________________
(२७६० )
अभिधान राजेन्द्रः ।
घुयत्राय
चारास्तस्यजेयुः । तस्थाय धर्मोपकरपरागत तादयति-दमित्यनेन कमिको गृहीता तथा प तमहः पात्रं, कम्बल मौर्णिकं कल्पं, पात्रनियोगं वा । पादप्रोष्नकं रजोहरणम् । पतानि निरपेक्षतया व्युत्सृज्य, कश्चिदेश विरतिमभ्युपगच्छति, कञ्चिद्दर्शनमेवाऽऽसम्बते, कश्चित्ततोऽपि यतिनादपरीबढ़ान् दुरधिसहनीयाननुक्रमेण परिपाट्या यौगपद्येन वो
समान परीष नमोऽपश्यतया पुरस्कृनतो मोकमार्गे परियन्ति गावापा दयाद्यत्स्यात्तदाह-- ( कामे इत्यादि) कामान् विरूपानपि (ममायमाणस्स चि ) स्वीकुर्वतो भोगाच्यवसायिनोऽन्तरायोदयादिदानीं तत्परित्यागानन्तरमेव भागासिमनन्तरमेवामुन वाकराकारामा तो शरीरभेदो भवत्यपरिमाणा एवंभूतात्मा साई विवक्तिशरीरमेदो भवति । येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं नावाप्नोति । एतदेवोपसंजिहीर्षुराह एवं पूर्वकप्रकारे जोगमित्राची, भान्तरायिकैः का पार्न केवलं तंत्र मंत्रा अकेवलिकाः सद्वन्द्वाः सप्रतिपक्षा इति पूर्ण वाससहि सवायें तृतीया या समुचये । एत इति नोगाभिलापिया कामतृप्तः पय शरीरदस्तीति सत्यर्थः ॥ १५२ ॥ अपत्यास मोहस्य कथञ्चित् कुचिका प्यपरिणाम प्रतिक्षणं कर्मतथा प्रर्द्धमानाच्यवसा यिनो नवन्तीति दर्शयितुमाह
अहे धम्मादाय आदाणष्यमिति पचिदिए परे प्र पीयमाणे ददे ।। १०३ ॥
सम्म गिद्धिं परिधाय एस पणते महामुनी ॥ १०४ ॥ अइयच्च सव्त्रतो संगं ण महं अस्थि ति इवि एगो श्रहमसि जयमाणे एत्थ विरते, अणगारे, सब्बसो मुंगे रीयंते, जे प्रचेझे परिवसिए संचिद्वति प्रोमोयरियाए । १८५ ।। से श्राकुडे वा, हए वा, लुंचिते वा, पलियं पकँथे, 5वा कंथे, तहिं सहफासेहिं इति संखाए एगतरे - एतरे अभिपाय तितिक्खमाणे परिव्वए । जे य हिरी जे प अहिरीमाणे चिचा सविसोचियं फासे समयसऐ ।। १८६ ।।
( अहंगे इत्यादि) अथानन्तरमे के विरू
नापवर्गतया धर्मे श्रुतचारित्राऽऽख्यमादाय गृहीत्वा वस्त्रपतदूग्रहाधकरणसमन्विता धर्मकरप्रणताः परीषदस हिष्णवः सर्वशेोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्रा
प्रमादाभिप्रायेण पठितव्यानीति । उक्तं च- "यत्र प्रमादेन तिरोअप्रमादः स्याद्वाऽपि यत्नेन पुनः प्रमादः । विपर्ययेाऽपि पठन्ति सायकरवशा द्विधिज्ञा" किंभूताः चरेयु रिया- अपनी इत्यादि) कामेषु मातापित्रादि वा लोकेन प्रतीयमाना अप्रतीयमाना अनभिसक्ता धर्मचरणे दृढास्तपःमनमाना धर्म है। ि सद्धिपतयः परिज्ञाय प्र
Jain Education International
धुयवाय
पिजे
