________________
(१४४) जागिणी भनिधानराजेन्द्रः।
जागविमाण जागिणी-जाकिणी-स्त्री०। हरिभरूसरेः प्रतियोधिका नि. झायक-त्रि०।ज्ञातरि, विके, पं० चूल। नं. 'जाणयति'कायको घेण्याम, "महत्तराया जाकिम्या, धर्मपुत्रेण चिन्तिता। प्राचा- झातेति । भौ०। यहरिभद्रेण, टीकेय शिष्यबोधिनी ॥१:"श०१०। जाणगय-यानगत-त्रिका यानानि शकटादीनि । तत्र गते,ौ०। माडी-देशी-गुरुम, दे०मा०३वर्ग।
जाणगसरीर शरीर-न०।"जागति" हायको, को पा माण-पान-न । या-भावे ल्युट् । गमने,वाचा स्थास.। तस्य शरीरं शरीरम् । जीवरहिते जानतः शरीरे, उत्त. १ सूत्रः । उपचितशक्त राक ममराष्ट्रादिरक्षां कृत्वा रिपोरास्क- अनि० ० । ज्ञातवान् इति कः । प्रतिक्षणं शीर्यत' इति म्दनाय गमने पायायायत नेमेति यानम् । स०१सम०। शरीरम् । कस्य शरीरम शरीरम । अनु। करणे-क्युद् ।गमनसाधने रथादौवाचायानानि सामान्यातः। जाणगसेवा-सेवा-स्त्रीज्ञातुः सेवायाम, "जिकासा तदसके
पण बाहनामातासाजीयानानिमीकादीनि। बाहना था, सदनष्ठानम क्षणम"1०२३० । निघेसरादीनि । पशा.६० । “विट्ठी जाणं सुउत्तम" यानं जाणगिह-यानग्रह-न० । या यानानि तिष्ठन्ति । तस्मिन् पहे. पानमा सूत्चममतिप्रधानमटिकमित्यर्थः । ग.१ अधिol | “जाणगिहाणि चा"। भाचा.२४०२० २ उ०। बाबाइममिति। रा०ा या रथादिकमिति । प्रश्न०५ सम्ब. द्वारा सामो०। स्था। यानानि शकटादीनि । रा०।
| जाणण-ज्ञान-10 1 अवगमने, भाष०६० । प्रा०। श्री०स्था०यानं गमयादि । अनु० जी०।।
जाणणा-का-श्री.ज्ञान का । संविती, भा०म० डिकाम। पानं गन्त्रीविशेष इति । प्राइन, सम्बद्वार। यानं लघुग
जाणणाणय-काननय-पुंगमयदे,"जाणणाणयो" कामोप. श्रीति । भ०८ २०००यानं शिक्षिकादीति। स्था०१० मा
सब्धिमात्रा भविशेषितं व्यास्तिक प्रत्यर्थः। मा० ३.०। भाचायान इस्वादीति । मा०कामा०म०। उत्तर जाणणासंखा-कानसंख्या-खी। "जाणणा"कानं संख्यायते "जाणं तुमासमाई" यानानि पुनरबादीनि, माविशयात निश्चीयते बसवनयेति संगया, कानरूपा संख्या जामसंक्या। गजवृषभरथशिविकादीनि। वृ०१०। "मत्तारिजाणा पक्ष- संख्याभेदे, अनु। साातं जडा-जुत्ते णाममेगे जुचे, जुत्त णाममेगे मजुत्ते, मजुचे मेतिं जाणणासंखा। जाणणासंखा जो जं जाण । णाममेग जुने, भत्ते जाममेगे मजुत्ते ।( स्था०) च..| तारि जाणा पश्चता । तं जहा-जुत्ते खाममेगे जुत्तप
तं जहा-सई सदियो,गणिभं गणिओ,निमित्तं नेमित्तिभो. रिणए जुचे णाममेगे मजुत्तपरिणए ४ ( स्था)।
