________________
(२७६२) अभिधानराजेन्द्रः ।
धुयवाय
धयवाय
यसन्धानाय समुत्थित तित्रोच्यते-यथाऽसौ द्वीपोऽस. भ्रातेति।श्तरो देवतयाऽऽगत्य वन्दितः। शिक्षकस्तु न वन्दितः। दीनः सलिलप्सुतो वरुगूबदनानामितरेषां च बहूनां जन्तूनां ततोऽसावपरिकम्मितमतित्वात् कुपितः। अधिधिरिति कृत्वा शरण्यतयाऽऽश्वासहेतुर्भवति ॥ १६६ ॥
देवताऽपि तस्योपरि कुपिता सतीतलप्रहारेणाक्किगोनकी बहिएवं से धम्मे प्रारियपदेसिए ॥ १७॥
निश्चिक्षेप । ततस्तदुज्यायान् हृदयेनैव देवातामाह-किमित्यय
मन्यस्त्वया कदर्थितः,तदस्याकिणी पुनर्नवी कुरु । सा त्ववापषमसावपि धर्म प्रार्यप्रदेशितस्तीर्थङ्करप्रणीतः कषतापच्चे
दीजीवप्रदेशर्मुक्ताविमौ गोल कौ, न शक्यौ पुनर्नवीकर्तुम् । दनैपिटतोऽसन्दीनः, यदि बा कुतर्काप्रधृष्यतया संदीनोऽक्षो.
इत्युत्वा ऋषियन नमबनीयमित्यवधार्य तत्कणश्च पाकव्याज्याप्राणिनां त्राणायाऽऽइवासभूमिवति,तस्थ वाऽऽर्यदेशितस्य
पादितक्षाक्तिगोलको गृहीत्वा तदक्षिणी चकारेति । एवं सदुपदेधर्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति । ओमित्युच्यते ।१६७।
शप्रवर्तन सापायमित्यवधार्थ शिष्येण सदाऽऽचार्योपदेशवत्तिना यदि सन्ति, किंभूतास्त इत्यत आह
भाव्यम, प्राचार्येणाऽपि सदा स्वपरोपकारवृत्तिना सम्यक् स्वते अणवखमाणा पाणे अणतिवातमाणा दतिया मे
शिष्या यथोक्तविधिना प्रतिपालनीया इति स्थितमिति ॥१७॥ हाविणो पंमिया ॥ १ए ॥ एवं तसिं जगवो अणु- तदेवोपसंहरन्नाह-( एवं इत्यादि ) यथा द्विजपोतो मातुषिचाणे जहा से दियपोए । एवं ते सिस्सा दिया य राम्रो तुज्यामनुपाल्यते, यवमाचार्येणापि शिष्या अहर्निशमनुपूर्वेण
क्रमेण चाचिताः पारिताः, शिकां ग्राहिताः, समस्तकार्यसय अणुएवोणं वाय त्ति बेमि ॥ १७ ॥
हिष्णयः संसारोत्तरणसमर्थाश्च भवन्तीति । इतिरधिकारप(ते इत्यादि) ते साधवो भावसंधानोद्यताः संयमारते: प्र
रिसमाप्तौ, ब्रवीमीति पूर्ववत् । श्राचा । गोदका मोक्षनेदिष्ठानोगाननवकाशन्तो धर्म सम्यगुत्थानवन्तः साम्प्रतं चतुर्थ श्रारभ्यते । अस्य कायमभिसंबन्धः-इहानन्तम्युरित्येतदुत्तरत्रापि योज्यम् । तथा प्राणिनोऽनतिवातयन्त उप- रोद्देशके शरीरोपकरणधूननाऽनिहिता, सा च परिपूर्णा,न गौर. लकणार्थत्वाच्छवमहावतग्रहणमायोज्यम्। तथा कुशवानुष्ठानप्र. पत्रिकसमन्वितस्यत्यतस्तं धूननार्थमिदमुपक्रम्यत इत्यनेन वृत्तस्वाहयिताः सर्वलोकानाम् । तथा मेधाविनो मर्यादाव्यवस्थित संबन्धेनाऽऽयातस्यास्योद्देशकस्यास्खलिताऽऽदिगुणोपेतं सूत्र. ताः, पण्डिताः पापोपादानपरिहारतया सम्यक पदार्थज्ञा ध- मुच्चारणीयम् । तच्चेदम्मंचरणाय समुत्थिता भवन्तीति ॥ १० ॥ ये पुनस्तथानून- एवं ते सिस्सा दिया य राम्रो य अणवेणं वाइया कानाभावात्सम्यग् विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्था. नवन्तः स्युस्ते तथानता आचार्याऽऽदिभिः सम्यगनुपास्य याव
तेहिं महावीरेहि पएणाणमंतेहिं, तेसंतिए पप्माण मुबलब्न विकिनोऽनुवन्नित्येतदर्शयितुमाह-(एवं इत्यादि) एवमु
