________________
जायाइ (न)
जया [न् ] - यायाजिन पुं० यायजतीत्येवंशीलो यायाजी । बजनशीले, "जायाई जम जन्नस्मि " यमय यायाजी । उत० २५ अ० ।
( १४५५ ) अभिधानगजेन्द्रः
मायामाया- जात्रामात्रा-स्त्री० यात्रा संयमयात्रा तस्यां मात्रा यात्रामात्रा" आयागुरुं जयाधीरे जायामाया" । आचा० १ ५० ३५० ३३० । संयमार्थ परिमिताहारणे, नं जायामायाविति - जात्रामात्रावृत्ति - स्त्री० । संयमयात्राप्रमाणायां जीविकायाम्, "जायामायाविती होत्या "संयमयात्राप्रमा णा जीविकाऽभवत् । सुत्र० २ ० २ ० " जायामायाविसीओ" यात्रा संयमयात्रा मात्रा तदर्थमेव परिमिताहारग्रहणम्, वृत्तिर्विविधैरनिग्रहविशेषैर्वर्तनम् । भ० २५ श० ३ ४० नं० । नार-जार पुं० । जीर्यतेऽनेन 'जू' करणे घञ् । उपपन्तौ वाच० मलिकणविशेषे च । जारमारेति विशेषौ सम्यग्मणिकुणवेदिनी लोकादितव्यो । जी०३ प्रति रावण जंग श्रा०म० नारिश - यादृश त्रि० । यस्व दर्शनमस्य । यद्-दश टः 'डशः किष् टकसकः " ॥ ८ । १ । १४२ ॥ एतदन्तस्य दृशेर्ऋतोरिः । प्रा० १ पाद । यत्सदृशे यथाविथे, स्त्रियां ङीप् । वाच० । श्रा० म०प्र० । “जारिसश्रो जं नामा, जड य को जारिस फलं देति" याको यत्स्वरूपकः यादृशं यद्रूपम् । प्रश्न० १ आश्र० द्वार । "जं जारि पुत्रमकारि कम्मं तमेव आगच्छति संपराप" । यत्कर्म यादृशं यदनुभावं यादृस्थितिकं वा । सूत्र० १ ० ५ भ०२ उ० ।
मारुका-मारूकृष्ण-शिस्त योजन
स्था० ७ ० ।
जाल - जाब- पुं० । चुरा० 'जल' संचरणे घञ् । घाते, ' जल घातने णिच्-अव् । कदम्बवृक्षे, गवाके, दात्र० रा० । जं । सच्चि, गवाक्कविशेषे च । जान्नं सच्छिद्रो गबाक्षविशेषः । ज्ञा० १ ० १ ० | जानकं विषास्वितो गृहात्रयव विशेषः । प्रश्न० १ ० द्वार श्र० । " जालानि जालका नवनभित्तिषु लोके प्रतीतानि । रा० जी० | सु० प्र० चं० प्र० । स० । जी० । " जालंतरत्यदीप्प होयमो कडगावही होइ " अपवरकजालकान्तरस्थप्रदीपप्रभोपमः । विश० । गवाककिये. " गवाक्षजालैरभिनिष्पतन्त्यः " इतिभट्टः । मत्स्यधारणार्थे शणसूत्र निर्मित स्त्रनामख्याते श्रानाये, वाच० । ·4 जासुचिकूपाणि | जालेन वाऽऽनायेनोस्केचणानि । प्रश्न० १ अभ० द्वार। मत्स्यबन्धन विशेष, अभ० द्वार विपा० । तद्देव काँचा समरकमंता, तया. णि जालाणि दलितु हंसा " । जानानि बन्धनविशेषरूपाणि उस० १४ श्र० " बिंदसपदि जालहिं " उत्त० १ श्र० । " किं. दिस जालं अवलंबरोहिया " उत्त० १४ श्र० । अस्फुटकविकास, पादचारणायें पाये दम्ने समुहे च वाच० जे० भा० म० । द्रश्या० । सन्ताने, आत्र० ४ ० । इन्द्रजाल, वाचः । चरणानरविशेषे व न० औ० ।
91
प्रश्न० ४
"
