च ।
दिवस कल्पत शत कात्, घृतमधुसंयुक्तं क्षमुपनीतं । तेन च न कस्पते में, ले
- इदमेव स्पष्टयनाहपकता भिति न गृहीतं । तत एवमादीननिग्रहान् दृष्ट्वा, विश्यदिवसम्मि कम्म, तिनि उ दिवसाइं पूइयं होई । कर्मणः करणं भवति । तव भक्तमवगाहिम का भवेत, श्रीणि तिमु कप्पेसु न कप्पड़, कप्प तं दिवसाम्म ।। च दिवसानि तत्पूतिकं । नोदकः प्रश्नयति । एकं प्रामं किम
यस्मिन् दिवसे स जिनकल्पिकः प्रथमाध्यामटन तया दृष्टः, नेकान् घट्वीधीरूपान् करोति । सरिराह-कल्प एषोऽमीषां,
तदपेक्ष्य दितीये दिवसे तद्भक्तमाधाकर्म, तदनन्तरं त्रीणि दि. यत् षट् कल्पवीथीः कृत्वा, सप्तमे दिवसे पर्यटन्ति । सप्त च
वसानि पृतिक नवति । तेषु त्रिषु, कल्पेषु दिवसेषु, न कल्पते, जना, पकस्यां वसती च, संभवन्तीति समासार्थः।
किं तु कल्पते तत् षष्ठे दिवसे। . (२२) देयाऽऽहाराऽयोग्यतायां धाविका-विचारः।
अथावगाहिमविषयं विधिमादअथ विस्तारार्थमाह
करने से दाहामि, ओगाहिमंगणं णागतो अज्ज । दवण य अणगारं, सहा संवेगमागया काइ।
तइए दिवसे तं हो- पूइयं कप्पए बढे॥ नत्यि महं तारिसयं, अन्नं जमलज्जिया दाई ।।
(अवगाहिम) दिनद्वयमपि कमत इति कृत्वा, सा श्राद्धा. तमनगारं तपःशोषितं मल पटलजटिनं च परुषं दृष्ट्वा, हा
विनयवती । यदर्थमयमवगाहिमपाको मया कृतः, स मुनिरद्यकाचित्का, परसंवेगमागता सती चिन्तयति । किं मे जीवित
मदगृहाणं नागतः । अतः कल्ये (से) तस्याहं दास्यामि । तेन, यदीडशस्य महात्मनो भिका न दीयते । नास्ति मम ता
इदमवगादिममिति विचिन्त्य, तहानार्थ यदि स्थापपति, शं शोजन, यदहमज्जिता सती दास्यामि ।
तदा तृतीयदिवसे कर्मव भवति। यत्पुनस्तस्मिन्नेव दिवसेऽव्यततः
वछिन्नभावा सा, आत्माधितं करोति, तदवगाहिममपिजक्तसन्त्रपयत्तेण अहं, कल्ले काऊण जोपणं विउझं।
वन् मौलदिवसापेक्षया द्वितीयदिवसे कर्म, तृतीयादिषु तद्गृह दाहामि तुट्ठमणसा, होहि मे पुएणलानो चि ॥ पूतिक, षष्ठे तु दिवसे कल्पते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org