________________
(१४५२) जाय अनिधानराजेन्द्रः।
जायगापरीसह 'जाय 'सद्दो प्रकारवाची। नि०० १६ उ०। प्रा० म०।०। सुई जायकम्मकरणे" जातकर्मणां प्रसवव्यापाराणां करणं उत्पन्ने, त्रि। स्था०1०सूत्र०ा उत्तवृकारणजाए" | विधानमा तस्मिन्, स्थाo०। औ०। जाते समुत्पन्ने, दर्श०४ तत्व । “पत्थ पाणा अणुप्पसूया पत्थजायकोकहन-जातकतहल-त्रि० । जातं कुतूहलं यस्य स पाणा जाया " नानादेशजविनयानुग्रहार्थमकाथिकान्येवैतानि । प्राचा०३७०१ अ० उ०। प्रवृत्त, रा०ा औ० विद्यमा.
जातकुतूहल। जातीत्सुक्ये, रा० । सु०प्र० । ने च । विशे० । पुत्र,पुं० । सरपायं च जायाप" सूत्र०१ श्रु०४
जायग-जातक-न० । जातस्य हितम-कन् । जातस्य शुभाशुभ०२ उ "जाए फले समुपो" सूत्र०१ श्रु०४ ०२३० "धमो निर्णायक वृहज्जातकादौ प्रन्थे, जातकर्मरूप संस्कारभेदे च । सिणं तुम जाया"(जायसि)पुत्र! भ० श०३३ १०।०।। वाच०। जातस्य निकेपः षधिः तथा चाचाराकनियुत्तो
जायक-न । जयति गन्धान्तरं जि-एषुम् । पीतषणे सुग......", जाए छकं च होई णायब्वं ।
न्धिकाष्ठे, याच० । जगनशब्दस्य तु षटूनिकेपोऽयं बातम्यो नामस्थापनाअन्य क्षेत्र | याचक-त्रिका याच-एषुस्। याश्चाकारके,वाचा देवैर्भगवत्सकथाकालभावरूपः तत्र मामस्थापने करणे, व्यजातं तु नो मा- दो(सकथा-जानुः गृहीते सति भावका देवानतिशयनक्या यागमतो व्यतिरिकम । नियुक्तिमायाकारो गाथापश्चान चितवन्तः दवा प्राप तेषां प्रचुरत्वान्महता यक्षन याचनाऽभिह. दर्शयति
सा माहुः-"हो याचकाः" इति।तत एव याचका रुदामा०म. उप्पत्तीए तह पज्ज-बंतरे जायं गहणे वि॥१॥
प्र० । “तेच सदा भग्गिसकदधादीणि जायंति ताहे देवर्ति तपतुर्विधम्-उत्पत्तिजातम, पर्यवजातम, भन्तरजातम, ग्रहण
भणितं श्मे केरिसगा, "जायगा" ततो जायगसहो जातो। ताहे
अम्गि घे ते सपसु सपसु गेहेसु ति" प्रा००१०। जातमा तत्रोत्पत्तिजातं नाम-यानि च्याणि भाषावगंणान्त:पातीनि काययोगगृहीतानि वाग्योगेन निस्ष्टानि भाषावनोत्पद्य
याजक-पुं०। याजयति-यज्-णिच्-एषुछ । धनादिलाभाय प. न्ते तत्पत्तिजातमा यदव्यं जापात्वेनोस्पन्नमित्यर्थःपर्यवजातं
राथै यज्ञकर्तरि, ऋत्विगादो, वाच । “सो तस्य पव पकितैरेव वाग्निसृष्टभाषाद्रव्यः' यानि विणिस्थानि भाषावणान्त सिको,जायगेण महामुणी"याजकन यककारकेण । सत्स०२६षला गैतानिसृष्षयपरघातेन भाषापर्यायवनोत्पद्यन्ते तानि द्रव्या
जायण-याचन-ना याच्-ल्युट् । याञ्चायाम्,वाचा पश्चा णि पर्यवजातमित्युच्यते। यानि स्वन्तराक्षे समभेण्यामेव निसृष्द
प्रार्थने, प्रव० ८६ द्वार । मार्गणे च । पाव० ४ अ०। । व्यमिति तानि भाषापरिणामं भजन्ते तान्यन्तरजातमित्युच्यते । यानि पुनन्याणि समश्रेणिविश्रीणस्थानि भाषास्वेन परि
