________________
(१८७६) जिणकप्प अनिधानराजेन्द्रः।
जिण कप्प एतदेव स्पष्टयति
प्रय स्थिानद्वारमनिधिसुराहएमेवोगाहिमगं, नवरं तस्यम्मि जमवि दिवसे तं । खत्ते काल-चारते, तित्ये परियाय-आगमे वेए । कम्म तिमु पूडन, कापड तं सत्तम दिवसे ॥
कप्पे सिंगे नेस-ज्झाणे जगणा-अभिमहा य ।। एवमेव भक्तवदवगाहिममपि,यत्तदिवस एवात्मा कृतंतद्धि पन्चावण माहवागे, मणमावन्ने वि से अशुग्याया। तीये दिवसे कर्म, तृतीयादिषु त्रिषु पूति, षष्ठे तु कल्पते । नवरं, कारण-निप्पमिकम्प, भत्तं पंथो य तइयाए॥ यत्तदिवस नान्मार्थति, त तृतीयेऽपि दिवसे कर्म । ततः त्रिषु एकस्मिन् केरऽमी भगवन्तो भवन्ति । एवं कार चरित्रे ३ दिनसेषु तत्पृतिकमिति कृत्वा, न कल्पते । किंतु कल्पने तद ताय पर्याये ५ भागम ६ दे ७कल्प ८ लि लेश्याय १० प्रहं सप्तमे दिवस, प्रत एव, चासो भूयः सप्तमे दिने तस्यां ध्यान ११ गणनायां ११ अभिग्रहाश्चामपां नवम्ति न वा?,१३ बीभ्यां पर्यटति।
प्रवाजनायो १४ मुएमापनायां च कीरशी खितिः १५ मनसाऽsमाह-ययेव तर्डि, यदि तस्मिन्नेव दिवस तं प्रथमवीथीमट-तं पनेऽपराधे (से)तस्यानुघानाश्चतगुरवः प्रायश्चितम १६ g, कहिचदाधाकर्मादि कुर्यात मोदकादिकं वा, तदर्थं कृत्वा कारणं १७ निःप्रतिकर्म १८, पन्धाश्च, तृतीयस्यां पौरभ्यासप्तमदिवसं यावदव्यश्वच्छिन्नभावं स्थापयेत् । तदा नामासी म १९-२० इति द्वारमाथाद्वयसमासार्थः। कथं जानाति ? कथं वा परिहरति इति ? उच्यते
व्यासाथै प्रतिहारमभिधित्सुः प्रथमतः केत्रधारमजीकृत्याहचोयग! तं चेव दिणं,जद विकारज्जादि कोइ कम्माई । जम्मणसंतीभावे, स होज सब्बासु कम्मभूमः। . नदु सो तं न विजापा, एसो पुष सिं अहाकापो॥ साहरणे पुण भइयं, कम्मे व अकम्ममे वा ॥
नोदक! तस्मिन्नव दिवमे यद्यपि कुर्यात कश्चित् किञ्चिदा- कंत्रविषया द्विविधा मार्गणा । जन्मतः,सद्भावतश्चाजन्मतोय चाकर्मादि, (न) नैव स तम विजानाति "हो नौ प्रक- प्र केत्र मयं प्रथम उत्पद्यते । सद्भावतस्तु यत्र जिनकल्पं प्रतिपत्यर्थ गमयत" इति वचनात, जानात्येवासी भुतोपानबग्नेन । मा.नाऽस्ति। तत्र जन्मसद्भावयोरुभयोरपि, अयं सर्वासु कर्मभूमाद-यसौ भुनोपयोगप्रामाण्यादेव जानीन, ततः किमर्थमेक मिषु,भरतपश्चकैरावतपत्रविदरपञ्चकनक्षणासुनवेत् ।स. प्राममनेकनागान् परिकल्प्य पर्यटति ? उच्यते-कल्प एकः (सिं) हरण देवादिना अन्यत्र नयने, पुननाउयं नजनीयं, कर्मभूमी वा अमीषां भगवतां। यत् सप्तमे दिवस भूयःप्रयमयीच्यां पर्यटम्ति। नयेदकर्मनूमौ धा। एतच सद्भावमाश्रित्योक्तं । जन्मतस्तु,कर्मनततइच, तं सप्तमे दिवसे प्रथमवीर्थी पर्यटन्टा , मावेवायं भवतीत्युक्तं केत्रद्वारम। सा श्राविका यात
अथ कामद्वारमाह-- किं नाग या य तश्या, प्रसन्नो मेक
मोमप्पिणीइ दोमुं, जम्मणता तिमु संतीभावणं । भो तुह निमित्तं । इह पुट्ठो सो नगवं,
उस्सपिणिविवरीया, जम्मणतो संत भावे य॥
भवपिण्यां जन्मतो द्वयोः सुषमण्यम दुष्पमसुषमयोः तदानीं यूयं किं नागताः। 'थेति' निपातः पूरणार्थः। मया दि.
