________________
(२६१५) देवफिदिवस अभिधानराजेन्दः ।
देवकिन्विसियत्त सियत्ताए उबनतारो भवति, तं चेव तिपलिओवमहिईएसु चनहि गोहिं जीत्रा देवकिव्यिसियाए कम्म पवा,तिसागरोवमहिईएसु वा,तेरसमागरोवमट्टिईएसु वा । दे. गरेंति । तं जहा--अरहताणं अवएणं वयमाणे, वकिबिसिया णं भंते ! ताओ देवलोगाओ आन- अरहंतपएणतस्स धम्मस्स अवएणं वयमाणे, पायरियउक्खएणं जवखएणं विश्खपणं अतरं चयं चइत्ता वज्कायाणमवएणं क्यमाणे वा, चानव्यवस्स संघस्स अकहिं गच्छंति, कहिं उवज्जति। गोयमा ! जाब वरणं वयमाणे। चत्तारि पंच परइयतिरिक्खजोषियमणुस्सदेवनवम्गहपाई अवर्णोऽश्लाघाउसहोपोद्भावनमित्यर्थः । अयमर्थोऽन्यत्रैवमुसंसारं अणुपरियट्टित्ता तो पच्छा सिझति, चुकं
च्यते-" णाणस्स केवलीण, धम्मायरियाण सम्बसाहूर्ण ।
माई अवनवाई, किग्विसियं भावणं कुणा ॥१॥" इति । श्ह ति. जाव अंतं करेंति, अत्येगइया अगाइयं अगवदग्गं
कन्दर्पनाचना मोक्ता, चतु:स्थानकवादित्यवसरश्चायमस्या दोहमद्धं चानरंतमंसारकंतारं अणुपरियति । भ० एश.
इति सा प्रदर्यते-“कंदप्पे कुक्कुश्प, दवसीले याषि दा३३ उ०।
सणकरे य । विम्हावितो य सपरं, कंदप्पं भावणं कुणा ॥१॥" किविधिका देवास्त्रिधा । तद्यथा
इति । कन्दर्पः कन्दर्पकथावान्, कुकुचितो भएमचेष्टो वशीलो तिबिहा देवा किदिवसिया पनत्ता। तं जहा-निपनियोव- दर्पतगमनभाषणाऽऽदिः, हासनकरो वेषरचनादिना खपरमट्टिईया, तिसागरोवमट्टिईया, तेरससागरोवमट्टिया।क
दासोत्पादको, विस्मापक इन्जानी । स्था०४ ठा० ४००। हि नेते ! तिपलिअोवमट्टिईया देवा किचिसिया परि- तबतेणे वयतेणे, रूवतेणे अ जे नरे। वसंत । उगि जोइसिपाणं हिडिं सोहम्मीसाणेसु कप्पेस,ए- आयारभावतेणे अ, कुबई देवकिब्बिसं ॥४६॥ स्य ण तिपलि ग्रोवमट्टिईया देवा किञ्चिसिया परिवति । तपस्तेनो वागस्तनो रूपस्तनस्तु यो नरः कश्चित्,प्राचारनाकाह एंवे! तिसागरोवमछिईया देवा किन्चिसिया परिवसं.
