________________
(२७६१) अभिधानराजेन्डः।
धुयवाय
धुयवाय
(पए भो इत्यादि) जोरित्यामन्त्रणे, एते परीषहसहिष्णवो ो मुक्तवन्मुक्तो विरतो व्याख्यातस्तं च तथाभूतं किमरतिर. निष्किञ्चना निर्ग्रन्था भावनग्नाः, उक्ता अजिहिताः। यस्मिन् मनु- भिभवेदुत न वेति अचिन्त्यसामर्थ्यात्कर्मणोऽभिभवेदित्येज्यलोके, अनागमनं धौं येषां ते अनागमनधर्माणः,यथाऽऽरो. तदेवाऽऽहपितप्रतिकाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सब इति ॥१८॥
विरयं जिक् रीयंतं चिररावोसियं अरती तत्थ किं किञ्चप्राणाए मामगं धम्मं ............(?) एस उत्तरवादे इह
विधारए?, संधेमाणे समुट्ठिए, जहा से दीवे असंमाणवाणं वियाहिते ।। १८७ ॥
दीणे ॥ १६॥ (आणाप इत्यादि) आज्ञाप्यतेऽनयत्याझा, तया मामकं धर्म
(विरयं इत्यादि) विरतमसंयमाझिक्षणशीलं निचुरीयमा. सम्यगनुपालवेत्तीर्थक्कर एबमाहेति । यदि वा-धर्मानुष्ठाने 5- ण निश्चरन्तमप्रशस्तेज्योऽसंयमस्थानेज्यः प्रशस्तेष्वपि गुप्येवमाह-धर्म एवैको मामकोऽन्यत्त सर्व पारक्यमित्यतस्तम
णोत्कर्षापर्युपरि वर्तमानं चिररात्रं प्रभूतकालं संयमे उषि. हमाझ्या तीर्थकरोपदेशेन सम्यक करोमीति । किमित्याइया
तश्विररात्रोषितस्तमेवंगुणयुक्तमरतिः संयमोहिनता, तत्र त. धर्मोऽनुपाल्यत इत्यत आह-(पस इत्यादि) एषोऽनन्तरोक्त स्मिन् संयमे वर्तमानं किं धारयेत किं प्रतिस्खलेत किंशब्दः उत्तरवाद उत्कृष्टवाद इह मानवानां व्याख्यात इति ॥ १०८ ॥
प्रश्ने, किं तथाभूतमपि मोकप्रस्थितं प्रणाय्यविषयमरतिर्विधा
रयेत् । प्रोमित्युच्यते। तथाहि-दुर्बलान्यविनयवन्ति चेम्ब्यिाएत्थोवरए तं जोममासे आयाणिजं परिमाय परिया
एयचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणतिः किं न कुर्यादिति ।
सक्तं च-"कम्माणि गुण घणचि-कणा गरुभाइ बहरसाराई एणं विगिंच ॥ १०६ ।।
णाणढियं पि पुरिसं, पंथाओ उप्पहंतीणे 1१।" यदि बाकि क्षेपे (पत्थोवरप इत्यादि) अत्राऽस्मिन् कर्मधूननोपाये संयमे किं तथाल्तं विधारयेदरतिनैव विधारयेदित्यर्थः। तथा सौ उप सामीप्येन रत उपरतः, तदष्टप्रकारं कर्म शोषयन् कपयन् । कणे कणे विशुरुतरचरणपरिणामतया विष्कम्भितमोहनीयोधर्म चरेदिति । किञ्चापरं कुर्यादित्याह-(आयाणिज्जं इत्या- दयत्वाल्लघुकर्मा भवतीति कुतस्तमरतिर्विधारयेदित्याहदि) प्रादीयत इत्यादानीय कर्म, तत्परिझाय मलोत्तरप्रकृति- (संधेमाणे इत्यादि) कणे कणेऽव्यवच्छेदेनोत्तरोतरं संय
दतो हावा, पर्यायेण श्रामण्येन विवेचयति, कृपयतीत्यर्थः।। मस्थानकरामकं संदधानः स सम्यगुत्थितः समुत्थित उत्त. अत्र वा शेषकर्मधूननासमर्थ तपस्तद् बाह्यमधिकृत्य व्या- रोत्तरगुणस्थानकं वा संदधानो यथास्यातचारित्राभिमुखः ख्यातम् ॥ १८ ॥
समुत्थितोऽसावतस्तमरति कथं विधारयोदति । स चेवंतूतो न इहमेगेसिं एगचरिया होति । तात्थियरा इयरोहिं कुलेहिं
केवलमात्मनस्त्राता, परेषामप्यरतिबिधारकत्वात् प्राणायेत्येत. सुकेसणाए सव्वेसणाए सो मेहावी परिब्बए । सुम्नि
दर्शयितुमाह-(जहा से इत्यादि ) द्विर्गता प्रापोऽस्मिन्निति
द्वीपः, स व्यभावनेदाद् द्विधा, तत्र व्याद्वीप श्राश्वासद्वीपः, अदुवा दुन्जि । अदुवा तत्थ भेरवा पाणापाणे किलेसंति।।
