________________
देव -
साथिया पते स्यामि इति चातुरताच वर्तनशी सत्वाच्त्र चक्रवर्त्तिनः, ततः कर्म्मधारयः । चतुरन्तग्रहणेन च वासुदेवादीनां व्युदासः, ते यस्मादिति वाक्यशेषः । (उप्पासमत्तचक्करयणप्पाणत्ति ) श्रार्थत्वानिर्देशस्य, उत्पन्नं समस्तरत्नप्रधानं चक्रं येषां ते तथा । ( सागरवर मेहला हिवद्दणो त्ति ) सागर एव वरा मेखला काबी यस्याः सागरवर मेख
पृथ्वी, तस्या अधिपतयो मे ते तथा सागरमेखलान्तपृथि व्यधिपतय इति भावः । ( से लेग ठेणं ति ) श्रथ तेनार्थेन तेन कारणेन गौतम ! तान् प्रत्वेदमुच्यते नरदेवा इति ।
मेण हे जंते ! एवं बुच्च धम्मदेवा धम्मदेवा । गोवमा ! जे इमे अणगारा जगवंतो इरिवासमिया० जान गुप्तवं जयारी से तेज जान पम्पदेना ||
( जे इमे प्रत्यादि ) वे इमे नज्ञानदर्शनधरा इत्यादि । सान् प्रति गौतम!
( जे इमे इत्यादि ) य इमे ऽनगारा भगवन्तस्ते यस्मादिति । सेकेणणं नंते ! एवं बुचड़ - देवाधिदेवा देवाधिदेवा ? | गोया ! जे इमे अरहंता भगवंतो उप्पलादंसणधरा० जात्र सव्यदरिसी, सेण्डेणं ० जाव देवाधिदेवा देवाधिदेवा ॥ आई तो जगवन्तस्ते बस्मात्प( से तेथां ति ) अथ तेनार्थन देवाधिदेवा देवाधिदेव इति । से केराडे जेते एवं वृथावदेवा जयदेवा । गोमाजे इथे माणमंतर जोइ सिक्नेमानिया देवा देवगमगोसाई कम्पाई वेदेति, से तेाट्टें० जाव जावदेवा भावदेषा |
(जे हमे इत्यादि) मे दस्ते यस्य गति गोकर्मी प्रत्ये देवा जावदेवा इति । भ० १२ २०६० भन्देवाऽऽः कुत उत्पद्यन्ते इति उबवाय ' शब्दे द्वितीयभागे ७६८ पृष्ठे समुकम् ) (विधानां 'लोगंटिव ' शब्दे सूत्रपदम् ) चवीमा देवेभिरा बानोइस बेमाणि
शब्देवयते तेनुप
भावे २०५४)
-
(२६) अनिधानराजेन्द्रः ।
पंचगविहा अ चलवीसं देवा के गुण विति अरिहंता ||३०|| आत्र० ४ ० ० ० । प्रश्न० । मानाद''
6
-
Jain Education International
अविश्
ज्ञानं
विभंग' शब्दे वयते) (पुरन्दराऽऽदिदेवानां लोकानि 'लोग' शब्दे प्रदर्शयिष्यन्ते) (देवानां जराभावाजाव वक्तव्यता 'जरा ' शब्देऽस्मिन्नेव भागे १४२५ पृष्ठे या ) शुक्रसहस्रारयोश्चतुर्हस्तदेवाः, अन्यत्र त्वन्यथा । बत श्राह" भवणवण जोइसोह-मसाणे सत्त होति यओ । एक्केकहाणि सेसे, दुडुगे य दुगे चउक्के य ॥ १ ॥
दुनिय एका रवनी अतरसुरे ॥" इति भवधारणं । वाम्येवमुत्तराणि संभवति, उ स्टेनैव जघन्यतस्त्वङ्गुला संख्येयभाग प्रमाणान्युत्पत्तिका - नवारणवानि किया गय नागप्रमाणानीति । स्था० ४ ' आहार' शब्दे द्वितीयभागे ५००
० ४ उ० । ( देवानामाहारः पृष्ठे गतः) (देवानां शब्द
६५४
देव
