________________
जिइंदिय
1
कृतस्पशनादीन्द्रियकलापः । दश० २ न्यू० । विषयेषु रागादिनिरोद्धा । का० १ ० १३ प्र० । "आयगुता जिइंदिया" जितानि वशीकृतानि इन्द्रियाणि दीन देस्ले तथा । पर्वभूताः पापकर्म नाऽनुजानन्ति इति । सूत्र० १ ० ० "धि मंत्र दिया ग बिजयनेन्द्रियाणि येस्तै जितेन्द्रियाः । सूत्र० १ भु० एम० । जिनेन्द्रियाः शब्दादिषु रागचरहिताः श० ३ ० प्र० जिदियकसाय- जितेन्द्रियकषाय- त्रि० यत्कृतकरणकोपादिभावे पिडा दिसाया" पा० १४ विव जिप (जिय) जि - बा० गन्धमये, स्वा० पर० अ० ग्रहणमाषे, सक० अनिट् । निति । अन्नात् । प्रप्रासीत् । बाच० । " शिम्बर " नि० सू० १३० । प्राण-म० । प्रायतेऽनेनेति । म्रा-युट् । नासिकायाम, गन्धब्रह्मणे, वाच० । नि० ० । ('गंध' शब्दे च नागे ७५ विशेष
(१४४) अभिधानराजेन्द्रः ।
जिंहड्डि प्राइरमण - जिएलह गिडिकादिरमण-न० । कन्दुकगिने ३८ र मणं " जिनभवनस्य चतुरशीत्याशातनासु त्रिषष्टितमे आशातनाभेदे, घ० २ अधि० । जिगीसु - जिगीषु पुं०। जि-सन् । जयेच्छावति, रत्ना० ८ परि० । बिदुश्येषि० । बुद्ध-श-ज्यादेशः । मतिपूजे श्रेष्ठे च। अग्रज, पुं० । (घ० )
" उचि एवं पि सद्दो- अरम्मि जं निश् अप्पसममेधं । जिहूं व कहिं पि हु, बहु मनइ सब्बकज्जेसु ॥ ८ ॥ " (नि) पश्यति (जि) पेठ खाता पितृतुल्य स्तमिष तथा । ध० २ अधि० ।
अस्य व मिकणिडो, नाभिजाइ मिस्याबहुयालो । दिवसेात्रि जो जिङ्को, न य ही सिज्जइ स गोथमा ! गच्छो । ६० । यत्र च गणे ज्येष्ठः कनिष्ठश्च ज्ञायते । तत्र ज्येष्ठः पर्यायेण वृकः कनिष्ठः पर्यायेण लघु तथा यत्र वचनमाशाज्ज्येष्ठवचनं तस्य बहुमानः सम्मानः ज्ञायते । "जिदुविण्यव डुमाणे ति" पाठे तु ज्येष्ठस्य विनयबद्धमानौ ज्ञायते । तथा-यत्र
दिवसेनापि यो ज्येष्ठः स न हीयते चकारात् वत्र पर्यायेण संघुरपि गुणनीयले सिरिशिष्येश हे गौतम ! स गच्छो य इति । गीतिबन्दः | ६० ग० २ अधि० । जैष्ठ- पुं० 1 ज्येष्ठानक्षेत्रेण युक्ता पौर्णमासी ज्येष्ठी साऽस्मिन् मासे अए । स्वनामध्याते चान्द्रे मासे, वाच० । निकण्पयंकल्प
"
Jain Education International
किस (०)
त्यहाकल्प जिननीनामुपस्थापना
चाम्लिममध्यम
नयतीनां च निरतिचार बारिषत्वात् दीक्षादिनात् एव, अथ पितापुत्र मातादुहितृराजामात्यश्रेष्ठवणिक्पुत्रादीनां साई गृहीतदीकाणामुपस्थापने का
समकमेव षट्जीवनिकायाध्ययन योगो वदनादिभियोग्यतां प्रा शास्तदा मनुक्रमेणेोपस्थापना यस्तोकमतरता किय विपित्रादीनामेव प्रधयमुपस्थापना, अन्यथा पुत्रादीनां
जि
