________________
(२९६) देवकिदिवसियत अनिधानराजेन्छः।
देवबंद्ग पितमुक्तम् अणुमात्रमपि स्तोकमात्रमपि, किमुत प्रनूतं, मेधा- | देवकुरुमहनुमावास-देवकुरुमहाद्वमावास-पुं० । भावासभेदे, बी मर्यादावर्ती, माया मृषावादमनन्तरादितं वर्जयेत्परित्यजेत्।। "दो देवकुरुमहाद्रुमावासा।" स्था०३० ३००। इति सूत्रार्थः । दश० ५.२ उ०।
| देवकरुय-देवकुरुज-पुं० । अकर्मनूमिकमनुष्यानेदे, अनु० । देवकिनिसीया-दैवकिहिचषिकी-स्त्री० । देवकिब्विसिगा'
"पंचदि देवकुरुपदि।" प्रका० १५६ । शब्दार्थे, बृ०१उ०।
देवकुक्ष-देवकुल-न० । सशिखरे देवत्रासादे, प्रश्न १आश्र. देवकुमार-देवकुमार-पुं० । देवबालक, रा । तं । स्त्रियांडो
द्वार । बौ० । अनु0 । आमा । पू। देषमासिकायाम, रा०।
देवकुलिय-देवकुनिक-पुं० । देवस्थाननियुक्त देवपूजके, प्रा. देवकुर-देवकुरु-पुं० । जम्बूमन्दरपर्वतस्व दक्विणस्थे स्त्रना- भ राडा मख्याते देशषि शेषे, स्था०२.३ १० । जं.। जम्बूद्वीपे देवकनिया-देवकृलिका-स्त्री.देहाम्, सेन । जिनमन्दिरे द्वीपे दशसु केत्रेषु स्वनामख्याते ऽन्यतमे केबे, स्था.१.गा।
भ्रमत्यो देहरी इस्यपरपर्याचा देवकुखिकानयोविंशतिश्चमन्दरपर्वतस्य दक्षिणस्यां दिशि देवकुरुषु देशेषु स्वनामख्याते
तुविशतियों कार्या इति प्रश्शे, उत्तरम्-मूलनायकात्पृथक हदेन । स्था०५ ठा० २१० । जम्बूद्वीपे ही षत्सु न.
चतुर्विंशतिदेवकुनिकाः क्रियन्ते इत्यत्रस्या सूत्रधारा बदकर्मनूमिषु स्वनामख्यातायामन्यतमायां भूमौ, स्था.६.। तीति । २०३३०। सेन. खा। प्रव०। रतिकरपर्वते उत्तरस्थायामीशानस्य देवराजस रा- देवगड-देवगति-स्त्री० । देवेषु गतिर्यस्थासो देषगतिः, देवत्वमरक्दिताया अग्रमदिष्याः स्वनामख्यातायां राजधाम्यां च।
प्रसाधिका चा मतिषगतिः । स्था.५.३०ादीव्यस्त्री स्था०४ ठाउ० । जी० ।ती। जमीप सौमन
तीति देवाः नाकिना, तेषां गतिर्गम्यमानरवाद देवगतिः, से बकस्कारपर्वतस्थे स्वनामख्याते चतुर्थे कुटे, स्था० ७
| मामकम्मोदयसंपाखो देवत्वकरणः पयायविशेषो ति दे. म. । जम्बूद्वीपे हीपे विद्युत्प्रभवस्कारबर्वतश्थे स्वनाम
चगतिः । गतिभेदे, स्था...। उत्त । मा ख्याते तृतीये कूटे, स्था• 10 जम्बूद्वीपे द्वीपे मेरुपर्वतस्य
देवगाय-देवगत-नईदाभिते, दर्श• १ तव । दक्षिणपश्चिमायां दिशि सिद्धाऽऽयतनविदयुत्तमकृष्टयोईक्षिणपश्चिमस्थे स्वनामख्याते कूटे बान। ०४ वक्षस्था । देवगुण-देवगुण -पुं० । योतरागत्वाऽऽदौ,पो.५ विव०। "दो देवकुरायो।" स्था.२ ० १ उ.।
देवगुत्त-दे. गुप्त-० । नामख्याते सप्तमे प्राणपरिमाजके, कहिणं भंते ! महाविदेहे वासे देवकुरा णामं कुरा पाण