तृतीयचतुधारकगार्भवत । सद्भावतस्तु त्रिषु तृतीय चतुर्थस्वानामत्त विपुश भक्तावकमुस्कुवन्त्या युष्मानुपयागात् पञ्चमारकेषु, ( सुषमदुण्यम-दुष्पमसुत्रम-दुषमरूपेषु) असद्व्ययः कृतः, इति पृष्टोऽसौ भगवानू तूष्णीक प्रास्त,
सुषमसुषमाया मन्ते जातो दुषमायां जिनकल्पं प्रतिशति शेषः।
पचते। इति कृत्वा उत्सर्पिणीविपरीता । जन्मतः सद्भावतश्च । (२५) द्वितीयादेश-यादेशान्तरम
श्वमुक्तं प्रवति-उत्सर्पिल्या पुण्यमदुमसुम्मसुषमाबिइयाएस इमं भण॥
मासु तिसृषु समासु जन्मभुने सुषमसुषमसुषमदुप्पमासु द्वितीयादेशे मावेशाम्तरे पुनरिवं प्रणति । किंतत्रत्याह- दयोरमुं कल प्रतिपद्यते । पुषमायां तीर्य नास्तीनि कृत्वा भनियता उ वसईमो, जमरकुनाणं च गोकुलाणं च। तस्यां जातस्यापि दुषमसुषमायामेष कम्पप्रतिपत्तिरिति । समणाणं सनणाणं, सारहाणं च महाणं ।।
जोसपिस्सपिणी-भवंति पलिजागतो चमत्थम्मि । मनियता बसतया स्थानामि, उपलक्षणत्वात् परिचमणानि | काले पलिजागेमुभ, साहरणं होत सब्बम ॥ च । कंषामित्याह-अमरकुलानां च, गोकुलामांच, भ्रमणानां, नोवसर्पिण्युत्सर्पिणीरूपे अवस्थितकाले, चत्वारा प्रतिभाशकुनानां, शारदानां च मेघानाम, इत्थं न मियतचर्यया नि- गास्तद्यथा-सुषमसुषमाप्रतिभागः। सुषमाप्रतिभागः। सुषम दुष्यकाटने श्रमावतामपि प्राणिनां नाधाकमादिकरणे नूयः प्रवृत्ति- माप्रतिभागः। दुण्यमसुषमाप्रतिनागश्चेति । नत्राचा देवकुरुत्तअपजायत इति ।
रकुवाद्वितीया रम्यकहरिवर्षयोस्तृतीयो हैमवतरण्यवतयोश्चमथ "सत्तत्ति" पदं विवृणोति
तुर्थस्तु महाविदेहेषु । तत्र चतुर्थे प्रतिभागे जन्मतः सद्भावत. एकाए वसहीए, नकोसेणं वसंति सत्त जणा।
स्वामी जवन्ति।नायेषु त्रिषु प्रतिजागेषु (काले ति) यो सहावि. अवरोप्परसंभासं, चयन्ति प्रमोन्नवीहिं च ॥
दहे जिनकल्पिकः स सुषमादिषु षट्स्वपि कालेषु संहरणतो एकस्यां वसतावुन्कर्षतः,सप्त जनाः,जिनकल्पिका षसन्ति । ते |
भवेत (पलिभागेषु अत्ति) भरतैरावतमहाविदेहेषु संजूनाः सं. बैकत्र षसम्तोऽपि परस्परं भाषणं त्यजन्ति । न कुर्वन्तीत्यर्थः।
हरणतः सर्वेष्वपि प्रतिभागेषु देवकुर्वादिसंबन्धिषु नवन्तीति । अन्योऽन्यवीधि च त्यजन्ति । यस्मिन् दिने, यस्यां पीध्यामेकः प.
. चारित्रद्वारमाह-- -पटात न तस्मिनेत्र, तस्यामपर इत्यर्थः । गतं सामाचारी
पदमे वा विईए वा, पमिवज्जा संजमम्मि जिणकर्ष। पुम्बपमिवएणो पुण, अमायरे संजमे होजा ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org