________________
जालगंठिया
मागुरुय संभारिया
संयोजनेन तयोरेव प्रकर्षमनिमाद-) योग गुरुकं यत्संसारिकं व तथा तद्भावस्तत्ता तया - ( अन्नमन्नघडात्ताए ति ) अ न्योऽन्यं घटा समुदायरचना यत्र तदन्योऽन्य घटं तद्भावस्तचा तया ( बि सि आस्ते इति । ज०५ ० ३ उ० । नाझघर ग-जालगृहक-न० । जालकान्विते गृहे, का० १ ० ३ अ० । जालगृहकाणि गवाकयुतानि गृटकाणि । रा० । जी० । दार्वादिमयजालकप्रायकुडपं यत्र मध्यव्यवस्थितं वस्तु बहि:स्थितैर्न दृश्यते । ज्ञा० १ ० २ श्र० । म० । जालपंजर-जाप न०पणिया पर्यायाणि । ० ३ प्रति० रा० । जं० ।
66
-
जालपगट- जालप्रकट-पुं० । ज्वालासमूहे, कल्प० ३ क्षण । भावविंद नान्दन० जी०३ प्रति नोला-श्वालाखी बातेजस्कायले ० १ पद जानाति वा " ज्वाला अनलसंबद्धेति । जी० ३ प्रति० । 'जाला तु रंधनविना " । का० १ ० १६ अ० । ज्वाला अन संबद्धा दीपशिखेत्यन्ये । जी० १ प्रति । ज्वालानाम अनल संबरूस्वरूपाणाम | भ० १४ श० ७ उ० । ज्वालाग्निशिखा जि नमूना स्था०५ वा०३ उ० ज्वालाछिन्नमूलानङ्गारप्रतिबद्धेति । आचा० १३० १ ० ४ उ० । ज्वाला विश्वमूला ज्वलन शिखेव । ०३६० हस्तिनापुरवा पसर
46
इत्थिनाउरे तत्थ य पउमुत्तरो राया जाला तस्स- देवी ० २१ कल्प महापद्मचक्रवर्तिनो मातरि, स० । श्राव० । वन्प्रभजिनस्य शासनदेवतायाम्, " अच्चुयसंता जासा" ( ३३७ ) तस्याः वर्णको यथा - श्री चन्द्रप्रभस्य ज्वाला । मतान्तरेण भृकुटिदेवी पीतवर्णा वरालकाविशेषवाहनाद्रमुरभूषितदक्षिणका फलक परयुतवामपाणिद्वया च प्रब०२७ द्वार ।
मालाड मालाप
हा० पद जी०
44
( २४५६) अभिधानराजेन्द्रः ।
मालावंतासयत् श्रपयति महा० ०
जाति-जालि पुं० [अनुतरोपपातिक
प्रतिरुवव्यता के नगारे, (अपु० )
तद्वक्तव्यता
भान्झाउय - जाला युष्क- पुं० । 'जालाउ' शब्दार्थे, प्रज्ञा० १ पद । मालामालिनी उचालामालिनी श्री० प्रभासस्यायां व
तायाम, ती० ४५ कल्प ।
-
Jain Education International
33
प्रथमद्याध्ययन
पढमस्स णं जंते ! प्रज्जयणस्स प्रणुत्तरोववाइयस्स समणं ० जाव संपत्ते के अट्ठे पत्ते ? । एवं खलु नम्बू का समणं रायगिद्धे नगरे रिकल्यमियसमिद्धिगुणसी नेए सेणिए राया धारिणी देवी सोमण 'नाशिकुमारे' जहा मेहो अह्न तु दातो० मात्र उपिं पासाए फुटति० जाव विहरति । सामी समोसढे विना िनहा मेढे वहा जालविनातो
आव
तटुंब निवखेतो जहा मेढो एकारम अंगाई जिति हिज्जतित्ता गुणरयणतत्रोक्रम्मं जहा खंदयस्स एवं० जाव दस्स बनवया सो व वायणा आपुच्छति रेि सद्धिं विपुले व दुरूति, नवरं सोलन वासाई सामा परियागं पाउलित्ता काले मासे का किया उचंदिमसोहम्मीसाण० जाव अरण अच्चुए कप्पे नत्रयगेविज्जुयविमाणे पत्थडे उ दुरखीति चडवत्ता चिजए विमा देवता ते मेरे जगवओ जालि अणगारे का लग जाता परिनिव्वाणयति काउसर्ग कवि करें तित्ता पत्तचीवराइ गिएइंति । तहेव उत्तरांति०जाव इमीसे आयरे गए भंते ! भगवं गोयमे ! जाव एवं खलु देवाणपिया अंतेवासी जासिनामं अणगारं प्रगतिनदए मेणीच्या जासिणगारे फालगर कहि उप एवं खलु गोयमा ! मग अंतेवासी तब जाव खंदयस्म कालगए उ चंदिम० जाव विजयत्रिमाणे देवत्ताए नववछे जालिसमणं भंते ! देवस्स केवइयं कालं विती पत्ता ? । गोयमा ! बत्तीसं सागरोत्रमा पछि पाता से णं ते! ततो देवलगात प्राक्खणं कहिं गच्छहित्ति गच्छहित्ता ।। गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! समणं० जाब संपते अणुत्तरोपवादमा पदमस्स वग्गस्स पदमस्म अयणस्स प्रथम प०१ वर्ग
अन्तरदशा प्रथमवधान्यवनप्रति म्यानगारे ।
तद्वक्तव्यता
पढपस्स णं जंते ! अज्कयणस्स के अड्डे पत्ते १ । एवं खलु जंबू !नों काणं तेणं समणेणं वारवती नयरी तीसे जहा पढमे० जाव करदे वासुदेवे आहेबच्० जान विहरति । सत्य वारवतीय गवरी वासुंदवो राया, धारणा देवी, बहाओ जहा गोयमो वरं नानकुमारे पणास दातो वारसंगी सोलसवासपरियाओ से जहा गोया से सिको अन्त० वर्ग I जालिय-ज्वालित त्रि० । दीपिते, प्रा० म० द्वि० ।, जी० । जालिया - जालिका - स्त्री० । वृन्ते, एकार्थिकानधिकृत्य (अन्त० वर्ग०) जाल, जालिका, वृन्तम् इति विशे ब। प्रश्न० ३ आश्र० द्वार । जाबुज्जन्झ-ज्वान्नोज्ज्वल- त्रि० । प्रभोज्ज्वले, औ० । जालुज्जलपइसियाभिराम - ज्वालोज्ज्वलप्रहसिताभिराम-त्रि ज्वाला एव यत् उज्ज्वलं प्रहसितमिव प्रहसितं तेनाभिरामो ज्वालोज्ज्वल प्रदखिताऽभिरामः । ज्वालात्मकोज्ज्वलप्रहसितेनाऽजिरमणीये, जो० ३ प्रति० । जाव यावत् त्रि० । यत्परिमाणस्य मतुप् । “अन्त्यव्य जनस्य” सूत्रेण तशेषः प्रा० १ पादपरिम
1
For Private & Personal Use Only
www.jainelibrary.org