________________
( १४५८ )
अभिधानराजेन्
जावजीवा
मनु उक्तन्यायेन यावज्जीवमिति निर्देश प्राप्ते यावज्जीवया इति निर्देशः किमर्थं भगवता सूत्रकृता विहित ? इति शेषः । अत्र प रिहारमाह- (जिंगालो) यित्यो ग मतः, तेनेत्थं निर्देशः कृत इत्यर्थः । अथवा-यावज्जीवशब्दात् जावप्रत्ययः उत्पाद्यते, ततश्चेत्यं भावप्रत्यये उत्पादिते या बावजीवता इति निष्पद्यते, तथा यात्रजीवतया प्रत्याख्यामीति संबध्यत इति ॥ ३५९८ ॥
नम्बित्थमपि "वावज्जीवतया" इति प्राप्ते यावज्जीबया इति कथं भवतीत्याहआजीचतया इति, जावलीबाए बालोवाओ । जावज्जीवो जीसे, जावब्जीवाढ़वा सा उ ॥ ३५१५ ॥ बावज्जीवतयेति निर्देशे प्राप्ते यत् यावज्जीवया इत्युक्तं तत् तकार लक्षणवर्णलोपादिति द्रष्टव्यम् । तृतीयं परिहारमाहअथवा जीवन जीयो पावलीया यस्यां सा पायांचा इति बहुवदिस्तथा 'पावरजीवया' इत्येवंरूयमिति ॥ ३५९ ॥ अत्र विनेयपृच्छाम उत्तरं याद
"
का पूरा सा संव, पञ्चकखाया किरिया तथा सम्बं जावजीनाथ ई पच्चक्खामीति सारखं ।। ३५२० ।। का पुनः पूर्वोक्तबहुवीदावन्यपदार्थे संबध्यत ? इत्याह-प्रत्या क्यानक्रियांत, तया यावज्जीवया प्रत्याख्यानक्रियया सर्व सा योगमहं प्रत्याख्यामि' इति संबन्ध इति ॥ ३५२० ॥ परिहारान्तरमादजीवमहवा जीवा, जावज्जीवा पुरा व सा नेया । ती पाययवयण, जात्र जीवाई तइएयं ।। ३५२१ ॥ अथवा जीवनं जोवा इति स्त्रीलिङ्गाऽनिधायक एवायं शब्दः साध्यते, न तु जीव इति पुंलिङ्गाऽनिधायकः । ततश्च यथा पुरा पूर्व तथा माध्यमादेन स समासे सा यावज्जीवा ज्ञेया; तद्यथा- यावत्परिमाणा जीवा यावज्जीवा एवं मर्यादायारपि समासः कार्य तथा यावरजीयया जाहत्य पाचान० यथार्थस्य प्रायः सत्यत्वे वास्तविक प्रत्यकयामि प्राकृतवचने व पते कारनिर्देशेन तृतीययमयसेयेति ॥ ३५२१ ॥ विशे० । यावज्जीवता स्त्री० यावर जीवनं प्राणचाराबम् " यावदवधारणे " || २ | १८ ॥ इत्यव्ययीभावसमासः यावज्जीवं भावो यावज्जीवता प्राकृतेऽन्त्य तकारस्यालाऋणिको लोप इति " जावजीवाद " इति सिरूम । श्र० म० द्वि० अलाक्षणिकवर्णलोपात् । यावज्जीवं जावा यात्रजीवता । मामाणोपमादित्यर्थे, पा
।
दाजीबा श्री० बाबजीयो यस्यां सा पाजीबा जी तिपरिमाणवत्यां प्रत्याख्यानादिक्रियायाम, (श्रा० म० ) अधुना पायग्रीवयति व्यापायते तत्रादी भावार्थमभि धित्सुराह
जावदवधारणम्मी, जीवणमत्रि पाणधारणे जणियं । आपणारा पावनिविशी अस्थे ॥ वादित्ययं शब्दोऽवधारणं वर्तते । जीवनमपि प्राणधारणं भणि. तम् । 'जीव' प्राणधारणे इति वचनात् । ततां यावज्जीवया प्रत्यास्यामीति कोऽर्थः श्राप्राणधारणं यावत् पापनिवृतिरिति परप्रतिषे विभाषाप्रति
