________________
(१४५७) जाव अनिधानराजेन्डः।
जावजीवा साकल्ये, व्याप्ती, वाच । परिमाणे, मर्यादायाम, अवधारणे रेणाएकनान्यस्ता जाताऽशीतिः ७० ततो बाप्रमायुनास्ते बाराचामम्यामा०० उत्ता(अत्र विशेषो 'जावजीवा' शीतिः 00 पुनर्गच्छन दशभिः संगुणिता मष्ठौ शतान्यक्षीयशम्दे द्रष्टव्यः)
धिकानि जातानि,८८० तता द्विगुणीकृतेन गारपिकगुणकारेण भावाय-यावत्क-निकायस्परिमाणे, पो०७ षिवा "प्रहवा जो | षोडशनिर्भागहते याभ्यते तदशानां संकलितमिति ५५ । अस्स जावात्रो" ।(जाबामो ति) यत्परिमाणो यावान् च पाटीगणितं भूयते । स्था० १० ठा। स एव यावत्को मुहर्ताविपरिमाणः स तस्य तावत्कः पूजाकारो जावजीव-यावज्जीव-अन्यायाचदिति प्रयं शब्दोऽवधारणे. भवति । पचा४धिव० ।
तंते । (प्रा०म०) जीवन जीयः, इति क्रियाशम्ममा०म०वि०॥ मावई-यावती-स्त्री० । गुच्छारमके वनस्पतिभेदे, प्रशा१पद ।
याघजीवो जीवनं प्राबधारणं यावज्जीवम्।"याबदषधारणे"॥२ नाचणं-यावच्च पम्-अभ्यः । यावति काले, " जावंचणं १॥इति(पाणि)अव्ययीभावसमासः। प्रा०म०वि०पासाबाति" यावन्तं कालमित्यर्थः। भ०१ श०००।
पत् प्राणधारणमित्यर्थे, स्था०३ वारदर्शकपं०मूजा. गावंत-यावत्-पुं० । भगवत्याः प्रथमशतकस्य षष्ठे उद्देशे, “जा- बजीचं परिसहा वसम्मा य संखया" "याबजी" वापत ते सि" यावदोपलक्कितः षष्ठः, यावतो भदन्तावकाशा
प्राणधारणमामाचा०१०म०८ उमाजम्मेत्य च। "जाब. स्तरात्सर्य इत्यादिसूत्राचासौ । ज०१श०१ उ01
जीवदुखराई"। आजन्माप्यनुकरणीयानि । प्रश्न.भाभ. नावग-यापक-पुंगा हेतुनेदे,(स्था)यापयति वादिनः कालयापनां
द्वार। "जावजीवं पि श्म, बज्जा एयाम्म लोयम्मि (२२)" वा. करोति।यथा काचिदसती पकैकरूपकेणैकैकमुष्टमिएकंदातम्या
बज्जीवम आजन्म । पश्चा० १०वि०1"जावजी बंधवाय मिति दत्तशिकस्य पत्युमतविक्रयार्थमुज्जयिनीप्रेषणोपायेन वि.
करिति "। प्रइन० ३ भाद्वार। दसेवायां कालयापनां कृतवतीति यापकः । उक्तं च-"म्भा- | जावजीवा-स्त्री०यावज्जीव-अव्य०।(जावजीवाए सि)प्राकमिया य महिला जावगहेडम्मि उलिमाई" ति । इह वृ- तत्वात । जीवनं जीवः प्राणधारणं यावज्जीयो बाबज्जीवन कैम्पपातम-प्रतिवादिनं ज्ञात्वा तथा विशेषणबहुमो हेतुः | यादित्यनेनाऽव्ययीभावसमासः। ततश्च यावजीचम प्राणाधाकर्तव्यो यथा कालयापना जवति । ततोऽसौ नावगच्चति प्रकृत. रणं यावत् इत्यर्थे, पा०1"जाबजीवाए प्रशिस्सिा " यावमिति सबेरशः संभान्यते,सचेतनाचायवाऽपरप्रेरणे सतिति- जीवं प्राणधारणं यावत् । पा० । मा० म० । “करेयग्नियतत्वाभ्यां गतिमत्वात् गोशरीरवदिति । अयं हि हेतु- मि भंते ! सामाइयं सवं सावजं जोगं पक्वामि जाब. विशेषणबहुलतया परस्य पुरधिगमत्वात् वादिनः कासयापना जीवाप" यावच्छन्दः परिमाणमर्यादावधारणषचनः । ताप