बृहत्वेन पित्रादीनामप्रीतिः स्यात् । अथ पुत्रादीनां समहत्वेन - पेनिस्वेन मदरं तदा पित्रादिदेवं प्रति हाभाग ! सोऽपि यो बहुभ्यो मघुर्भविष्यति तव पुत्रे च ज्येष्ठ तवैव गौरश्रम एवं प्रज्ञापितः । स यदि अनुम म्यत तदा पुत्रादिः प्रथमम् उपस्थापनीयः, नाम्यथा, इति
मयेरसमस का सगोत्र, कष्पन्यबदारसुत्तस्स ॥१॥ " ती० १७ कल्प | जिकयर-पेतरजि० प्रति प्रा० २ पाद
जिठ्ठा - ज्येष्ठा - स्त्री० । ज्येष्ठनगिन्याम, वयोज्येष्ठायाम, ज्येष्ठस्य पम्याम्, गङ्गायाम्, अलक्ष्म्याम् अश्विम्यदधिके महादशे नक्कत्रे च माच० जे० । जि-जिन जति निराकरोति रागद्वेषादिकपानराठीत जिनः। स० १ सम० भौप्पादिको नक्प्रत्ययः । बं० । जयति रा गषमोहरूपानन्तरङ्गान् रिपुनिति जिनः । घ०२ अधि० । रागद्वेषाद्रिय परीषदो कारक
म० प्र० । दश० औ० । स्था० । पं० सं० । कर्म० । दर्श० । केबलिनि, विशे० । जिनाः सामाम्ब केवलिनः प्रहा ०१ पद । रामजना भवस्य पान चतुर्विि जिनाश्व केवलिनः चतुर्विश्च ००ताविशेषः ३० षभादिके चतुविशति संख्या तीर्थकरे च । सूत्र० १ ० ६ अ० । जिनकहिपके च । "हो जिनपिणो" जिना - लहान जिनकलिकाश्च वीज चीर्णः । पञ्च० ४ विव" जिनवरवसहस्त वरूमाणस्स रागादिजानामधिमनार्ययोपशान्तमीमहा तेषां मध्ये वराः प्रधानाः सामान्य केवलिनः। संथा० । “ जिणा"रागद्वेषाचेन्द्रियपरिषहोपसर्गघातिक
"
जितवन्तो जिनाः । जी० ३ प्रति० । कल्प० । “अरिदा जिणे केव बीजादि उपा० ७ ० जिनके इत्येकार्थी शब्द अर्थात मेदाऽभिधायकम ०२५ श०६४० ं। भाव० | "अयुत्तरं धम्ममिणं जिणाणं " (9) जिमानामृषभादितीर्थकृताम ष० १ ० ६ ० "शिदि "ं ।" तीर्थकराजिमतेन । अनु० लोगस्सुज्जोय गरे पियरे जिणे भरते किसी प ॥१॥ रागद्वेषकथायेन्द्रियपर पोपस गए कार ज्जिनास्तान् । प्रा० म० द्वि० ।" बावीस च निजिय- परीसया जियाईया भविमादिरविण जियंति जिणा ॥ २ ॥ " ति० ।" उबस मेण हणे कोहं, माणं जियकोहमारामामवया जिणे ! सूत्र० २ ० ३ श्र० । जिनक्रोधमानमाया जिनया, जिलोहा ते जिणा होति । " लांजा येन कारणेन जगवन्तस्तेन कारणेन ते जनाः भवन्तीति । आ० म० द्वि० । न च रागादीनामसत्वं प्रतिप्राणि अनुभवसित्वात् । न चानुभवोऽपि भ्रान्तः सुखदुःखाद्यनुभवाप प्रातिप्रसङ्गात् । एवं च जेयसंजवाज्जिनत्वमविरुद्धम । घ० २ अधि० । " जिणाणं जावयाणं " जिनज्यो जापकञ्यः । तत्र पीपीपल घातकर्मान
35
46
कल्प० १ कृण ।
जिजूह उयेष्ठभूति-पुं० काश्यपमोत्रोत्पन्ने स्वनामस्या
For Private & Personal Use Only
1
,
www.jainelibrary.org