Jain Education International
जिइंदिय
पंधे तु सुरादिषूत्पन्नस्य नङ्गप्रसङ्गात् । इह जीवनं जीव इति क्रियाशब्दो न जीवतीति जीव श्रात्मपदार्थः जीवनं च प्राणधारणम् । श्रा०म०प्र०] “जावजीवाए जाव से अट्ठी" । यावज्जीवया यावज्जीवतया वा आजन्मेत्यर्थः । प्रश्न० ४ सम्ब० द्वार । जीवन जीवा यावत्परिमाणा जीवा जावज्जीवा | परिमाणवति मर्यादावति अवधारणा बिले विशे० ॥ जावज्जीवा-यावज्जं वा स्त्री०। 'जावजीवा' शब्दार्थे, विशे० । जबकि जादि ९० मधुमतीनगरचाये रखनामध्या ga, (alo)
-
'मधुमत्यां पुरि श्रेष्ठी, वास्तव्यो जावडिः पुरा । अष्टांतरे वर्षशतेऽतीते श्रीविक्रमादिह ॥ १ ॥
बहुषव्यव्ययाद्विम्बं जावडः स न्यवीविशत् । ती०१ कल्प । ( तत्कथा 'संतुंजय' शब्दे ) जावसिय मानसिक पुं० जव मुरुमाचादिषच्यं तेन चरन्तीति जावसिकाः । बृ० १ उ० । यासवाहिके, श्रोघ० । जास- जाब- पुं० पिशाच भेद, प्रा० १ पद
-
।
यास - पुं० । यस कर्तरि संज्ञायां घम् । दुरालनायाम, प्रयासे,
वाच।
जासुमण - जपासुमनस् - पुं० न० । जपा वनस्पतिविशेषः । तस्याः सुमनसः पुष्पाणि जपापुष्पे, अन्त० ४ वर्ग । "जासुमवाचा १७ प ( जासुसकुसुमरासि सि) जपाकुसुमपुष्पस्य जा इति लोकप्रसिकस्य यो राशिः । कल्प० ३ ऋण । वृकविशेष च । जपासुमनसश्च वृक्कविशेषः । डा० १ ० १ ०
"
जाहग - जाहक - पुं० । सेह के प्रा० प्र० प्र० । तिर्यग्विशेषे, श्रा० म० प्र० नं०1" स्तोकं स्तोकं पयः पीत्वा, जाहको लंडि पार्श्वतः " ० क० ।
स्खे, वाच० भा०म० ।
जाहे पदा भव्य दा 1
सक्के देविदे देवे राया" ( जाहेणं ति ) यदा । ज०१ २०९२० जि-ए-अन्य पश्चादेवमेवेदराम प्रत्युतः पच्चर -
।
पश्चि
पापभ्रंशे एवस्य जिः । प्रा० ४ पात्र । इण्वन् । सादृश्ये, अनि यांगे, अचार, चारनियोगे विनिग्र परिभ विशेष्यसंगतः अन्ययोगविशेषसंग प्रयोग व्यवच्छेदेवाच 1
जिचान अभिमन्यादिजियति मजेषित्वाच जिइंदिय जितेन्द्रिय- पुं० । इन्द्रियविकाराभावात् । भ० २ ० १० जाननिषेधेन इन्द्रियाणि येन स जितेन्द्रियः । सूत्र० २ ० ६ २० । जितानि वशीकृतामि इन्द्रियाणि स्पर्शनादीन्यनेनेति जितेन्द्रियः । उत्त० १२ श्र० । जिला पगीकृत पदमनाद या येन स जितेन्द्रियः । अ० ३० अ० इयेये, १० ११० । जिदिश्रां बज्जू" अ० म० प्र० । यश
सूत्र०
"
For Private & Personal Use Only
www.jainelibrary.org