[ता स्वरूपमस्यानबवुभ्यमाना हि परी न झटित्येवाने का रिमाणे-यावन्मम जीवनपरिमाणं तावत्प्रत्याश्यामीति । मयांस्तिकत्वादिदूषणोजावनाय प्रवर्तितुं शक्नोस्यतो जबत्यस्माद्धादि- दायाम-यावज्जीवममिति प्राणधारण मर्यादीकस्य, अवधारणेमः कालयापनेति। मथ वा-योऽप्रतीतिव्याप्तिकतया व्याप्तिसा- यावजीवनमेव प्रत्यास्यामिन तस्मात परत इत्यर्थः। जीवन धकप्रमाणान्तरसव्यपेकत्वान्न झटित्येव साध्ये प्रतीति करोति, जीवस्ययं क्रियाशदः परिगृद्यते तया। अथवा-प्रत्याश्यानक्रिया अपितु काल केपेणेत्यसौ साध्यप्रतीति प्रति कासयापनाकारि- परिगृह्यते यावज्जीबो यस्यां सायावजीवा । मा० म०बि०। स्वात् यापका, यथा कणिकं वस्त्विति पके चौदस्य सस्वादि
थावचम्दार्थमाहति हेतुन हि सत्वश्रवणादेव कणिकत्वं प्रत्येति परः, इत्यता बौ. बा सत्वं क्षणिकस्बन व्याप्तमिति प्रसाधयितुमुपक्रमन्ते । तथा
जावदयं परिमाणे, मजायाए ऽनधारणेचे। ह-सत्वं नाम अर्थक्रियाकारित्वमेव, अन्यथा-वन्ध्यासुतस्या
तावजी जीवण-परिमाणं जत्तियम्मि ति॥३५१६।। पि सत्वप्रसा,अधीक्रया तु नित्यस्यैकरूपत्वात्, न क्रमण ना- जावजीवमिहाऽऽरेण, मरणमज्जायभो न तं कालं। पियागपोन कणान्तरे अकर्तृत्वप्रसवात् । इत्यताऽधक्रियालकणं
अवधारणे विजाव-जीवणमेवेहन न परओ॥३५१७।। सस्वमक्षणिकानिवर्तमान क्षणिक पचावतिष्ठत इत्येवं कंपण माध्यसाधने कामयापनाकारित्वाद् यापकः सत्वलकणो देतु
२४ यावत्'अयं शब्दत्रिवधु वर्तते, तद्यथा-परिमाणे,मर्यारिति । स्था० ४ ग०३ उ०।
दायाम् अवधारणेच इति। तत्र परिमाणार्थ ताबदाह-(जाव.
जामिति) किमुक्तं नवति?-यावन्मे जीवनपरिमाणमिहभवाजावंताव-यावत्नावत्-मव्य० । यावच तापच, ई०। बीजगणि
युष्कस्य परिमाणं तावन्तं कासं प्रत्याचक्के इति । मयांदार्थतप्रसिके अव्यक्तमानानयनाय कल्प्ये प्रथमे राशी. वाच ।
माह-जावजीवं" इत्यादि । अत्र यावजीवमिति । किमुक्त ज. स्था। "जावंताव सि वा गुणकारो सि वा एग" इति वच
बति ?-पारेण मरणमर्यादायाः अर्वा प्रत्याचक्के, न पुनस्तमात् । गुणकारस्तेन यत्संस्थानं तत्तथैवोच्यते तश्च प्रत्युत्पन्नाम
स्कासं प्रत्याभ्यानग्रहणकाल एव. किं तु मरणसीमा यावतिलोकस्टम अथवा-यावतः कुतोऽपि तावत एव गुणकारा
प्रत्याख्यामीति । अवधारणेऽपि-यावद् इहलवे जीवनंताव. पारथिकादित्यर्थः । यत्रं विचकित संकलनादिकमानीयत तत्
देव प्रत्याचके, न तु परतो, देवाद्यवस्थायामविरतले प्रत्यास्यायावत्तावत्सल्याममिति । संस्थाननेदे, स्था०१०म० । गण
नभङ्गप्रसङ्गात् । परतो मुन्कल मिति । विधिरपि न कर्तव्यो,भो. सभेदे, सूत्र०२०१०।
गाशंसादोषानुषङ्गादिति स्वयमव कष्टव्यमिति।३४१६॥ ३५१७: तत्रादाहरणम्"गयो पानाम्यस्तो, वाम्ग्युतो गवसंगुणः कार्यः।
अत्राएपरिहारावाहविगुणीतरामाते, वदन्ति सकालतमाचार्याः ॥१॥"
जावजी पने, जावजीचाए लिंगवचासो। अत्र किस गधो दश१० तेच वाग्छया पारमिछकगुणका-| भावप्पणया वा, जा
भावप्पश्चयो वा, जा जावजीवया ताए ॥३५॥ ३६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org