________________
( १४६० )
अभिधानराजेन्द्रः ।
जिया
बल्वेषामसतां जयः, असत्वादेव हि सकलव्यवहारगोचरातीतस्वेन जयविषयतायोग्यस्त्रात् । भ्रान्तिमात्र कल्पनाऽप्येषामसङ्गनेयनिमितमन्तरेण ब्रान्रयागात
तिप्रसङ्गात् चितिमात्रादेव तु तदज्युपगमे ऽनुपरम इत्यनिमोक्षप्रसङ्गः । तथापि तदसरखे अनुभवबाधा, न हि मृगतृणिकादावपि जलाद्यनुभवः, आत्मनाऽप्यसभेव अविरुदङ्गनादिसिद्धमेतत् । न चायं पुरुषमात्रनिमित्तः सर्वत्र सदाभा बेनुपमे सुगणकादावपि जलानुभव चितिमा
निबन्धना रागादय इति जावनीयम् । एवं च तथा भ्रमस्वादिसामग्री समुद्भूतचरणपरिणामतो रागादिजेतृत्वादिना ताविकजिनादिसिद्धिः । ब्र० । “जदं जिणस्स वं रस्स” व्याक्याजिनस्य वीरस्य जयति रागादिति जिनः । औखादिकां नक्प्रत्ययः । तस्य भद्रं भवतु । अनेनापाबलिया-पायो विश्लेषः तस्यानिव प्रकर्षभाष पायातियोरागादिभिस्साम्यन्ति वियोग इत्यर्थः । ननु रागादिभिः सहास्यन्तिको वियोगोऽसंजवी प्रमाणबाधनातू तच प्रमाणमिदम-'यदनादिमत् तद्विनाशमाविशति' यथा श्राकाशम, अनादिमन्तश्च रागादय इति । किञ्च रागादयो धर्मास्ते धर्मिणो जिना, मभिक्षा वा ? यदि भिन्नाः तर्हि सर्वेषामि शेषेण वीतराग रागज्योि पुरुषवत् । अथ अभिनास्तर्हि तत्क्षये धर्मिणोऽप्यात्मनः कयः । तदभिनत्वात् तत्स्वरूपवत्। कुतस्तस्य बीतरागत्वम् तस्यैवाभाषादिति यद्यपि रागादयो दोष अनादितथापि कस्यचित् श्रीशरीरादिषु यथावस्थितवस्तुना बगमेन तेषां रागाप्रतापनः प्रतिपचयो संयतेविशिखादिसामसा भावमाप्रकर्षविशेषावतो निर्मूलमपि तयः । अथ यद्यपि प्रतिपकभावनासः प्रतिक्षणमपथयो दृष्टः तथापि तेषामात्यन्तिको ऽपि कयः संजयतीति कथमवसेयम् १ । उच्यते-अन्यत्र प्रतिमहात्म मन्दा उपलथा उत्
यः प्रतिपचस्य हुन्दा निरन्वय विनाशधर्माणः । ततोऽन्यत्रापि बाधकस्य मन्दतायां बायस्य मन्दतादर्शनाद्वाधकोत्कर्षः । अवश्यं बाध्यस्य निरन्वयो विनाशो बेदितव्यः । अन्यथा बाधकमन्दतायां मन्दतापि न स्यात् । मथास्ति ज्ञानस्य ज्ञानावरणीय कर्म बाधकं ज्ञानावरणीय कर्ममन्दतायां च ज्ञानस्यापि मना मन्दता । अथ च प्रवलज्ञानावरणीय कमदयोस्क - बैंsपि ज्ञानस्य निरन्वयो बिनाशः । एवं प्रतिपक्षनावेनो
पिन रामादीनामयन्तो भविष्यतीति त द्विविधं हि बाध्यम सहतस्वभावभूतम, सहकारिसंपाद्यस्थभावभूतं च । तत्र यत्सद्दभूत स्वभावभूतं तच कदाचिदपि निर विनाशमाविशति । ज्ञानं चात्मनः सहन्तस्वभावभूतम् आत्मा परत्वन्तयत्यपि ज्ञानावरणीयकमोद येन निरम्यविनाशानस्य, रागादयस्तु सोभादिकर्मविपाको [संपादित का ततः कर्मण निर्मूलमपगमेऽपि निर्मू.लमपगच्छन्ति नम्बासतां कर्मसंपाचा रागादयः । तथापिक नियम
तहत काठेऽकारता निवर्तते । तदसत् । यत इढ किञ्चि कति निवस्य विकारमापादयति । यथाऽग्निः सुवर्णे द्रवताम तथा हि-अभिनिवृत्तौ तत्कृता सुवर्णे रुचता बिर्त
Jain Education International
जिय