औ० । स्वनामन्याते भविध्यत्सु चतुर्विशतितिर्थकरेवन्यतमे
तीर्थकरे, ति। ता। गोयमा ! मंदरस्स पचयस्स दाहिणेणं णिसहस्स गावचंद्र-देवचन-पुं० ।दीपचन्द्रपारकशिष्ये खनामख्याते. सहरपवयस्स नत्तरण विज्जुप्पहस्स वखारपस्यस्स पु- ऽष्टकग्रन्थटीकाकर्तरि, आर० । रछिमेणं सोमासस्स बक्खारपव्ययस्स पचरिछमेयं - "सच्कृिष्येण सुबोध थै, देवचन्द्रेण धीमता। स्थ णं महाविदेहे वासे देव कुरा णामं कुरा पासा, पाई- बाख्याता सुगमा शुक्रा, दीकेय तयोधिनी ॥ ११॥" पापमीणायया उदीणदाहिणवित्थिमा इकारस जो प्रह
"श्रीस्थाद्वादरहस्यानां, ज्ञानात् लब्धोदयेन च।
देवचन्द्रेण बोधार्थ,सटीकेयं विनिर्मिता॥२७॥"अष्ट ३२ अष्टका सहस्साई अक य वायाने जोअसर दुधि श्रण- बृहत्केत्रसमासवृत्तिकारकस्य सिद्धसरोः प्रशिप्ये ककसूरेः वीसइनाए जोपास्स विक्वंनेणं जहा उत्तरकुरार बत्त- शिष्ये,अयमाचार्यः विक्रमसंवत् ११६५ मिते वर्तमान आसीत्। बयान जार अणुसज्जमाणा पम्हगंधा मिवनंधा अपमा द्वितीयो देवचन्द्रसूति:श्रीहेमचन्द्रसूरेः शिष्यः शान्तिनाथचरि.
प्रस्थानाङ्गवृत्तिग्रन्थयोः कर्ताऽऽसीत् । तृतीयः प्रधुम्नसूरिशसहा तेयमूली सणिचारी॥
ज्यो मानदेवसरिपूर्णचन्मसूरिणोर्गुरु, स स विक्रमसंवत् (कहिणं भंते ! इत्यादि)क भदस्त! महाविहेब देव-] १२६२ मिते वर्तमान प्रासीत् ।। कुरवो नाम कुरवः प्राप्ताः । गौतम ! मन्दरगिरेर्दक्षिणतो मिष देवचंदगणि-देवचन्छगणिन-पुं० । सटीकाकस्तुतेः कत्तेरि भारुत्तरतो विद्युत्प्रभव कस्काराने भूतकोणस्थगजदम्तको
गणिनि, स च विक्रमसंवत् १६४८ मिते विद्यमान आसीत् । गिरिः पर्वतः सौमनसवतस्काराः पश्चिमायाम् अत्रान्तरे दे. | जै० ३०। चकुरवो नाम कुरवः प्रज्ञताः । शेष प्राग्वत् । इमाइकोत्तरकु- रूणां यमलजातका श्वेति । तदतिदेशमाह-यथोत्तरकुरूप
चात्तरकु: | देवचितग-देवचिन्तक-पुं० । राज्ञां शुभाशुभचिन्तके, या वक्तव्यता। कियदूरमित्याह-यावदनुसज्जन्तः संतानेनानव. समानाः, सन्तीति वर्तमाननिर्देशः कक्षनयेऽप्येतेषां सत्ताप्रति.
देवचेइय-देवचैत्य-न० । जिनप्रतिमायाम्, दशा. १००। पादनार्थः। के ते इत्याह-पद्मगन्धा, मृगगन्धा, अममा,सहाः,
देवचण-देवार्चन-न० । देवपूजायाम, "देवगुणपरिज्ञाना-त. तेजलिना, शनैश्चारिणः । पठे मनुष्यजातिभेदाः । एतदेव द्भावानुगतमुत्तमं विधिना । स्यादादराऽऽदियुक्तं, यत्तदेवार्चने व्याख्यानं प्राक् सुषमावर्णनतो केयम् । जं.४ वक्षः।
चेष्टम् ॥" षो०५ विवः। दवकुरुमहदम-देवकरुमहाद्रम-पुंगमनेदे, "दो देवRAEE.देवनंदग-देवच्छन्दक-पुं० । देवाऽऽसने,जी• ३ प्रति•४०। मा"स्था. ग. ३ उ ।
। रा. मा. म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org