________________
विशेषेण मेरुप्रादकिय नित्य चारितालकोन चरन्ति परिनूमन्तीस्पेश दिशाविचारिणः तद्विमानानि होशमिरेकवि शैयोजनशतैमैराश्चतसृष्वपि दिवबाधया सततमेव प्रदधः पोन्यालया आश्रया येषां ते ज्योतिरालयाः, कल्प्यन्ते इन्द्रसामानिपत्रकार विनश्यन्ते देवापत क देवलोकानुत्पत्तिविषयतया प्राप्नुवन्तीति
(२९८२) अभिधानराजेन्
,
कल्पमा कानुरूपानतीतापरिवर्तिस्थानस्पतया ऽतिक्रान्ताः कल्पातीताः । ( सोहम्मीसाग त्ति ) सुधर्मा नाम शक्रस्य सन्ना, साऽस्मिन्नस्तीति सौधर्म्मः कल्पः, स एषामवस्थितिविषयोऽस्तीति सौधर्मिणः । तथा ईशानो नाम द्वितीयदेवलोक, तनिवासिनो देवा अपि ईशानाः स एवेशानकाः । पत्रमुत्तरत्रापि व्युत्पत्तिः कार्या । प्रीवेव प्रांचा लोकपुरु• पस्य यदपरिवर्तिप्रदेश नियाजिन या च तदाभरणभूता ग्रैवेयका देवाऽश्वासाः, तन्निवासिनो दे वा अपि ग्रैवेयकाः । न विद्यन्ते उत्तराः प्रधानाः स्थितिप्रभाबलुखद्युतित्रेश्वादिनिरेज्योऽन्ये देवा इत्यनुत्तराः (हेड्डिम ति भस्मानुपतिनाथमा (देठिम ि अधस्तना श्रधस्तनाधस्तनाः प्रथमत्रिकाधोवर्तिनः, (हेट्टिममज्झिमा तह त्ति ) अधस्तनमध्यमाः प्रथमंत्रिक मध्यवर्तिनः (माउरिमा चेव त्ति ) श्रधस्तनोपरितनाः प्रथमत्रिकोपरिवर्तिनां मध्ये नवा मध्यमा मध्यम त्रिकवर्तिनः तेष्वपि अधस्तनाः । एवं मध्यममध्यमाः मध्यनोपरितना उपरिवर्तिनस्तेष्वधस्तना उपरितनाधस्तनाः । एवं उपरितनमध्यमा उपरितनोपरितनाः । इतिर्भेद समाप्तौ । तत एतावद्भेदा एव मैत्रेयकाः सुराः। अभ्यु दयविघदेतून विजयन्त इति विजयाः, तथैव वैजयन्ताः " उणादयो बहुतम् ॥ ३ । ३ । १ ॥ इति बहुलवचनात् क्तप्रत्यये उपसर्गैकारः । एवं जयन्ताः । अपरैरन्यैरभ्युदयरिजित अनमिना अपराजिताः सर्वे सिका सिद्धा येषां ते सर्वार्थसिकाः, ते हि विजितप्रायकम्मण निद्रा एवं तत्रोपत्तिमाज इतीत्यानि निगमनम | अत्र च वैमानिका इति वैमानिकभेदाः सामान्यविशेषयोः क थञ्चिदनन्यत्वात् एवमादय इति । आदिशब्दस्य प्रकारवचनत्वादेवंप्रकारा इत्येकादशसूत्रार्थः ।
33
लोगस्स एस परिकित्तिया । तो कालविभागं तु
संत पप्प खाईया, अफ्ज्जनसिया विय । पिमुच्च साईया, साबसिया बिय ।। २१७ ॥ क्षेत्रकालानिया विसूत्रद्वयं प्रात् खादिपर्ववयिभाव नार्थम् ।
Jain Education International
॥ २१६ ॥
साहियं सागरं एक उफोसेट नवे । नोमेज्जाणं जहणं, दस वाससहस्सिया ॥ २१० ॥ पक्षिओमेगं तु, कोसे लिई भये । अंतराणं होणं, दस वाससस्सिया ।। २१ ।। पलिमे तु वासवखेण साहियं । पविभागो, जोइसेसु जहलिया || २२० ॥ दो चैव सागरा, उक्कोसेणं वियाहिया ।
देवं
सोम्य जणं एकं च पलिओनमं ॥ २२२ ॥ सागरा साहिया दोनि, कोमे विपादिया । ईसायम्पि जणं, साहियं पलिओवर्म ।। २२२ ।। सागराणि ससेहो लिई जये । सकुमारे जद मेणं, दोषियो सागरोवमा ।। १२३ ।। साहिया सागरासत, कोई भ मादिम्पि जहमें, साहिया पुनि सागरा ॥ २२४ ॥ इस पे सागराई, कोमेणं डिई जवे ।
जलोए जहां सतओ सागरोत्रमा ॥ २२५ ॥ चन्दस सागराई, उक्कोसेणं विई भने । लंवगम्मि जहोणं, दसओ सागरोनमा ।। २२६ ।। सत्तरस मागराई, उकोई नये । महाके चोदस सागरोवमा ।। २२७ ॥
अहारस सागराई, उक्कोसेणं ठिई जवे । सहस्वारे होणं, सत्तरस सागरोत्रमा ॥ २२० ॥ सागराऊ वीसेतु उको लिई भने । आयम्पि, अहारस मागरोपमा ॥ २२५ ॥ बीसं तु सागराई, नकोसे विई जवे । पाम्यि नहुने, सागरा प्राणी सई ॥ २२० ॥ सागरा एकवीसं तु, उक्कोसेणं विई जवे । आरणम्मि जो बीसई सागरोवमा ।। २३१ ॥ यात्रीमा भागराई उको नई नवे
"
,
अच्चुम्मिन सागरा इकचीसई ।। २३२ ।। तेवीस सागराई, जक्कोसेणं निई जवे ।
पदमम्मि जो वापीसं मागशेत्रमा ॥ २३३ ॥ चवीस सागराई, छक्कोसेणं
।
तेवीस सागरोवमा ।। २३४ ।। पीस मागराई, उसे लिई जये। तइयम्पि जहोणं, चडवीसं सागरोवमा ।। २३५ ॥ छब्बीस सागराई, कोण लिई जये । उत्यपि जणं, सागरा पानी यई । २३६ ॥ सागरा सत्तावीसं तु, उक्कोसेणं विई जवे । पंचमपि जनसागरोपमा ॥ २३७ ॥ सागरा अव उकोसेणं ठिई जवे । तु बम्म जम्ने, सागरा सतवीसई || २३८ ।। सागराणीतु उसे डिई भने । सत्तमपि जपेणं, सागरा बीसई ॥ २३९ ॥ तीसं तु सागराई, उक्कोसेणं टिई जवे । अमम्मि जहणं, सागरा अतशतीसई ॥ २४० ॥ सागरा इकतीसं तु, नक्कोसेण त्रियाहिया | नरमम्मिश्रेणं, तीसई सागरोवमा ।। २४१ ||
For Private & Personal Use Only
,
"
www.jainelibrary.org