________________
जिणकप्प
आतङ्कद्वारमतिदिशति रोगाश्च कालसदाः । आतङ्काश्च सो घातिनः मे उत्पन्न या परिप ततो नियमाद्विषहन्ते ।
वेदनाद्वारमाद
अवगमा प्रोषक माय तेसिया भने दुविधा । क्लोआइपमा विवाह पिई एको ।
( १४७४) अभिधान राजेन्द्र. 1
आभ्युपगमकी, श्रीषकमकी तेयां जिनका या वेदना जयति प्रथमा-पोषाचा प्रतिदिननावी मोब:, आदिशब्दादातापनातपः प्रभृतिपरिग्रहः । द्वितीयाचीपकमिकी जयविपाकादिः, जरा प्रतीता । विपाकः कर्मणामुदयतत्समुत्या ।
अथ "कियन्तोजना" इति द्वारम ( एको सि) एक एवायं भगवान् भवति । यदि वेदद्वारमुपरिष्टात् व्याख्यास्यते । अथ स्थ एडलद्वारमाह
उच्चारे पास
उस्समां पंडिले कुरा पढने ।
सत्येव य परिजुए, कयकिच्चो उज्जर वत्ये ॥ उच्चारस्य प्रश्नवणस्य चोत्सर्गे परित्यागं प्रथमे अनापाते अलोके स्थपिकले करोति । तत्रैव प्रथमस्थरिमले कृतकार्यों विदिततत्राणादिति । अयं च संज्ञां व्युत्सृज्य न निर्लेपयति । कुत इति उच्यतेअप्पमभिन्नं बच्चे अयं लू व जोअयं भणियं । दीदेव उवसग्गे, उभयमवि प्र थंकिले न करे ॥ पर्व पुषमस्य भवति। वयं करुं जनमस्य गणितं ग या तथाकल्पत्याच्यासी नपिनबा पिदेव उपसर्गे उभयेऽपि संज्ञां का स्थ पिडले मापातादिदोषयुक्ते भागे करोति । बसतिद्वारमाद
-
श्रममता - sपरिकम्मा, नियमा जिणकपियाण बसही भो । मेव व मेरा पुष्ण पमज्जयं एकं ॥
अममाया ममेयमित्यभिहताः। अरिकर्मा साध पारिकता नियमात् जिनकपिकानां पतिः । स्थविरकल्पिकानामध्येवं वसतिर ममत्या, अपरिकर्मा च षष्ट या प्रमाणामेकमन्यत्परिकर्मेति न कुर्वन्ति इत्यर्थः । एतदेव स्पष्टयति
बिले न ढक्कंति न खज्जमा रिंग,
गोणो य वारिति न प्रमाणि ।
दारे न ढकिंति, न वल्लगिंति, दप्पेण थेरा जइया न कज्जे ॥
भगतला धूयादिना न स्यन्ति नया गा दिनिः बाद्यमानां भज्यमानां वा वसतिं निवारयन्ति । द्वारे न दर्किति कषायाभ्यां न संयोजयन्ति । स्थविरकल्पिका अपि कार्यामामेव वसतेः परिकर्म न कुर्वन्ति कार्ये तु पुष्टावलम्बने जाज्याः परिकर्म कुर्वन्त्यपि इतिभावः ।
Jain Education International
जिया कप्प
कियचिरोबार प्रणा-बकाश तृणफलक-संरक्षण-संस्थापना द्वाराणि गाथाद्वयेन जावयतिकिंचिरकालं वसिहि, त्यय उमारमाइए कुछ
इइ अत्यमा इइ य इह तफलए गिल्डड पाय ॥ यस्य वसायमानायां तदीयस्थामि मन्ति कियत् चिरं कालं वत्स्यथ यूयं । यथा अत्र प्रदेशे उच्चारादीनि पुरीषप्रश्रवणादीनि कुरु । अत्र तु मा कुरु । हास्मिनबकाये आसीय ममेति तानि या हस्ना निर्दि श्यमानानि तृणप्रकानि गुडीया मापतानीति ॥ सारकलह गोणाई, माप पार्मेति उक्लिह व भंते! वा अभियोग नेति अधियचपरिहारी ॥ संस्कृत वा गादी बहिमिंग यूयमस्माकं वादग नानामापतन्तीं किं सुखं स्थापना पुनः संस्काररूपा विधेया (संतवण्या य (स) द्वारगापायां शतेन सुचिनम् अन्यं वा स्वादि पं यत्र वसतिस्वामी अभियोगं नियन्त्रणां करोति तं मनसामिस्वाध्यीतिकस्य परिहारिणो मम गवन्त इति ।
प्राभृतिकाग्निदीपावधानद्वाराणि व्याचष्टेपाहुकियद यो वा, अग्गिपगासो व जत्थ न वसंति । जत्यय भणति भंते! ओहाणं देहि गेहे वि ॥
यस्यां वसतौ प्राभृतिका बलिः क्रियते, दीपको वा यस्यां विधीयते। ग्रङ्कारादिकस्तस्य प्रकाश पत्र न बसन्ति । यत्र च तिष्ठत्सु सत्सु श्रगारिणो नरान्ति, अस्माक मागे अवधानमुपयोग ददत इति तत्रापि नातिष्ठते। वत्स्यथ कति जना इति द्वारमाह
सर्व पर्वतो न भयकड़ जावि न तत्य बसे । सुपि न सो इच्छा, परस्स अपिलियं जग
सतिमहामापयति कति जना पूर्य सत्यथेति तत्रापि न वसति । कुत इत्याह-सूक्ष्ममपि नासाविच्छति परस्याप्रीतिकं भगवान् । ( कश् जया उत्ति ) अत्र यस्तुशब्द स्तेनान्यामपीषदप्रीतिकजननीं वसतिमसौ परिहरतिति गम्यते । उ वस्तुसुमं पि यत्तं, परिहरए सो परस्त नियमेणं । जं तेण तुसद्दाम, वज प" ॥
भिक्षापानको
तपाई निक्लचरिया, पहिया एसा व च्युता । एमेव पाणगस्स वि, गिएह अ क्षेत्रमे दो ॥ तृतीयस्यां पौरुष्यां, भिकाचर्या एषणा च प्रगृहीता अनिहा सामान्यादिना पूर्वमेयोका एवमेव पानकस्यापि तृतीयपैारुभ्यां प्रगृहीतया वैषणया ग्रहणं करोति । तत्र शिष्यः पृच्छति - (बेवाले वेति ) किमसी विकरिको नापकृतम् अत्र दि "अ" परं विसरमाड पि म कंपाने प्रक्षेपकृते वलवणकसौवीरादिरूपे गृह्णाति, न लेपकृते ।
For Private & Personal Use Only
www.jainelibrary.org