________________
(१४४) जागरिय अनिधानराजेन्द्रः।
जागिणिपुर मागरिय-जागरिक-पुं०। जागरणं जागरः । सोऽस्यास्तीति कप्पमाणा विहरति । एएसि णं सुत्तत्तं साह, एएणं जीवा मागरिकः । न०१५ श०२ १०। निद्रारहिते, मा० म०वि०। मुत्ता समाणा णो बहूणं पाणयाणं जीवाणं सुत्ताणं जागरित-
त्रिजागृ-क्त। इन्द्रियविषयोपसमययोग्यावस्थायाम, दुक्खाणयाए सोयणयाए०जाच परियावणयाए बटुंति । जीवो हि स्वमादिहेतुकर्मनाशे इन्धियविषयान, अनुमेयाँश्व स्थू-। एएणं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा लविषयान्, व्यवहारिकाँश्च पदार्थान,यस्यामवस्थायामनुन्जवति णो वहूहि अहम्मियाहिं संजोयणाहिं संजोएत्तारो जवति । तत जागरितम् । कर्तरि-काजागरणयुक्त, त्रि० । वाच।।
एएणं जीवाणं सुत्तत्तं साहू। जयंती! जे इमे जीवा धम्ममागरिया-जागरिका-श्री०। जागरणे, मा० १० १० ।
त्थिया धम्माणुगा. जाव धम्मेणं चैव वितिं कप्पेमाणा "पुव्यरत्तावरसकालसमयसि णो धम्मजागरियं जागरिता
विहरति । एएसिणं जीवाणं जागरियत्तं साह एएणं जीवा भवा । " जागरिका निकाक्येण बोधः। स्था० ४ ठा०२ उ०।
जागरमाणा बहूणं पाणाणं अक्खणयाए० जाव अपरिकइविदा णं भंते ! जागरिया पमना | गोयमा ! ति
यावणयाए बटुंति,ते एं जीवा जागरा समाणा अप्पाणं वा बिहा जागरिया पमचा । तं जहा-बुद्धजागरिया, अबुद्ध
परं वा तजयं वा वदहि धम्मियाहिं संजोयणादि संजोएनागरिया, सुदक्खुजागरिया । सेकेणटेणं ते! एवं वृद्ध
चारो नवंति । एए णं जीवा जागरमाणा धम्मजागरियाए इतिविहा जागरिया पमत्ता ?। तं जहा-बुकजागरिया,
| अप्पाणं जागरइत्तारोजचंति,एएसि जीवाणं जागरियतं भयुकजागरिया, मुदखुजागरिया । गोयमा ! जे इमे पर
साहू से तेणटेणं जयंती! एवं बुच्चइ प्रत्येगइयाणं जीवाणं इंता जगवंतो नप्पलणाणसणंधरा जहा खंदप० जाव स
मुत्तत्तं साह, अत्थेगश्याणं जीवाणं जागरियतं साहू । बम् सम्बदरिस। एएणं बुका बुफजागरियं जागरंति । जे मे अणगारा जगवंतो इरियासमिया नासासमिया. जात्र
( सुचतंति) निसावशत्वम्। (जागरियतं ति) जागरणं
जागरः सोऽस्यास्तीति जागरिकस्तजावो जागरिकत्वम् । गुत्तवंजयारि एएणं अबुछा अबुरुजागरियं जागरंति ।।
(अहम्मिय ति) धर्मण भुतचारित्ररूपेण चरन्तीति धार्मिकाजे इमे समणोवासगा अभिगयजीवाजीचा जाब विहरं स्तनिषेधाइधार्मिकाः । कुत एतदेवमित्यत माह-(महम्माण ति एपणं मदक्खजागरियं जागरंति। से तेणढणं गोयमा! या) धर्मे भूतरूपमनुगवन्तीति धर्मानुगास्तभिषेधावधर्मानु . एवं वुच्च तिविहा जागरिया जाव० मुदक्खुजागरिया।
गाः । कुत एतदेवमित्यत माह-(अहम्मिट्ठा) धर्मः भूतरूप