पुनः कचिदनिवर्त्य विकारारम्भकम् । यथा स एवाग्निः काप्टेन खसु श्यामतामात्रमपि काष्ठे दहनकृतं ननिवृत्तौ निवर्तते । कर्म चात्मनि नित्य विकारारम्भकम, यदि पुनरानव विकारार स्कं भवता यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवर्तेश्यामकृ
कर्मापादितं मनुष्यानममरत्वं कृमिकीट शिरोवेदनादि तत्व
स्मानिया विकारारम्भ कर्म ततः कर्मनि
मयि निवृत्ता । अरागादयो लाभादिकर्मविपाकोदयनिबन्धनाः, किं तु कफादिप्रकृतिहेतुकाः । तथादि-कफहंतुको रागः, पित्तहेतुको द्वेषः, वातहेतुकश्च महः। कफादयश्च सदैव संनिदिताः शरीरस्य तदात्मकत्वात् ततो न वीतरागत्वसंभवः। तदयुक्तम् । रागादीनां कफादिहेतुकत्वायोगात् । तथादि-स तकेतुको योऽयं न व्यभिचरति, यथाधूमम्प्रतिनियतकार्य करणाभावयवस्थानुपपते न च रागादयः कफादीन व्यभिचरन्ति, व्यभिचारदर्शनात् । तथाहि वातप्रकृतेरपि दृश्यते रागद्वेषौ, कफप्रकृतेरपि द्वेषमोदी, पित्तप्रकृतेरपि मोहरायौ । ततः कथं रागादयः कफादिदेतुकाः । अथ मन्येथाः - एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां पृथक् पृथक् जनिका तेनायमदोष इति । तदयुक्तम एवं सति सर्वेषामपि जन्तूनां समरागादिदोष अवश्यं हि प्राणिनामेकतमया कदाचित प्रकृत्या भवितव्यम् सा चाविशेषेण रागादिदोषेण रागादिदोषाणामुत्पादिकति, सर्वेषामपि समानरागादिता अधारित प्रतिमाखि पृथक् पृथगवान्तरः कफादीनां परिणतिविशेषः तेन न सर्वेषां समरागादिताप्रसङ्गः । तदपि न साधीयः । विकल्पयुगलानतिक्रमात् । तथाहि सोऽप्यवान्तरः कफादीनां परिणति विशेषः, सर्वेषामपि रागादीनामुत्पादकः, आहोस्विंद कतमस्यैव कस्यचित् । तत्र यद्याद्यः पकस्ताह बावत् स परिणतिविशेषः तब का सर्वेषामपि रागादीनामुत्पादन क लमुत्पाद्यमाना रागादयः संबधन्ते क्रमेण तेषां वेदनाथ खलु रागाध्यवसायकाले द्वेषाध्यबसाया मोहाभ्यवसायो वा संबंधत। अथ द्वितीयः पक्षः- तत्रापि यावत्स कफादिपरिणतिविशेषस्तावक पत्र कचिद्रागादिशेषः प्राप्नोति । अथ च तदवस्य एष फादिपरिणतिविशेषे सर्वेऽपि दोषाः क्रमेण पराजय माना उपलभ्यन्ते । अथाद्दश्यमान एव केवल कार्यविशेषदर्श मोनास्तदा तदा तागादिदोषहेतुः कफ/ बि परिशेषाः यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपि परिक युपगम्यते यदि म Sप्याराधितो भवति । अपि च स कफादिपरिणतिविशेषः कुरुः तदा तदा मन्यान्यरूपेणेोपजायते इति वकन्यं देहादिति खेल, नतु तदवस्थेऽपि देहे भवद्भिः कार्यविशेषदर्शनतः तस्यान्यथाभवनमिष्यते। तत्कथम् ? तद्देहनिमित्तं न हि यदविशेषेऽपि तकिय स विकारस्ततुक इति वक्तुं शक्यम् । नाप्यन्यो हेतुरुपलभ्यते, तस्मान्तदप्यन्यथाजवनं कर्महेतुकमेष्टव्यम् । तथा च सतिकर्मे वे कमभ्युपगम्यताम किमान फाद परिणतिविशेषाभ्युपगमेन कि चाम्बासा रागादयः । तथाहि यथा यथा रागादयः सेव्यन्ते, तथा तथा नमुना ,
For Private & Personal Use Only
www.jainelibrary.org