________________
( २६१२ ) अभिधानराजेन्द्रः ।
देव
"
बत्तीस सागरा, कोसेणं वियाहिया । चमुं वि विजमाईस, जहा इकतीसई ॥ २४२ ॥ अनएमको तेली सागरोनमा । महाविमा सम्म दिई एसा बियाहिया ॥ २४२ ॥ जा चैव य आरवि, देवाणं तु वियाहिया । सासिकावि, जामुकोसिया जवे ।। २४४ ॥ सप्तशति प्रायोगिक साहि ति) प्राकृतत्वात् साधिकम् । ( सागरं इति ) सागरोपममेकम, बरटेन स्थितिमेषति । भीमेाभनवासि नाम् श्यं च सामान्यावयुक्तरनिकायाधिपस्य बलेवा गन्तव्या । दक्षिणनिकाये स्त्रिन्द्रस्यापि सागरोपममेव । उक्तं हि"चमरं सागरमयिंति" जघन्येनमाणमस्या दशवर्षसहस्रिका । इयमपि सामान्योक्तावपि कि त्रियाणामेव स्थान देवेषु सदैव द्वासादिस्तु
त्रापि भावनीयम् । तथा पल्योपमबंबलक्काधिकमिति । ज्योतिषामुपस्थिस्य भिधानम्, चन्द्राक्रम्. सुर्यस्य तु वर्षसहस्रा धिकं पल्योपममायुः । ग्रहाणामपि तदेव नातिरिक्तं, नक्षत्राणां तस्यैवार्ज, तारकाणां चतुर्भागः तथा पत्थोपमाष्टभागो ज्यो तिःषु जघन्या स्थितिरित्यपि तारकापेकमेव । शेषाणां पल्योपमचतुर्थ जागस्यैव जघन्यस्थितित्वात् । यत उक्तम् चतुभांगः शेषाणामिति । इह च सर्वत्र उक्तरूपयोरुत्कृष्टजघन्य - स्थित्योरपान्तरालवर्त्तिनो मध्यमा स्थितिरिति रुष्टव्यं तथा प्रथम इति प्रकमा प्रवेयके तप द्वितीयाऽऽदि ध्यपि प्रेवेयकमितिसंबन्धयम् अविद्यमानं जयमिति जयस्यत्वमस्यामित्यजघन्या तथा विद्यमान कृत्यमस्यामित्यनुत्कृष्टा, अजघन्या चासावनुत्कृष्टा च जघस्यानुकुष्टा । मकारो लाकणिकः । महश्च तदायुः स्थित्याथपेका विमानं च महाविमानं तश्च तत् । सर्वे निरवशेषा - मानत्वादथ अनुतरसुखाऽऽदयो यक्तित् व व महाविमानं सर्वार्थ सर्वषाः स्थितप्र क्रमाद्देवानां तथा प्रायुःस्थितिरेव कापस्थितित्वाने नन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिसूत्रार्थः । अन्तरविधानानिचायि च सूत्रद्वयं पूर्ववद्वाक्येयम् ।
तालमुकोर्स तो जहएणयं । जिम्मिएका देवा हो अंतरं ॥ २४५ ॥ एएसि तो चैत्र, गंध रसफास । संठाणदेसतो या वि, वाणाई सहस्सो ॥ २४६ ॥ सूत्र प्रायद्वचाक्यम् ।
त्यं जीवनजीव सविस्तरमुपदश्यं निगमयितुमाहसंसारत्या व सिकाय, जीवा विवाहिया । रूणि चेपचीय, अजीवा दुविधा विप ॥२४७॥ संसारस्याश्च सिमाच इतीत्येवंप्रकारा जीवा व्याख्याता वि शेषेण सकलदाऽऽयवाच्या प्रकथिताः । रूपषाधव (रूबी य (च) कारवादकपिषश्चाजीचा द्विविधा अपि व्याख्याता इति योग इति सूत्रार्थः । जीवाजीवकमनस इति तत्र जीवाजी
Jain Education International
त्रिभिचायकमनसइतिवचनात्
दानमात्रेणैव कृतान्त नयनोदार्थमादइइ जीवमजी प मोचा सहिऊण य । सन्वनया अमए, रमेज्जा संजमे मुली ॥ २४८ ॥ इतीत्येवंप्रकारान् ( जीवमजीव त्ति ) जीवाजीवानेताननन्तरोक्तान् श्रुत्वा श्रवधार्य श्रद्धाय च तथेति प्रतिपद्य सर्वे च ते नया सर्वनाशानान्तर्गत नैगमाऽऽदय सेवामनुमनोऽभिप्रेतस्तस्मिन् कोथे सहित सम्पाि रूपे रमेत रति कुर्यात् कम्पनं पृथिव्यादि स्कायोपादाना उपरणं त स्मिन् मुनिरुकरूप इति सूत्रार्थः । उत्त० ३६ भ० । पशुविधा देवास्तद्यथा
कइविहाएं जंते देवा ! पाता ? | पंचात्रिहा देवा पत्ता । तं जहाजविपदव्यदेवा, नरदेवा, पम्पदेवा, देवाधिदेवा, भावदेवा |
देव
(कविदा पनित्यादि
कुर्वन्ति
वा स्तूयन्ते श्राराध्यतया ते देवाः ( जवियदत्रदेव ति ) - व्यभूता देवा देवाः, अग्यता चाप्राधान्यादू भूलभावत्वाद्वा, भाविमावत्या तापापान्यादेगा देवा देवान यथा साध्याभासा खव्यसाधवः । भूतभावपक्षे तु नूतस्य दे वत्व पर्यायस्य प्रपन्नकारण मात्र देवत्वाच्च्युता अन्यदेवाः । भा विनायकेतुमाविनो देवत्व पर्यायस्य योग्या देवतयो त्यमाना श्यदेवाः । तत्र भाविभावपक्ष परिग्रहार्थमाह-भव्यादेवा देवताssदिना देवा धर्मप्रधाना वा देवा धर्मदेवाः ( देवादेव ति ) देवान् शेषानतिक्रान्ताः पारमार्थिकदेवत्वयोगाद्देवा देवाविदेवाः देवादिदेव शि" ते तत्र देवानाम पिका पारमार्थिकदेगा देवाधिदेवाः नादेव सि ) नावेन देवगत्यादिकर्मोदय जातपर्यायेण देवा जावदेवाः । विकद्रव्यदेवा यथा
से केद्वेगं जंते ! एवं बुवइ-जवियदव्यदेवा भवियददेवा ? | गोया ! जे नवियपंचिदियतिरिक्खजोगिए वा मस्से वा देवेषु वज्जित्तए, से तेणद्वे गोयमा ! एवं बुच्च भविषदन्यदेवा ।
4.
(नविय इत्यादि) रह जानावेकवचन बहुवचनार्थ वाक्येयं तत ये मध्या योग्य प्रतियोनिका या मनुष्या या देवते यस्मादेवावा इति गम्यम् । अथार्थेन तेन कारणेन गतम! तान् प्रत्ये
देवा इति ।
से केणद्वेणं भंते ! एवं बुच्चइ-नरदेवा नरदेवा । गोयना ! जे इमे पाणो चातरंत चवही उप्पयम्मत करण पहला एपिपिणो समिद्धकोसा बत्ती रायवरस - इस्सा पाना सागरवरमेयाद्दिपविशो मधुसिदा से ते जाव नरदेवा | (जेइमेवादि (चारताया मर
For Private & Personal Use Only
www.jainelibrary.org