कालं कालणाएं। बेज्जयं वेज्जो। सेतं जाणणासंखा। पत्तारि जाणा पछचा । तं जहा-जुत्ते णाममेगे जुत्तकवे "से कितं जाणणासंखा" इत्यादि । "जाणणा" कान संख्यायते जुत्ते खाममेगे मजुत्तकवे ४ ( स्था० ) चत्वारि जाणा निधीयते वस्वनयति संख्या, ज्ञानरूपा संख्या ज्ञानसंख्या । पएणत्ता । तं जहा-जुत्ते णाममेगे जुत्तसामे ४ " स्था०४ का पुनरियमुच्यते-यो देवदत्तादिर्यच्छदाधिकं जानाति स म०३ उ०।" अंतिवीरा महाजाणं" यान्त्यनेन मोक्षमिति तजानाति तब जाननसावभेदोपचारात्मानसंख्येत्युपस्कारः। पानम् । बारित्रे, प्राचा०१७० ३५० उ० । यात्येतदिति शेष पाठसिद्धम् । अनु०। पानम। "त्यल्यटो बहलम"॥३॥३११३॥ इति (पाणि)जाणणासक-कानशट-101 "पचक्खाणं जाणा, कप्प ज पचनास्कमर्माण ल्युट् । गन्तव्ये पत्रिका प्राव १६' गन्तव्य चत्रि० । प्राव ६ का।
का जम्मि होडकायब्वं मूलगुणवत्सरगुण तं जाणसुजाणणासु" झा-अवबोधने, धादि० पर० स० प्रनिद । "को आण- इत्युक्तलकण प्रत्याख्यानभदे, प्राष० ६०मा००। मुणी" ॥८॥४॥ ७॥इति प्रातसत्रेण जाण'मायाजाणय-का-पु०।'जाणग' शब्दार्थ, अनु० । 'जाणा मुण' जाणिग्रं-जाणिऊण । प्रा०४पाद तमं जाणयसरीर-कशरीर-
नजाणगसरीर'शब्दार्थ उत्स०१०। • कि जाणयसि कषमंडको" नि०१०१०। शापधा-जायसेवा-कमेवा-खी। 'जाणगसंवा शब्दाचा०२० स्वयें। चुरा०। उन्न सकल सेट। कृपयति । अजिज्ञपत् ।'का' प्ररणे, पुरा० उभ सक० सट् । वाच०।
जाणरह-यानरथ-पुं० । रथविशेषे, रथा विविधाः-यानरथाः, जाणं-जानत-त्रि० । अवगच्चति “अजाणो मे मुणि वृहि
संग्रामरधाश्च । तत्र संग्रामरथस्य प्राकारानुकारिणी फलकमज "जाननवगच्चन् । सुत्र०१४०५०१०। स्था।
यं। वेदिका, अपरस्य तु न जवतीति विशषः । जी०३ प्रति०। "प्रजाणता बिउस्सित्ता"सूत्र० १-श्रु.१० १०॥
जाणरूव-यानरूप-त्रि०। शिषकाचाकारवति, "समोत्यपणाउट्टी "सूत्र० १६०१०२ उगजानन जाणकवेणं" यानप्रकारेण शिविकाचाकारवतेति । २०३० खुध्यमानः। विशे० । उत्त। "प्रासुपएणण जाणया" जानता
४ उ। ज्ञानोपयुक्तन । प्राचा० १ ०८०१ उ०।
जाणवय-जानपद-त्रि। जनपदे भवः, तत पागतो वा अण् । माणत-जानव-त्रिका 'जाणं' शब्दार्थे,सूत्र०१ श्रु०५.१०॥
देशस्थे, देशादागते च । जनपदानां वृत्ती, स्त्री की। बाचा जानान-त्रि० । 'जणंत' शम्दाथें, सूत्र०१ श्रु०५०१०।
रा० ० । आचा० । सू०प्र०। “पमुख्यजणजाणषया" जन
पदे भवाः जानपदा विशिष्टार्यदेशोत्पन्ना। सुत्र०२७०१०। माणग-इ-पुं०।का-क । ब्रह्मणि, परिमते, सामपुत्रे, वुधे च ।।
"बहवे जाणवया लसिंसु" प्राचा०१ श्रु००३ उ०। बाच-अनु०। उत्त०।
जाणविमाण-यानविमान-त्रि० । यानश्च तद्विमानं च यानाव इक-त्रि० । कानिनि, सूत्र० १ श्रु० १ ० १ उ०। | वा गमनाय विमानं यानविमानम् । स्था०४ ग० ३३०।या
३६३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org