यावन-न । कदर्थने, प्रभ० २ आश्रद्वार।। णतानि कर्णशकुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदे. जायणजीवण-याचनजीवन-त्रि०ा याचनेन जीवनं प्राणधारशिकानि कन्यतः केत्रतोऽसंख्येयप्रदेशावगादानि कामत एक- णमस्येति याचनजीविनः । भार्षत्यादिकारः । उत्स०१५ म० । यादि यावदसंख्येयसमयस्थितिकानि भावतो वर्णगन्धरसस्प
याचनजीविन्-190 । याचनेन जीवनशीले च । “जाणाहि मे वन्ति तानि चैवंभूताग्रहणजातमित्युच्यते । उक्तं द्रव्यजातम । केत्रादिजातं तु स्पष्टत्वानियुक्तिकारेण नोक्तम । तवंभूतं यस्मि
जायणजीविणोति" उत्त०१२ अ०। न्केत्रे भाषाजातं व्यावयेते यावन्मानंया के स्पृशति तत् के. जायणा-याश्चा-स्त्री०। याच्-नक प्रार्थनायाम, बाचाकाo) प्रजातम् । एवं कालजातमपि। नावजातं तु तान्येवोत्पत्तिपर्यवा- उत्तामार्गणे च । श्राव०४ अ०। म्तरग्रहण व्याणि श्रोतरि यदाशब्दोऽयमिति बुकिमुत्पादय- यातना-स्त्री०। चुरा० यत-युच् । तीब्रवेदनायाम,पाच०।तीति। भाखा०२०४०१उ०। गमनक्रियायाम,आचा० दर्धनमायाम, प्रभ०१प्राथ. द्वार।दएको निग्रहो यातना वि१ श्रु०५ १०४ उ० । गते,
त्रिसूत्र०१ श्रु०३०१०। प्राप्ते नाश इति पर्यायाः । आव०६अ। “जायणा करणसयाणि" च । “मसुखे सिया जाए न दूसपज्जा" मूत्र. १ श्रु०१० अ०। कदर्थन हेतुशतानि । प्रश्न० ३ आश्रद्वार। नायंत-याचमान-त्रि०। याचनं कुर्वति, "जायंता पाणियं"जायणापरीसह-यानापरीषड-पुं०। याचनं याचा प्रार्थनेस्ययाचमानाः पानीयम् । प्रइन० ३ आश्र द्वार।
र्थः । सैव परीषहो याचापरीषहः । प्रव० ६ द्वार । उत्त० । जायअंधारूवग-जातान्धरूपक-पुं० । जातमुत्पन्नमन्धकनयन
परीषहभेद, (श्राव) निकोहि वस्त्रपात्रानपानप्रतिश्रयादिपयोरादित एवानिष्पत्तेः कुत्सितमरूपं यस्यासौ । जातान्ध
रतो लब्धव्यं सर्वमेव शालीनतया च न याचा प्रत्याड़ियते ।
साधना तु प्रागल्भ्यन्नाजा सा जाते कायें स्वधर्मकाय परिपाकरके. विपा० १७०१०।
सनाय याचनमवश्यं कार्यमित्येवमनुतिष्टता याश्चापरीषडविजजायकप्प-जातकल्प-पुं० । कल्पभेदे, जाता निष्पन्नाः श्रुतसं-|
यः कृतो भवति । श्राव०४०। प्रव. पं० सं० प्रा० चून पपेततया लब्धात्मनाभाः साधवस्तदव्यतिरेकात्कल्पोऽपि
___याश्चापरीषहमाहजात उच्यते । ध०३अधि०। पश्चा०।
मुक्करं खलु भो निचं, अणगारस्स भिक्खुणो। मायकम्म-जातकर्मन्-न । जातस्य कर्म । मन्त्रवत्सपिंप्राश- |
सव्वं सेजाइ त होइएपस्थि किंचि अजाइतं ॥ २० ॥ मादि। संस्कारभेदे, वाच । नाबच्छेदादिके प्रसवकर्मणि च।
गोयरग्गपविट्ठस्म, पाणी णो मुप्पमारए । “पढमे दिवले जायकम्मं करेति" जातकर्म प्रसवकर्म नावफेदननिखननादिकम् । शा० १ श्रु०१०। "णिवत्तेन सेओ श्रागारवासो त्ति, इ भिक्खू न चिंतए ॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org