________________
जाबादेत अभिधानराजेन्दः ।
जाय बो विकेड पयस्ये असदहतो कालेण विज्जादीहिं देवतं प्रायं "प्रागमिस्साए उस्सप्पिणीए चाउज्जामं धम्म पनविता"यामा पत्ता सहावयब्बो । तहा दब्वाणुओंग वि पमिवाति नाऊण महावतानीति । स्था• ग० । क्याविशेषे, कानदर्शनचारित्रेषु सहा बिसेसणवहुलो देत कायम्बो जहा कासजावणा हवा च । “माहणेणं ममया जामा तिमि ओदाहिया" "जामा" :सो सो णावगरकर पगये कुचियावण चचरी वा कज्वर त्यादि। यामा व्रतविशेषाः त्रयः उदाहताः। तद्यथा-प्राणातिबदा सिरिगुरण छलुए कया । उक्को यापकहेतुः। दश०१०। पातो, मृषावादः, परिग्रहश्व इति । प्रदत्तादानमैपुनयोः परिग्रह भावाण-यापन-न । या-णिच्-स्युद्। कालादेः केपणे,निरसने पवान्तर्भावात्रयग्रहणम् । यदि वा-यामा षयाविशेषाः। तद्यथागावाच०। वर्तने, “ मज्ऋण मुणि जाधए " यापयेदात्मानं
भष्टवर्षाद् द्वाविंशतः प्रथमः, तत ऊर्द्धमाषष्टेद्वितीयः, तत कई बर्तयेत् । सूत्र.१७०११०३३० । अट्ठमासे अजावए"। अजा
तृतीय इति । मतिबालवृष्योज्युदासः। यदि वा-यस्य ते उपपयवर्तितवान् । प्राचा०१००४ उ०। देवप्रतिपालने च।।
रम्यते संसारभ्रमणादेभिरिति यामा ज्ञानदर्शनचारित्राणीति "अह जावत्थ लूहेणं" धर्माधारं दे यापयतिस्मापाचा०१
ने उदाहता व्याख्याताः । प्राचा०१० ००१ उ० । १०० उ०।खियां युच् यापना तत्रैवार्थे यापना द्विविधा- जामझल्ल-यामवत-त्रिका "प्राल्विल्लोचालवंतमंतेरमणामतो' अभ्यतो, भावतश्च । कन्यत औषधादिना कायस्य । भावतस्तु ॥८॥२॥१५॥ ॥ ति प्राकृतसत्रेण मतोः स्थाने ''भादेशः। इन्सिगनोन्छियोपशमेन शरीरस्य कामणा । आव० ३० प्रा०२पाद । विद्यमानयामके, बाच। बावणिज्ज-यापनीय-त्रि० यापयतीति यापनीयः 'या'प्रा-जामदग्ग-जामदग्न्य-पुं० । जमदम्येरप्यत्वं यम् । यमदग्निपुत्र पणे । अस्य बावन्तस्य कर्तर्यनीयः । भाव०३० । शक्तिसम- पशुरामे, वाच । विशे०। .. विते, "जाबणिज्जाए जिसीहियाए" अत्र नैषधिक्येति विशेष्यम, यापनीयति विशेषणम् । 'या' प्रापणे । अस्य णि.