हेचा नवसमं फारुसियं समादियंति ॥ १०० ॥ बसित्ता तविधिना तेषामपरिकर्मितमतीनां जगवतो वीरवमानस्था- बंभचेरंसि आणं तं णो त्ति मम्ममाणा ॥ १०१॥ मिनो धर्म सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदे. (एवं ते सिस्सा इत्यादि ) एवमिति द्विजपोतसंवहनकशदानेन परिमितमतित्वं विधेयमिति । अत्रैव दृष्टान्तमाद-(ज- मेणैव, ते शिप्याः स्वहस्तप्रवाजिता उपसंपदागताः प्रातीच्चका. हा से इत्यादि) द्विजः पक्षी,तस्य पोतः शिशुद्धिजपोतः,स यथा श्व, दिवाच रात्री चानुपूर्वेण क्रमेण वाचिताः पाठितास्नत्रका. तेन द्विजेन गर्भप्रसवात्प्रभृत्यण्डकोच्चूनाच्यूनतरभेदाऽऽदिका. लिकमह्नः प्रथमचतुर्थपौरुष्योरवाप्यते,उत्कालिकं तु कालवेला. स्ववस्थासु यावन्निष्पन्नपक्कस्तावपाल्यते, एवमाचार्येणापि शि- वर्ज सकलमप्यहोरात्रमिति । तथाऽध्यापनाऽऽचाराऽऽदिकमेण व्यकः प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन क्रियते । श्राचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादि क्रमेणाभ्या. तावदनुपाल्यते यावशीतार्थो ऽनृत् । यः पुनराचार्योपदेशमति- पिताः शिष्याश्चारित्रं ग्राहिताः,तद्यथा-युगमात्रदृष्टिना गन्तव्यम सध्य स्वैरित्वाद्यथाकथश्चिक्रियामनुप्रवत स उज्जयिनी- कूर्मवत्संकुचितानेन नाव्यमित्यादि । एवं शिक्षा ग्राहिता बाचिता राजपुत्रवद्विनश्येदिति । तद्यथा-उज्जयिन्यां जितशत्रो राको अध्यापिताः। कैरिति दर्शयति-तैर्महावीरैस्तीर्थकरगणधराद्वौ पुत्रौ, तत्र ज्येष्ठो धर्मघोषाऽऽचार्यसमीपे संसारासारताम- चार्याऽऽदिनिः। किम्भूतैः?,प्रज्ञावञ्जिानिभिरेवोपदेशाऽऽदि दत्तं वगम्य प्रथवाज, क्रमेण चाधीताऽऽचाराऽऽदिशास्त्रोऽवगततद- लगतीत्यतो विशेषणम्, ते तु शिष्या द्विप्रकारा अपि प्रेक्कापूर्व यश्च जिनकल्पं प्रतिपत्सुर्द्वितीयां सवभावनां भावयति ।सा च कारिणस्तेषामाचार्याऽऽदीनामन्तिके समीपे, प्रकर्षेण शायतेऽने. पश्चधा-तत्र प्रथमोपाश्रये,द्वितीया तदबहिः तृतीया चतुपके-चतु
नेति प्रज्ञानं श्रुतज्ञानं, तस्यैवापरस्मादवाप्तिसद्भावादित्यतस्तदुधों शून्यगृहे, पञ्चमी इमशाने । तत्र पञ्ची भावना जावयतः पलज्य लब्धबहुश्रुतीभूताः प्रयलमोहोदयापनी तसदुपदेशोत्क. स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योबाच-मम ज्या- टमदत्वात्। त्यक्तोपशमम् । स च द्वेधा-व्यभावभेदात् । तत्र - यान भ्राता काऽऽस्ते?। साधुन्जिरभाणि कितेन ?: स ाह-प्रत्र- व्योपशमः कतकफाज्यापादितः कलुषजनादोभावोपशमस्तु जाम्यहम। प्राचार्येणोक्तो-गृहाण ताबत पुनद्रक्ष्यसिस तु तथै- झानाऽऽदित्रयात् । तत्र यो येन ज्ञानेनोपशाम्यति सज्ञानोपशमध चके। पुनरप्यपृच्छत् । भाचार्या ऊचुः-किं तेन दृऐन?, नासौ स्तद्यथा-प्रापण्याद्यन्यतरया धर्मकथया कश्चिदुपशाम्यतीत्या. कस्य चिमुनापमपि ददाति जिनकल्प प्रतिपत्तुकाम इति ।
दि। दर्शनोपशभस्तु-यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, असावाद-तथापि पश्यामि तावदिति निर्बन्धे दर्शितस्तूष्णीं यथा थेगिनाथहधानी देवः प्रतिबोधित इति,दर्शनप्रजावकैनावस्थित पव वन्दिता, तदनुरागाच्च निषिद्धोऽप्याचायण वा संमत्यादिन्निः कश्चिदुपशाम्यति । चारित्रापशमस्तु-क्रोधानिवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमे- ऽऽद्युपशमो विनयनमूनेति । तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्या. तद्भवतो पुष्कर पुरध्ययसेयमित्येवं कथ्यमानेऽप्यहमपि ते
यवसयामत्यव कथ्यमानेऽप्यहमपि ते- प्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञान प्रयोत्तमिजतनेव पित्रा जात इत्यवष्टम्न मोहात्तथैव तस्थौ, यथा ज्येष्ठ- गर्वाऽऽध्माताः पारुष्पं परुषतां समाददति गृहन्ति । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org