________________
(१९५०) जाणविमाण अनिधानराजेन्द्रः।
जाबगहेन नं गमनं तदर्थ विमानम् । यायतेऽनेनेति यानम तदेव विमानं जाण-का-स्त्री० । व्यावृत्तिभेद, यज्ञस्य हिंसादेतुस्वरूपफयानविमानम् । स्था०९ ग०१० यानरूपं वादनम् विमा लविदुषो कानपूर्विका व्यावृत्तिः सा तदनेदात् “जाणुत्ति गनं यानविमानम् । रा० । देवानां गमनसाधम नगराकारे वाह- दिता" स्था० ३ ठा०४ उ०। ने, “सपहं दाणं इस परियाणिया जाणविमाणा पत्ता।जाई-जाधव-स्त्री०। गङ्गायाम, "जापहवी मुहे" जातं जहा-पालए पुष्फए . जाब विमलबरे सव्वाभाद" यानं शिविकादि तदाकाराणि विमानानि देवाश्रयाणि यानवि
महण्या गाया मुख, स्था०६ ग० । विशे० । मानानि न तु शाश्वतानि नगराकाराणीत्यर्थः स्था० १० जावग-यापक-पुकायापयतीति यापकः। जी०३प्रति उपदेडा०।" दिव्वं जाणविमाणं विउठनेह "रा।
शदानादिना भव्य सत्वैरागादियापके जिने,कल्प०२ क्षण । जिबाणसाला-यानशाला-स्त्री०। यत्र यानानि निष्पाद्यन्ते तस्यां
णाणं जावयाणं" रा० । रागादीनेव सदुपदेशादिना यापशालायाम, । “ जाणसालाप्रो बा"। भाचा०२७०२ म.
यन्तीति जापकाः। ध०१ अधि० ल०। २ उ०मा० म० । दशा०। ।
जावगहेन-यापकहेतु-पुं० । यापयतीति यापकः। यापकचाची जाणाविय-ज्ञापित-त्रि०।बोधिते, "अभयकुमारेण जाणावि- हेतुश्च यापकहतुः । देतुजेदे, (दश०) तो"मा० म.दि।
"जावग" (८६ नियु) भेदव्याचिख्यासयाहजाणिम-ज्ञात-त्रि० । अवमते, प्रा० ४ पाद । “बलावलं उन्जामिगा य महिला, जावगहेउम्मि उंटलिंबाई ॥ जाणिय अप्पणो य" भात्मनो बलावसं कात्या परीषहादि- गाथादलम। अस्य व्याख्या-(नम्नामिग ति) असती माहसहनसामा विचार्य। उत्त०१०1"निरनोवमं जाणि- सा। किं यापयतीति यापकः । यापकश्चासौ हेतुश्च यापकहतु। बदुस्वमुत्तम"ज्ञात्वा विज्ञायेति। दश.१०। “महयं तस्मिन् उदाहरणमिति शेषः। उष्ट्रलिएकानीति कथानकसंस्पलिगोव जाणिया"। ज्ञात्वा स्वरूपतस्तद्विपाकतो वा परि- चकमेतत् श्त्यकरार्थः । नावार्थः कथानकादवसेयः तदं कस्विच । सूत्र.१९०२०२०।
थानकम् एगोवाणि अश्रो भजं गिरहेऊण पच्चंतं गो। पावेण माणिकण-कात्वा-भव्या विकायेत्यर्थे,प्रा०४ पाद। प्राचा खीणदबा धणियपरका कयावराहा य पच्चंत सर्वती पुरि
सा पुरतीयविज्जा य सा य महिला सम्भामिया पगम्मि नाणित-ज्ञात्वा-प्रय० । विज्ञायत्यर्थे "जाणितु धम्म महा
पुरिसे लगा तं वाणिययं सागारियंति चितिकण भणति-बच्च तहा" । भाचा. १९०६ म० १३० । प्रा०।
वाणिज्जेण । तेण भणिया किं घेत्तण बच्चामि । सा जणनाणियब्बगसामत्थजुत्त-ज्ञातव्यसामर्थ्ययुक्त-त्रि० । विक
नहालमियाभो घेत्तण बन्च उजेणिं । सगळं भरेता उज्जेणि प्तिकरणे, “जाणितम्बगसामस्थति वा विनतिउनूयंति | गतो। तार भणियो य जहा एक्केलयं दीणारेण विजह सिरसा वा एगा "मा००१०।