भावास्यतेऽस्मिन्नित्याइवासः,स चासौ द्वीपश्चाऽऽश्वासद्वीपः। ते फासे पुट्ठो धीरो अहियासिज्जासि ति बेमि ।। १६० ।। यदिवा-भाश्वसनमाश्वासः,आश्वासाय द्वीप भाश्वासद्वीपस्तत्र (इहमेगेसिं इत्यादि) इहास्मिन् प्रवचने, एकेषां शिथिलकर्म
नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोधिस्थाऽऽयस्तमवाप्याऽऽश्वसणामेकचर्या नवत्येकाकिविहारप्रतिमाऽन्युपगमो भवति ।।
त्यसावपि द्वेधा-संदीनोऽसंदीनश्चेति यो हि पक्षमासावुदकेन तत्र च नानारूपा अभिग्रहविशेषास्तपश्चरणविशेषाश्च भव-1
प्लाव्यते स संदीनो,विपरीतस्वसन्दीनःसिंहलद्वीपाऽऽदिः। य. म्तीत्यतस्तावत्प्रानतिकामधिकृत्याऽऽह-(तत्यियरा इत्यादि)।
था दिसांयात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समतस्मिन्नेकाकिविहारे, इतरे सामान्यसाधुभ्यो विशिएतरा इतरे.
वाप्याऽऽश्वसन्त्येवं तं भावसंधानायोत्थितं साधुमबाप्यापरे वन्तप्रान्तेषु कुलेषु शुषणया दशैषणादोषरहितेनाऽऽहाराऽऽ.
प्राणिनः समाश्वसन्ति । यदि वा-दीप इति प्रकाश द्वीपः,प्रकादिना, सर्वेषणयेति सर्वा पाऽऽहाराऽऽद्युद्गमोत्पादनासपणरूपा।
शाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमपयादिरसन्दीनो. तया सुपरिविशुझेन विधिना संयमे परिवजन्ति । बहत्येऽप्येक
उपरस्तु विद्युल्काऽऽदिः संदीनः । याद वा प्रचुरेन्धनतया देशतामाह-(सो मेहावी इत्यादि) स मेधावी मर्यादाव्यय.
विवक्तिकालावस्थाय्यसन्दीनो,विपरीतस्तु संदीन इति । यथा स्थितः संयम परिव्रजेदिति । किव-(सुभि इत्यादि ) स
ह्यसौ स्फुटावेदनतो हेयोपादेयदानोपादानवता निमितभावमु. आहारस्तेवितरेषु कुलेषु सुरभिर्वा स्याद् । अथवा-दुर्गन्धः। न
पयाति, तथा क्वचित्समुकाऽऽद्यन्तत्तिनामाश्वासकारीच भतत्र रागद्वेषौ विध्यात् । किच-(अनुवा इत्यादि) अथवा त.
वत्येवं मानसन्धानायोत्थितः परीषदोपसर्गाकोन्यतयासत्रैकाकिविदारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो भैरवा भया.
न्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायत्यपरे भाव. नका यातुधानाऽऽदिकृताः शब्दाः प्रापुर्मवेयुः। यदि धा-भैरवा द्वीपं भावदीपं वाऽन्यथा व्याचकते । तद्यथा-जायद्वीपः सम्यबीभत्साः प्राणाः प्राणिनो दीप्तजिहाऽऽदयोऽपरान् प्राणिनः क्ले- करवं, तच प्रतिपातिवादीपशमिकं, क्कायोपशमिकं च सन्दीनो शयन्स्युपतापयन्ति; त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् फुःख. भावीपः, क्वायिकं स्वसंदीन इति । तं द्विविधमध्यपरतिसविशेषान् धीरोऽकोभ्यः सन्नतिसहस्व । इतिरधिकारपरिस- सारस्वारमाणिन पाश्चासन्ति, भावदीपस्तु सन्दीनः भूतमाप्ती, नवीमीति पूर्ववताध्ययनद्वितीयोद्देशकः परिसमाप्तः झानम्, प्रसन्दीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्य. ॥१६०॥ नक्को द्वितीयोद्देशकः । श्राचा०१ श्रु०६१०२ उ०।। माश्वासन्त्यति । अथवा-धर्म संदधानः समुत्थितः सतदव ससाराणि विश्लेषयित्वा यः संसारसागरं तीर्णवत्ती. भरतेर्दप्रधृष्यो भवतीत्युक्ते कश्चिषादयेत्-किनूता उसा धमा
६५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org