गुणमाद (एसइत्यादि) ( एस इति ) कामपिपासापरित्यागी, प्रकर्षेण नतः प्रह्नः संयमे, कर्मधूननायां वा महामुनिर्भवति नापर इति १०४ ॥ किञ्च (अइयश्च इत्यादि) अतिगत्याऽतिक्रम्य सर्वतः सर्वैः प्रकारैः रुङ्गसंबन्धं पुत्रकलत्राऽऽदिजनितं कामानुषङ्गं वा, किं भावोदित्या इ - ( ण महं श्रत्थि इत्यादि) न मम किमप्यस्तीति यत्संसारे पतासम्बना स्वादिति मेोममिन् संसारो न चास्य कम्पनिद्भिावनाभावित यत् कुर्यातदाह (जयमाणे इत्यादि ) श्रवाऽस्मिन्मौनी प्रबचने विरतः सन् सावद्यानुष्ठानाद्दशविधचक्रवाल सामाचार्यो यतमानः कोऽसावनगारः प्रव्रजितः, एकत्व भावनां नावयन्नवमोद सहित इत्युत्तर संबन्ध इयमेवार सूत्रे इत्यादि) सर्वो यतो भावमुपमाः संमानुष्ठाने जून इत्यादि) योऽनेोपयेोजनाप युषितः संयमे उद्युक्तविहारी श्रन्तप्रान्तभोजी तदपि न प्रकाममियाद (संचि संतिष्ठते चयमम्यूनोदरतायां वर्त्तमानः सन् ॥ १८५ ॥ कदाचित्प्रत्यनीकतया ग्रामकटकै स्तुद्येतेत्येतद्दर्शयितुमाह-- ( से इत्यादि) स मुनिमिया इनवा केशपादनतः पूर्वकृतकर्मपादेयगच्छन्सम्यक् तितिक्कुमाराः परित्र जोदित्येतच्त्र भावयेत् । तद्यथा-" पात्राणं भीका कमाणं दुष्परि
ताणं वेइयत्ता मोक्खो णत्थि श्रवेयश्ता तवसा वा कोसता।" इत्यादि । कथं पुनर्वाभिराकुश्यत इत्याह- ( पत्रि इत्यादि) (पक्षिय ति) कर्म जुगुप्सितमनुष्ठानं, तेन पूर्वाssवरि रोम कुदिना गुप्ते यथा भोकोकि प्रव्रजत त्वमपि मया सार्द्धमेवं जल्पलीति ? अथवा -जकारचकारादिनिपरैः प्रकारे नियमाप्र कारस्तदादिद्भूतेः श और पारदारिक इत्येवमादिरूप
साध
मकररच्छेदनादिभिः स्वतफलमित् संख्याय झाला तितिक्कमाणः परिव्रजेदिति । यदि बैतत् संख्याय (अत्रस्यः पाठः परीस होपसर्गसहनविषयः 'परीसह' शब्द - परीपाकृतिकृया मिश
( एयरे इत्यादि ) एकतराननुकूलानन्यतरान् प्रतिकूलान् परीपामुदाय, सम्यक तितिक्षमाणः परिव्रजेदि ति । यदि वा अन्यथा परीषाणां द्वैविध्यमित्याह (जे इत्या दि) ये च पपहा सत्कारपुरस्काराऽऽद्रयः साधो हरिणो म नादकारियो मे तु प्रतिकृया द्वारिणो मनसोऽनिष्ठाः । यदि वा ही रूपा याचनाऽचे वाऽऽदय अही मन सञ्चालज्जाकारिणः शीतोष्णाऽऽदय इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिकमाणः परिव्रजेदिति । किञ्च (विश्वा इत्यादि ) त्यक्त्वा सव परीषद विधतत्रिका परीषादित प खानुभवान् स्पृशेदनुभवेत् सम्यगतिसहेत । स किंभूतः सम्य गितं गतं दर्शनं यस्य स समितदर्शनः, सम्पग्दष्टिरित्यर्थः ॥ १५६ ॥
.
तत्सहिष्णवश्व किंनूताः स्युरित्याह
एते भोगिणा बुत्ता, जे लोगंसि प्रणागमणधमिलो। १८७ |
For Private & Personal Use Only
www.jainelibrary.org