पवेटो वल्लभः पूजितो बा, येषां ते धर्मः। धर्मिणां पाश्टा (पुका बुद्ध जागरियं जागरंतिसि) बुद्धाः केबलावबोधन ते च
धर्मीयाः। भतिशयेन वा धर्मिणो धर्मिष्ठाः तनिषेधात् मधर्मिष्ठाः, बुद्धानां व्यपाढा काननिद्राणां जागरिकाप्रबोधो पुष्जागरिका, |
अधर्मेष्टाः अधर्मी वा मत एव । (महम्मक्वाई) धर्मतां जाग्रति कुर्वन्ति (अबुद्धा भवुजागरियं जागरंति ति)
माक्यान्ति इत्येवंशीला अधर्मास्यायिनः, अथवा-न धर्मात अकाः केवल कानाभावेन यथासनवं शेषकानसद्भावाच बुद्ध
क्यातिर्येषां ते अधर्मक्यातयः (अहम्मपलोइ तिन धर्ममपासरशास्ते च प्रबुद्धानां प्रस्थकानवतां या जागरिका सा |
देयतया प्रसोकयन्ति ये ते अधर्मप्रमोकिनः। (अहम्मपमजण तथा तां जाप्रति । न० १२ श०१ उ०।
सि)न धर्म प्ररज्यन्ते प्रासजन्ति ये ते अधर्मप्ररजना एवं जागरिता धम्मीणं, अधम्मियाणं च मुत्तिया सेया। . | च-(महम्मसमुदायार सि), धर्मरूपधारित्रात्मकः सबच्छादिवभगिणीए,अकहिं जिणो जयंतीए ॥२०६॥
मुदाचार समाचारः सप्रमोदो चा प्राचारो येषां ते तथा
अत एव-"महम्मेणं चव" इत्यादि । अधर्मेण चारित्रपच्छजणवर कोसंवी पयरी, तस्स मधियो सताणितो ध्रुतविरुद्धम्पेण वृत्ति जीविका कल्पयन्तः कुर्वाणां इति । राया, तस्स भगिण। जयंती, तीए भगवनो बद्धमाणो ज०१२०२ 30 जन्मतः षष्ठयां रात्री भवे रात्रिजागरणपुचितो-धम्मियाणं कि सुत्तिया सेया, जागरिया वा सेया?।। स्पे उत्सवविशषे च । विपा०१७०२०रा०। “छट्टे दिव. भगवया बागरियं धम्मीणं जागिरिया सया, णो सुत्तिया, से जागरियं करेति" रात्रिजागरणरूपमुत्सबविशेषम् । भ. मधम्मियाणं सुत्तिया सेया, णो जागरिया। (अकस्मुित्ति)। ११ २०११ उ०। प्रत्तीए एवं कहियवान् । नि० चू. १६ उ०।
जागो-स्त्री० । जागू-श।जागरणे, अ-जागराप्यत्रावाच । जीवाश्च न सुप्ताः सिद्धयन्ति। किं तर्हि जागरा एव इत्याह
"निशान्त्ययामे जागर्या गुरोचावश्यककणे" जागर्या जागमृत्तत्तं भंते ! साह, जागरियत्तं साहु । जयंती! प्रत्येग- रणं निकात्याग इत्यर्थः। ध० ३ भधिः । झ्याणं जीवाणं मुत्तत्तं साहू, प्रत्येगश्याणं जीवाणं
जागसहस्सभागपमिच्छय-यागसहस्रभागप्रतीच्चक-त्रियाभागरियत्तं साहू । सेकेणटेणं भंते ! एवं बुच्चइ-अस्ये- गाः पूजाबिजेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागमशं गया. जाव साहू ?। जयंती ! जे इमे जीवा अहम्मिया | प्रतीच्छति अभव्यत्वात् यत् । तथाभूते, औ० ।। महम्माण्या अहम्मिट्ठा अहम्मक्खाई अहम्मपलाई जागिणिपुर-जाकिनीपुर-नास्वनामख्याते पुरे, "इमो असिमहम्मपलजमाणा अहम्मसमुदायारा अहम्मेणं चैव विति। रिजागणिपुरे सिरिमहम्मदसाहिसमाहिरात्रो"ती०४६ कल्प।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org