________________
(२६७) देवजस भनिघानराजेन्डः।
देवदत्त देवजस-देवयशस-पुं० । भगवतोऽरिष्टनेमिनः शिध्ये स्वनाम- देवहिपत्त-देवक्षिप्राप्त-पुं० । देवरिविकुर्भणासमर्थेषु, कल्प. ख्यातेऽनगारे, प्रा० म० १ ० २ खण्ड । श्रा० चू। १ अाध०६ कण। देवजाण-देवयान-न । देववाहने, पञ्चा०२ विव०।
देवष्ठिवपण-देवर्दिवर्णन-न० । देवानामृविज्ञतिरूपाऽऽदिदेवजाणी-देवयानी-स्त्री० । शुक्रस्य महाग्रहस्य हितरि, ती० | सकणायाः प्रकाशने, ध०। यथा तत्रोत्तमा रूपसंपत्, सस्थि२७ कल्प।
तिप्रभावसुखातिलेश्यायोगो, विछोन्द्रियावधित्वलक्षणः, प्र
कृष्टानि भोगसाधनानि दिव्या विमाननिवह इत्यादि वक्ष्यमाणदेवजिए-देवजिन-पुं०। भारते वर्षे स्वनामयाते द्वाविंशतित.
मेव,तथा सुकुलाऽऽगमनोक्तिरिति । देवस्थानात च्युतावीप बि. में भविष्यति जिने, प्रव०७ द्वार।
शिष्टे देशे विशिष्टे कासे निष्कलकेऽन्वये उदग्रे सदाचारेणादेवजुइ-देवद्युति-स्त्री०। शरीराऽभरणाऽऽवीनां दीहियोगे, नि० ख्यायिकापुरुपयुक्ते अनेकमनोरथावपूरकमत्यन्तनिरवद्यं जन्मे१७० ३ वर्ग ४ अ. । रा०।
त्यादिवदयमाण लकणैव, तथा कल्याणपरम्पराऽऽख्यानमिति । देवज्जग-देवार्जक-पुं० । देवश्रेष्ठ, प्रा.म. १०२ सापम ।
ततः सुकुला उगमनादुत्तरं कल्याणपरम्परायास्तत्र सुन्दरं
रूपम, श्रालयो लक्षणानां, रहितमामयनेत्यादिरूपाया अश्रेष देवाण-देवस्थान-नादेवभेदे, "चवीसं देवट्ठाणा ।" धर्मफलाध्याये बढ्यमाणाया पाण्यानं निवेदनं कार्यमिति । चतुर्विशतिर्देवस्थानानि देवनेदाः दश मवनपतीनाम, अष्टौ | ध०१. अधिक। ज्यस्तराणां पञ्च ज्योतिष्काणाम, पकं कल्पोपप वैमानिका-समनिताsaar
देवदिवायग-देवद्धिवाचक-पुं० । स्वनामख्याते भाचाये, य. नाम् । एवं चतुर्विशतिः । स० २४ सम० ।
दाहुचर्द्धिवाचकवराः । कर्म० ५ कर्म । देवहिड-देवस्थिति-स्त्री.। देवमर्यादायाम, स्था० ।
देवणागसार-देवनागसूरि-पुं० । कर्मस्तवटीकाकृतो गोवि. चउब्धिहा देवाणं विई पत्ता। तं जहा-देवे णामंगे,
न्दगणिनो गुरौ, जै० ३० । देवसिणाए णामेगे, देवपुरोहिए पामेगे, देवपजसणे
देवणिकाय-देवनिकाय-पुं० । देवसमानधर्मप्राणिसके, स्था। पामेगे। ध्यानाद्देवत्वमपि स्यादतो देवस्थितिसूत्रम, स्थितिः क्रमो
नव देवनिकाया पामत्ता । तं जहामर्यादा, राजाऽमात्याऽऽदिमनुष्यस्थितियत, देवः सामान्यो,
" सारस्सय माइचा, वएही वरुणा य गद्दतोया य । मामेति बाक्यालङ्कारे । एकः कश्चित्, स्नातकः प्रधानो देव तुसिता अव्यावाहा, अग्गिच्चा चेन रिहा य ॥१॥" एव, देवानां वा स्नातक इति विग्रहः । एवमुत्सरत्रापि, नवरं
सारस्वता भादित्या बह्रयो वरुणा गई तोयास्तुषिता अपुरोहितः शान्तिकर्मकारी । (एजवणे ति) प्रज्वलयति दीए
व्याबाधा आग्नेया पते कृष्णराज्यन्तरेष्वष्टासु परिवसान्त, रियति वर्णवादकरणेन मागधवदिति प्रज्वलित इति । स्था० ४ एस्तु कृष्णराजिमध्यभागवर्तिनि रिष्टाभे विमानप्रस्तटे परि०१ उ० !