नानंतरपण माझ
भागेषु स्नान वस्न
Jain Education International
जाल गंठिया
लोके प्रतीतान्येव तदन्तरेषु च शोभायै रत्नानि संभवन्त्येव । स० रा० चं० प्र० जी० सू० प्र० । जालंधर-परदेशस्थेने
16
६० ब० । स्वनामस्याने योगिराजे, याच० । गोत्रभेदे व । देवादार माहादरमा " | कल्प० १ क्षण । श्र० यू० ।
"
1
जालंधरायण - जालन्धरायण - पुं० । गोत्रभेदे, "देवानंदाय माही जालंधरायणसगुसता । श्राचा० ३ चु० । जानकमग - जाल कटक पुं० । जालानि जालकानि नवनभि चिषु लोकेऽपि प्रतिकानि तेषां कटकः समूहो जातकटकः । जी० ३ प्रति० जातकटकाकीर्णे रम्यसंस्थाने प्रदेशविशेषे, ज० ३ प्रति । " विजयस्स णं दारस्स उनो पासि इहओ णिसिहियाए दो दो जालकरगा परणता " जाल कटकौ जालकटकाकीर्णौ प्रदेशविशेषौ । जं० १ ० | "साणं जगतीए केणं जावकडणं सनतो समता संपरिषिखत्ता जी० ३ प्रति० । जाल कटकाकाणी रम्यसंस्थान प्रदेशविशेषपलिरिति भावः । जी० ३ प्रति० ।
जालग जालक - पुं० । स्त्रार्थे कन् । गवार, पुं० । मोत्र कफले, नवकलिकासमूहे, कारके च । न० । वाच० । विषान्विते गृहावयवविशेषे प्रश्न ०१ श्राश्र० द्वार जालकं विच्छि तिगृहावयवविशेषः । झा० १ श्रु० १८० । जालकानि भवनभित्तिषु लोके प्रतीतानि । रा० । जी० । स० । ० प्र० । चं० प्र० जी० । चरणाभरणविशेषे च । श्र० ।" सखि क्षिणी जापरिवाणं "सद किङ्किलिकाभिः शुरू काभिः यज्जानं जानकं तदाभरणविशेषस्तेन परिक्षिप्ताः परिकरिताः ये ते तथा तेषाम् । भौ० ।
जालगंडिया-जालग्रन्थिका स्त्री० जा मत्स्यबन्धनं, तस्ये. व ग्रन्थयो यस्यां सा जालग्रन्थिका जालवद् प्रधियुतायाम, किं स्वरूपा सा ? इत्याह
जालविवाहविर्गठिया या अंतरगंठिया परंपरगंजिया अक्षयमंत्रिया गुरुपत्ता ममस नारिषत्तार अामागुरुपसंनारित्तार अह्ममाताए चिति ।
( जालगंजय सि) जालं मत्स्यबन्धनं तस्येव प्रन्थयो यस्यां जलधिक पिसा
धनुष्य परिपाठ्याचा गुम्फिता अन्धीनामदानातानमेवा एय कर णात् एतदेव प्रपश्याह- अणंतरगंतियति ) प्रथमप्र स्थीनामनन्तरव्यवस्थापिनैन्धिभिः सह प्रथिता अन्तरधिता एवं परम्परैव्यवहितैः सह प्रथिता परस्परप्रथिता कि मुक्तं भवत (अनमनगंजय (स) अन्योऽभ्यं परस्परेण प केन प्रन्धिना महाम्यां ग्रन्थिरन्येन सहास्य इत्येवं ग्रथिता अन्योऽन्यं ग्रथिता एवं च ( श्रन्नमन्नगुरुयतापति ) अन्योन्येन प्रभ्थनान् गुरुकता विस्तीर्णता अन्योऽन्यगुरुकता त्या ( श्रममन्ननारियनासि ) अन्योऽन्यम्य यो भारः स विद्यते यत्र तदद्भ्यो ऽयभारिक सद्भावस्तत्ता तया पवस्यैव प्रत्येको
For Private & Personal Use Only
www.jainelibrary.org