जामद-यापार्द-न० । पाम प्रहरं तस्थाईम यामाईम । चतु. सन्तस्य युगागमे यापयतीति यापनीया प्रवचनीयादित्वात्
घटिके समयविशेष, ग०१ अधिक। कर्तर्यमीय तया शक्तिसमन्वितयेत्यर्थः। ध०३अधिक मा०चूजामाह-यावत-30 गाणिज्जतंत-यापनीयतन्त्र-न। प्रन्यजेदे, ध०२ मधिः। । ४।४०६ ॥ इति प्राकृतसूत्रेण षकारादेर्महिं इत्यादेशो वा । नावय-यापक-पुं० ।'जावग' शब्दार्थे, जी०३ प्रतिः ।
प्रा०४ पाद। यत्परिमाणमस्य मतुप् । यत्परिमाणे, साकल्ये,
अवधी व्याप्ती, माने, अवधारणे च । अन्य० । वाच । “जाम नाबयहेउ-यापकहेतु-पुं० । 'जाबगहेउ' शब्दा, दश०१०। न निवर कुंभमह, सीहचपेमचटक । तामसमत मब. नाबलिपुर-जावलिपुर-न० । पुरभेदे, तथा च हारिभकारक- गलहं, परपश्वज्जा दक।" प्रा०४ पाद । वृत्ती,"श्रीजावलिपुरे रम्ये, वृत्तिरेषा समापिता" हा०३२ मष्टा जामान-जामात-पुंor "उहत्यादौ"॥।१।१३१ ॥ इति प्राकृत गावि(जंपिय-यापित-नि० । कालान्तरं प्राप्ते, “जंपिय तिल
सूत्रेण कारस्योकारः । प्रा०१ पाद । जायां माति मिनोति कीमगाय ति" यापिताः कालान्तरं प्राप्ताः । ०१ ध्रु०१७०।।
मिमीत वा। तृच । दुहितपती, बसने स्वामिनि च । वाचा बाम-याम-पुं० । यम्-धम्। समये, प्रहरे च । “यामो जात
जामाउय-जा (या)मातृक-पुं०।हितवर्तरि, विपा० १७.
३ म० । तथापि नायातः"पाच धासवरात्रेर्दिनस्य च चतुर्थभागः । स्था० ३ ग०२ उ०।
जामि-जा (या) मि-स्त्री० । जन-मिण--दिः । अथवातो जामा पत्ता । तं जहा-पढमे जामे मज्झिमे जामे |
यम-न्। अगिन्याम, हितरि,स्नुषायाम् कुलानियाम, सनि
हितलियाम, "यामयो यानि गेहानि" । बाबती . "मा. पाच्छम जाम। तिाहयामाहभाया कवालपमत्त धम्म बना। मी एगे" गत्वेत्यर्थ, स्था०१०। न,सवणयाए तं जहा-पढमे जामे मजिकमे जामे पच्छिमे जामेजारिणी-यामिनी-स्रो । यामाखिसक्याताः सन्त्यस्य बाहु. एवं० जाव केवलनाणं उप्पामेजा पढमे जामे मज्झिमे ल्ये इनि। रात्रौ. दरिकायां च " निसा जामिणी राई" को। मामे पच्छिमे जामे ।
| जामिय-यामिज-पुं० । अगिनीपुत्रे," प्रसाजो हिजो दत्ता, "तो जामा" इत्यादि । स्पष्टम। केवलं यामो रादिनस्य च | कालिकाचार्यजामिजः" । प्रा० क०। चतुर्थभागो यद्यपि प्रसिकस्तथापीर त्रिभाग एव विवक्तितः जामणकसम-जपाकसम-न । रक्तपुष्पस्य वृकभदस्य पुष्प, पूर्वरात्रमध्यरात्रापररात्रलवणो यमाश्रित्य रात्रिः त्रियामा इत्यु- “जामुणकुसुमेई वा" राधा व्यते । एवं दिनस्यापि । अथवा-चतुनाग एव सः । कि
| जायेय-जामेय-पुं० भगिनीपुत्रे, "राज्ये निवेश्य जामेयं, प्रमविद चतुर्यों न विवक्षितः त्रिस्थानकानुरोधादित्येवमपि प्रयो यामा इत्यभिहितमेव । " याव ति" करणादि
ज्यां स्वयमग्रहीत" प्रा० ० । श्यम्-"केवलं घोहिं बुज्झेजा मुं भवित्ता मागाराभी
जाय-जात-न० जन-क्त। समूडे, व्यक्ते, जन्मनि । वाया जाती, अणगारियं पम्वपज्जा केवलं बंजरवासमावसेजा । एवं प्रकारे च। स्था०१०गा जातमुत्पत्तिधर्मिकम् । तच व्यक्ति मंजमेणं संजमज्जा संवरणं संवरिन्जा भाभिणिवोदियणाणं | वस्तु । अतो भाषायाः जातानि व्यक्तिवस्तुनि भेदाः प्रकाराः। सप्पामेज्जा" इत्यादि । स्था० ३ ठा० २ उ० । प्राणातिपा- | (स्था०) जातं प्रकारः। स्था० म०१ उ०। "अट्टजाप वि अबिरमाणादिक व्रतविशेषे, प्राचा० १ ८०1101 बटवं" जातशब्दा दवाचकः। नि० चू०१3०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org