वसतीति । स्था० ६ ० । सूत्र । देवमहमुहक-देवदुदुहक-न० । देवदुह हेत्येवं शब्दप्रतिपाद. | देवतम-देवतमस-न। तमाकायदे, स्था०४०२००। ने, जी०३ प्रति०४०रा०।
देवता-देवत्व-म० । देवभावे, स्था० ४ ०४ उ०। देवति-देवर्द्धि-स्त्री० । विमानरत्नाऽऽदिसंपदि, स्था० ३ वा.
देवतानववण-देवतापवन-न० । व्यन्तरकानने, पञ्चा० ७ ३ उ० । परिवाराऽऽदि सम्पदि च । नि० १ श्रु० ३ वर्ग ४ अ० । बन्धदशानां स्वनामख्याने तृतीयेऽध्ययने, स्था• १० वा ।
विव० । ('इ' शब्द द्वितीय नागे ५८२ पृष्ठे वक्तव्यता गता) देवतिग-देवत्रिक-न० । देवगतिदेवानुपूर्वीदेवाऽऽयूरूपे, पं० देवगिणिखमासमण-देवर्षिगणिक्षमाश्रमण-पुं० । स्वनाम- सं० ५ द्वार। स्याते बालम्या वाचनायाः कारके प्राचार्य, जै०३०। अयमाचार्यः | देवती-देवकी-स्त्री० । कृष्णस्य वासुदेवस्य मातरि, अन्त० ३ चीरमाक्वात् ए८० मिते विक्रमसंवत् ५१० मिते विद्यमान आ- वर्ग.८०। सीत्। अनेन वलभीपूरे सर्व आगमः पुस्तकाऽऽरूढोकारि। पत.
देवयुइ-देवस्तुति-स्त्री.।“ समासे वा" ||२॥१७॥शेत्ममये एक पूर्व व्युच्छेदाऽवशिष्टमासीत्। जै०३०1"सुत्तत्थरयण
। षाऽऽदेशयोः समासे वा द्वित्वमिति वैकल्पिक थस्य द्वित्वम् । नरिए, स्वमदममवगुणेहि संपन्ने । देवखिमासमणे, कासव. गुत्ते पणिवयामि ॥ १४॥" कल्प० २ अधि०८ कण । श्रीक
'देवधु । देवपुई।' देवस्तबे, प्रा०२ पाद । ल्पसूत्रं धीमहावीरादनु नवशताशीतिवर्षातिक्रमे देवर्किगणिक. देवदत्त-देवदत्त-पुंगा देवा एनं देयासुरिति देवदत्तः। देवैर्दत्ते, माश्रमलिपितया पुस्तकाऽऽरुढं चके। ततः पुराऽन्यत्कि- | पिं०। “जावंति देवदत्ता, गिहीच अंगिही व तेसि दाहामि।" मपि पुस्तकमभून्न वेति प्रश्ने, उत्तरम्-सर्वोऽपि सिद्धान्तो । (अत्र देवदत्तपदस्य बहवोऽर्थाः 'प्राधाकम्म' शब्दे द्वितीयभामे देवर्किगणितमाश्रमणनवशताशीतिवोतिक्रमे पुस्तकाऽऽरूढः २२४ पुष्ठे प्रतिपादिताः) उत्तरमथुरावास्तव्ये स्वनामस्याते बणिकृतः, ततः पुराऽन्यपुस्तकानि बहन्यभूवनिति । २३ प्र०।। जि.दशे०४ तव । ती० । धातकीखगमभरते हरिषेणस्य राज्ञः सेन०४ उल्ला
समुदत्तायां जार्याया-जावे स्वनामख्याते पुत्रे, उत्त० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org