________________
(१६४) प्रनिघानराजेन्द्रः।
देवकिदिवस असंजयाइ वत्तव्यं सिया। गोयमाणोइणडे गमढे णि- देक्कन्ज-देवकार्य-२० । देवकृत्ये, नि०१ श्रु. ३ वर्ग ३ अ०। हरवयणमेयं देवाणं । देवाणं ते ! संजयासंजयाइ बत्तव्यं तथा चाह-"तं नाणं तं च विन्नाण, तं कलासु पकासलं । सिया ? । गोयमा ! छो इपढे समटे असम्ज़यमेयं देवा
सा बुडी पोरिस तं च, देवकरजेण ज वर ॥१॥" इति । छ । से किं खाईणं भंते ! देवाइ वत्तव्य सिया । गोप
ध०२ अधि०। मा ! देवाणं नोसंजयाइ वत्तवं सिया।
देवकम्म( ण् )-देवकर्मन्-न । देवक्रियायाम, स्था०५ वा.
२००। (देवा णमित्यादि) (से किं स्वाइणं भंते ! देवास ध.
देवकार्मण-न० । देवश्च कार्मणं च । तथाविधव्यसंयोगे, सब सिय त्ति) "से" इति अथार्थः । किमिति प्रश्नार्थः (स्वाति) पुनरर्थःण वाक्यालङ्कारार्थः। (देवास त्ति) य.
| स्था० ५ ठा. २०० बस्तु तद्वक्तव्यं स्यादिति । (नोसंजया वत्तब्वं लियत्ति) देवकलिया-देवोत्कनिफा-स्त्री०। देवानां वातस्येवोत्कक्षिका नोसंयता इत्येताक्तव्यं स्पात् । असंयतशब्दपर्यायत्वेऽपि नो- देवोत्कनिका । देवलहरी, स्था० ४ ० ३ उ० । तत्समवाय. संयतशब्दस्यानिट्रवचनत्वाद् मृतशब्दापेकया परलोकीभूत परिशेषे च । स्था० ३ ग०१ उ० । जी। शब्दवदिति । भ.५ श०४०।
देवकहकहय-देवकहकहक-पुं० । देवानां प्रमोदभरवशतः स्व. देवई-देवकी-स्त्री० । कृष्णास्थ वासुदेवस्य मातरि, स० । गवचनोलः कोलाहलो देखकहकहकः । देवकोलाहले, प्रा. का प्राव । ति । सा च जम्बूद्वीपे भारते वर्षे श्रा- जी०३ प्रति०५०। आचाo। देवप्रमोद कलकले. स्था०४ गमिष्यन्त्यामुत्सपियां मुनिसुवतो नाम एकादशमो जि- म. ३०रा०। (अयं कुत्र भवति इति " लोगुज्जोय" नो भविष्यति । सा“ पारसमो देव जीवो मुणिसुब्बा | शन्दे वयते) ओ" ती १६ कल्प । प्रव।
देवकाम-देवकाम-पुं० । देवसंबन्धिविषये, उत्त० ७.। देवउत्त-देवोप्त-त्रि० । देवेनोप्तो देवोप्तः । देवनिष्पादिते, सू.
देवकिब्धिस-देवकिल्विप-पुं० । देवकिल्विषभावनाजनिते देवत्र० १ श्रु० १ ० ३ उ० ।
नेदे, स्था०४ 10 ४ उ०। देवगुप्त-देवराक्षते, सूत्र० १ ० १ ० ३ ०।
कइविहाणं भंते ! देवकिमिसिया पयत्ता । गोयमा! देवपुत्र-पुं० । देवस्य पुत्रो देवपुत्रः । देवसुते, सूत्र० १ ०
तिविहा देवकिब्धिसिया पपत्ता । तं जहा-तिपलियोवमट्टि. ११. ३ उ०।
ईया, तिसागरोवमट्टिईया, तेरससागरोवमट्टिईया । कहिणं देवनुत्तबाइ (ण)-देवोप्तवादिन्-पुं० । देवेनोप्तो देवोप्तः, कर्षके
भंते ! तिपलिअोवमधिईया देवकिबिसिया परिवसंति ?। णेव वीजवपन कृत्वा निष्पादितोऽयं झोक श्त्येवंवादिनि प
गोयमा ! उपि जोइसियाणं हिडिं सोहम्मीसासु कप्पेम। रतीथिंके, सूत्र० १६० १ ० ३ उ०।
एत्य णं तिपनिग्रोवमट्टिईया देवकिधिनिया पारिवसति । इदमन्नं तु अन्नाणं, इहमेगेसि आहियं ।
कहि भंते ! तिसागरोवमट्टिईया देवकिबिसिया परिदेवनुत्ते अयं लोए, ....."
वसति । गोयमा! । उप्पिं सोहम्मीसाणाणं कप्पा दमिति वक्ष्यमाणं, तुशब्दः पूर्वेच्यो विशेषणार्थः । अ.|
हिहि सपं कुभारमाहिंदेसु कप्पेमु, एत्य णं तिसागरोवपाहि. कानमिति मोहविज़म्भमिहास्मिन् लोके एकेषां न सबै
ईया देवकिब्विासया परिवसंति । कहि णं भंते ! तेरससापामारपातमजिप्रायः । किं पुनस्तदाख्यातमिति तदाह-देवे. नेप्तो देवोप्तः कर्षकेणेव बीजपवनं कृत्वा निष्पादितोऽयं लो.
गरोवमट्टिईया देवकिब्धिसिया परिवति । गोयमा ! क इत्यर्थः । देवैर्वा गुप्ता रक्तितो देवगुप्तो, देवपुत्रो वेत्या | उप्पिं बननोगस्त कप्पस्न हिटिं संतए कप्पे, एत्य गं दिकमनानमिति । सूत्र० १ श्रु० १ ० ३ उ० ।
तेरमसागरोवमट्टिईया देवकिनिसिया परिवति । देवकिदेवनपक-देशी-पक्कपुष्पे, दे. ना.५ वर्ग ४६ गाथा ।
बिसिया एं भंते ! केसु कम्मावाणेसु देवकिब्धिसियत्ता. देवउल-देवकुल-देवस्थाने, प्रा०म० १०६ खराम । प्रा० । ए उपउत्तारो नवंति ? । गोयमा जे इमे पायरियपमिदेवे-दातम्-प्रत्य० । “तुम एवमणाणहमणहिं च" ।।४।। पीया ज्झायपरिणीया कुलपमिणी या गणपमिणी॥ इति तुम पवादेशे 'देव ।' दान कर्तुमित्यर्थे, प्रा० | या संघपमिागीया आयरियउबकायाणं अयसकरा अव
एकरा अकित्तिकरा बहूहिं असम्नायुनावणादि मिदेवंधगार-देवान्धकार-पुं० । देवानामप्यऽन्धकारोऽसौ तच.
च्छत्ताजिनिवेसेहि य अप्पाणं वा ३ बुग्गाहेमाणावुप्पाएरीरप्रभाया अपि तत्राप्रभावनादिति देवान्धकारः । तिमिर
माया बहूहि वासाई सामामपरियागं पाउणंति, पाउणंकाये, स्था० ४ ग.२० । देवानामपि तत्रौद्योताभा.
तित्ता तस्स गणस्स प्रणालोइयपमिकता कालमासे चेनान्धकारनावात् । ज०६ श०५०। (अयं कुत्र भवतीति 'लोगुज्जोय' शब्दे यक्ष्यते)
कालं किचा पायरेसु देवकिनिसिएम देवेसु देवकिब्धि
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only