वस्तेनइच पालयन्नपि क्रियां तथाभावदोषात्, किस्विषं करो
ति । किल्बिषिकं कर्म निवर्तयतीत्यर्थः। तपस्तेनो नाम क्षपकति?। उप्पि सोहम्मीसाणाणं कप्पाणं हेडिं सणकुमारमाहि-|
रूपकतुल्यः कश्चित्केनचित पृष्टस्त्वमसौ क्षपक इति।स पूजादकप्येसु, एत्य गं तिसायरोवमट्टिईया देवा किदिवसिया
ऽऽद्यर्थमाह-अहना अथवा वक्ति-साधव एव कपका, तूणी परिवति । कहिणं ते ! तेरस सागरोवमडिया देवकि- वाऽऽस्ते। एवं वास्तेनो धर्मकथिकाऽऽदितुल्परूपः कश्चित्केनचिसिया परिवसति। उप्पिं बंजनोयस्स कप्पस्स हिडिंसं- चित्पृध इति । एवं रूपस्तेनो राजपुत्राऽऽदितुम्परूपः । एवमाचारतगे कप्पे, एत्थ पं तेरससागरोवमहिया देवकिबिसिया |
मतेनो विशिष्टाचारवत्तुल्यरूप इति । भावस्तेनस्तु परोस्प्रेक्वितं
कश्चित् किश्चित् श्रुस्वा स्वयमनुत्प्रेक्कितमा मयैतत्प्रपञ्चन परिवसंति ॥
चर्चितमित्पादेति सत्रार्थः।। "तिधिहा" इत्यादि स्फुटम्, केवट (किग्विसिय त्ति)"भाणस्स केवलोणं, धम्माऽऽयरियस्स संघसारण । माई अवनवाई,
लकूण वि देवत्तं, जबवन्नो देवकिविसे । किदिवसियं भावणं कुग॥१॥" इति। एवंविधं भावनोपातं
तत्वावि से न याणाइ, किं मे किया इमं फलं ॥४७॥ किल्विषं पापमुदये विद्यते येषां ते किल्विषिका देवानां म- सध्वाऽपि देवत्वं तथाविधक्रियापालनबसेन उपपन्नो देवकिधो किल्विपिकाः पापा। अयवा देवाश्च ते किल्विाधिकारचे- ल्विधे देवकिल्विषिकाये इति, तत्राप्यसो न जानात्यविगुलाबति देवकिल्विषिकाः, मनुष्येषु चण्डाला श्वास्पृाः । स्था० धिर्ना, कि मम कृत्वा इदं फ किल्विाषकदेवत्वमिति सूत्रार्थः । ३ ठा०४ 101
अत्रैव दोषान्तरमाह-- देवकिदिवासिया-देवकिविषिकी-स्त्री।देवानां मध्ये किस्विषाः
ततो वि से चइत्ता णं, लन्जिही एलमूअयं । पापाः, अत एवाऽस्पृश्याऽऽदिधर्माणइचाण्मालप्राया,तेषामिय
नरगं तिरक्खजोणिं वा, बोही जत्थ सुलहा ॥४॥ देवकिल्बिषिकी। संविधुभावनानेदे,वृ०१ उ० । प्रव० । दशः।
ततोऽपि देवलोकादसौ च्युष्या लप्स्यते पलमूकतामजअथ दैवकिल्बिषिकी विभावयिषुराह
जापानुकारित्वं मानुषत्वे, तथा नरकं तियग्योनि वा पारम्पनाणस्स केवलीणं, धम्मायरियाण सव्यसाहणं ।
येवलप्स्यते,बोधिर्यत्र सुदुभा सकलसंपन्निबन्धना यत्र जि. माई अवन्नवाई, किविलियं नावणं कुणइ ॥
नधर्मप्राप्तिदुराया । इह च प्रामास्येलम्कतामिति वाच्ये ज्ञानस्य केवग्निनां धर्माऽऽचार्याणां सर्वसाधूनामेतेरामवर्ण
असकृद्भवप्राप्तिख्यापनाय लप्स्यत इति नविष्यकासनिर्देश वादी, तथा मायो स्वशक्तिगूहनान्मायावान्, एष किल्विषि
इति सूत्रार्थः। कां जायनां करीतीति नियुक्तिगाथासमासार्थः । वृ०१3०।
प्रकृतमुपसंहरातिदेवकिब्धिसियत्त-देवकिधिषिकत्व-ना देवानां मध्ये किलिव
एयं च दोसं दहणं, नायपुत्तेण भासियं । पश्चाएमालप्रायोडत एवास्पृश्याऽऽदिधम्मको, देवश्वासौ कि
अणुमायं पि मेहावी, मायामोसं विवज्जए ॥ ४ ॥ ल्विपश्चेति वा देवफिल्तिषः, तस्य भावस्तत्ता। किस्विषिक- पतंच दोषमनन्तरोदितं सत्यपि श्रामण्ये किस्विषिकस्बा देवत्वे, स्था.४०४०
| दिप्राप्तिकम हाऽऽगमतः सातपुत्रेण भमत्रता पर्वमानेन भा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org