चितेति । बरं खुचिरं खिप्पं तो अस्थत। तेण तात्रो वीहीए माणिया-जि(का-श्री०। 'हा' अवांधने । जानातीतिका ।। उडियाभो कोण पुच्चई। मूलदेवेण दिको पुच्छिभोय। सि. "गुपचकाप्रीकिरः" ॥३॥११३५ ॥ इति क प्रत्ययः । अतो टुंतेण मूलदेवेण चिंतियं । जहा एस बराम्रो महिलया गाभलोपः ॥६॥४८॥ इति च (पाणि) भकारलापः । ततः। प्रो । ताहं मूलदेवेण भवति अहमेया उ तव विविणामि जति "अजापतष्टाप"॥१४॥ इति खियामा कैव क्रिका । स्वार्थिकः मम बि मुखस्स अकं देहि । तेण भणिय देमिसि । अनुवगने का प्रत्ययः । ततः "स्वकाजभस्त्राऽधातुत्ययकात्"॥२।४। पच्छा मूलदेवणं लो हंसो जाएऊण भागास बप्पाभोणगरस्म १०० ॥ त्याप: स्थाने पारकारादेशः । कप्रत्यया. परतःखि- मज्भे ठाकण भणति-जस्स गलए चंडस्वस्स लिमिया बामा ततः सिक्रिकेति। परिकानवल्याम्, " बीरमिव ज- न बद्धा तं मारेमि । अहं देवो पच्चा सम्वेण सोपण भीपण हा सा जे धुरंति इह गुरुगुणसमिधा दोसे य विवजंती | दीणारिकामो नट्टलिंमिश्राओ गहियाओ । विक्कियानो य । तं जाणसु जाणिय परिसं" इत्युक्त परिषद्भेदे च । नं० । ताहे तेण मूलदेवस्स श्रद्धं दिनं । मूलदेवेण य सो जराति. ज्ञात्वा-प्रव्य । विज्ञायत्यय, प्रा०४ पाद ।
मंदजग्ग! तव महिलाधुत्ते लग्गा । ताहे तव एवं कयं ण पत्ति
यति । मूलदेवेण भएणति-पहि बच्चामो जा ते दरिसीम । जाणु-जानु-न । जन धुण् । ऊरुजक्योमध्यन्नागे, स्वाथै कम्।
जदि ण पत्तियास ताहे गया अन्नाए लेसाए वियाले नवासी अवार्थे, वाच०। प्रहाउत्त“समुग्गनिमग्गगूढजा
मग्गियो। ताहे दिम्मो तत्थ एगम्मि पपसे ठिया । सो धुत्ता ए" तं० । " जाणुस्सेहपमाणमित्ते" स० ३४ सम ।
आगतो श्यरी वि धुत्तेण सह पिवेतमाढत्ता इमं च गाय:नाणकोप्परमाया-जानुकूपरमात्रा (ता)-स्त्री० । जानुपराणा
"इरि मंदिर पत्तहारी, महुकं तु गतो वणिजारो । मेव माता जननी जानुपरमाता एतान्येव शरीरांशभूतानि | परिसा सय च जीवन, मा जीवंतु घरं कयाइ पउ ॥२॥" तस्यास्तमौ स्पृशन्ति नापत्यम् । अथवा-जानुकूपराण्यव मूलदयो भात-कयलीवणपत्तवढिया, पभणामि । देव मात्रा परप्राणादः साहाय्यसमर्थः उत्मंगनिवेशनीयो वा परि- | महलपणं गज्जती मुणन तंमुहत्तमेव पच्छा। मूलदेवेगण जाणकरो यस्याः, न पुत्रलकणः सा जानुकूर्परमात्रा । अपत्यरहिता- ति । कि धुत्ते ततो पभाए निम्गतूणं पुणरवि प्रागतो नीए याम, " जाणुकोप्परमाया वि ढोत्या" नि. ३ वर्ग । शा०।। पुरतोनिओ सा सहसा संनंता अतुहिया। तो नाणपि पाणय-कापक-त्रि० । यदिनि, “जाण्याय जाण्यपुत्ताय " वणे बटुंते तेण वाणिपणं मन्वं तीए गीयपजत्तयं संभारिय। का० १.१३ भ०। विपा।
एसो लोइओ हेतू । लोउत्तरे वि चरणकरणानुयोगे एवं सी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org