श्रवणं 'सह' शब्दे वक्ष्यते ) ( देवडुर्गतिः 'दुग्गड' शब्देऽस्मि नेव भागे २५५४ पृष्ठे द्रष्टव्या ) ( सदेवी कानाम देवीकानां देवामां परिवार परियार शब्दे पते ) ( देवानामाशातना
सायणा' शब्दे द्वितीयागे ४७८ पृष्ठे द्रष्टव्या ) ( देवानां धार्मिकत्वसिद्धिः 'वैश्य' शब्दे तृतीयभागे १२२४ पृष्ठे गला ) ( देवानामुद्वेगः 'वेग' शब्दे द्वितीयभागे १११३ पृष्ठे प्रतिपादितः स्तूयते केर्विभवपरम्परोप तीर्थकुशःमकमदयतो नमविपाधिकसुरमा धिपतिनिरिति देवाः । दर्श० १ तत्र । ज्ञानाऽऽदिप्रकृष्टगुणवति देवनातिशायिनि जिनादि देव दर्श
चडतीस बस, अमहापामिरेकयसोटो। असदोसरहिओ, सो देवो नत्यि संदेहो ।। ६ ।। तसकलातिशाधिमर्यानिधानभूत सर्वेश्वनि वेदनपरभुवनजननयनानन्दविधायकानन्यजन साधारण चतु-स्त्रिंशदतिशयैर्युतः समन्वितो यः स देव इति प्रकृतम् । अष्टमदाप्रातिहार्यैरशोकाऽऽदिभिः कृता विहिता शोभा यस्य सोऽपि देः दोहाना हिमी रहित विवर्जितः स देवः। अयमत्र जावार्थ:- यो हि देवो वा खेचरो वा वैक्रियाऽऽदिलब्धिमसरोवा इत्थं तस्फीतिमानपि वद्यष्टाददोषरहितो न न वति न स देवइति नात्र संशयः संदेड इति गाथाऽर्थः । दर्श०१ तस्य । अकस्पिक गणवरस्य पितरि धा० म० १ ०२ खण्ड । श्रा० चू० । प्रविष्यति चतुर्विंशतितमे जिने, ति० । “घाविसमोडजीवो देवो । " तो० २० कल्प | राजनि Mo म० १ २० २ खण्ड । स्वनामख्याते द्वीपे प्रज्ञा० १५ पद | "देवे खामं द वे बलवाऽऽकार संविते । " सू० प्र० १० पाहु० । स्वनामख्याते पे, समुझे व प्रज्ञा० १५ पद | सन्मान्ये, अनु० । श्राराध्यतमे च । पञ्चा० १ विव० । केचन प्रचुरकर्मतथा सत्यामपि सम्यक्त्वाऽऽदिकायां सामथ्र्यां न तद्भव एव मोमास्कन्दन्ति, अपि तु सौघम्मीऽऽद्याः पञ्चोत्तर विमानाव साना देवा भवन्तीति सूत्र० १ ० १५ अ० । स्था० ॥ श्र० । मेघाऽऽदीन स्थितान् देवदेवं वदेत् ।
सहेव मेई व नई व मा न देव देव सिगर वजा | समुट्टिए उन्नए वा पए, वएज्ज वा बुडवलाहय ति ।। ५२ ।।
तथैत्र मेघं वा नज्ञो वा मानत्रं वाऽऽश्रित्य नो देवदेव इति गिरंबदेवमेतदेव इति नो देव - वं नभ आकाशं मानवं राजानं वा देवमिति नो वदेत्, मिथ्यादावा कथं तबिदित्वाद-उष्ट्रा स्वमुत्थित उनतो या पयोद इति देश वृ बलाहक इति सूत्रार्थः । दश०७ श्र० । ( देवानां परितापकारणानि "प रिताय" शब्दे वच्यन्ते)
1
देव न० "वस्त्र देवे ॥ १॥ १५३॥ इति देव
श्रइश्च वा । "दिवं देवं दश्व्वं दश्वं । " प्रा० १ पाद पूर्वकृते कर्म्मणि, पो० ७ विष० ।
1
देवा णं जेते संजयाइ यच लिया ! गोषमा ! रोइट्टे सम अब्जकखाणमेयं देवागणं । देवा णं जंते !
For Private & Personal Use Only
www.jainelibrary.org