________________
(२११०) अभिधामराजेन्द्रः ।
देव
स्तित्वसूचकानि वेदवाक्यानि देवानावे वृथैव स्युः । इट् चोक्थषोडाशप्रभृतयो यज्ञविशेषा मन्तव्याः, स यूपो यक्ष एव हि क्रतुरुच्यते, यूपरहितस्तु दानाऽऽदिक्रियायुक्तो यज्ञ इति । स्वः स्वर्णस्तत्र राज्यानि जयत्युजयतीत्यर्थइति तथा मन्त्रैरिन्द्रादीनामदेव एवोपपद्यते, अन्यथा चैव स्यात् इन्द्रादीनां मन्त्र पदैराह्नानमेवमवगन्तव्यम् -" इन्द्र ! आग मेघातिथे वृषण" इत्यादि । तस्माको बेद वाक्येभ्यश्च सन्ति देवा इवस्थितम्। तदेवं पुस् भगवता संशयः ॥ १८०३॥ विशे० । सूत्र० । स्था० प्रा० म० देवानां स्वरूपं यथाअमितायमादामा, अशिक्सिनपणा य नीरजसरीरा । रंगुले जर्मन पिसंति मुग जियो कहए ।।
सुरा देवाश्चतुर्निकायभाविनोऽपि अम्लानमाख्यदामानः, तथा न विद्यते निमेषो येषां ते, अनिमेषे नयने येषां ते अनिमेषन यनाः, तथा नीरजा निर्मलं शरीरं येषां ते नीरज शरीराः । तुरङ्गलेन चतुर्भिरश्गुलैर्भूमिं न स्पृशन्ति इति जिनः सर्वज्ञः कथयति । व्य० १ ४० ।
देवा दुबिहा पछता से जहा एगसरीरी चेन, विसरी चेन । स्था० २ ० १ ३० ।
देवाचतुधास्त यथा
से किसे देवा ? देवाच चिड़ा पद्याचा व जहा भ वावासी वाणमंत जोइसिया, नेमानिया || (सेकंद) अथ के ने देखा है। दि
.
धाः प्रकृताः। तद्यथा-भवनवासिनो व्यन्तराः, ज्योतिष्काः, वैभानिकाः । प्रज्ञा० १ पद । प्र० स० जी० । उत्त० ।
।
देवानाददेवा चरविदास, ते मे कित सुद्धा । भोमिज वाणमंतर, जोइस बेमागिया तहा ॥ २०३ ॥ देवा निरुकाश्चतुर्विधाश्चतुष्यकारा उक्ताः तीर्थकराऽऽदि भिरिति गम्यते । ' ते ' इति तान् देवान् मे मम कीर्तयतः प्रतिपादयतः शृण्वाकांय शिष्यं प्रतीदमाह । कीर्त्तनं भवन भेदानानभूमी दिवाना भवनानि
स्वादु भवनानाम् | उकं हि "मोसे रयणभाष पुढचीप श्रसी उत्तरजेोयण लय सदस्सबादचार उबार एगं जोयणस इस मेगम्मि जोषसह बजे म म हसरे जीवनसयस हस्से, पत्थ ं भवणवा देवास 'तत्रणकोमीओ बावन्तारं च भवणवाससयसहस्सा हवंती - निमा" वाणमंतर) आद्विविधात युत्कर्षापकर्षाविशेषणनिवासभूतानि वा गिरि कन्दर चित्रऽऽदीनि येषां तेऽमी व्यन्तराः । उक्तं हि " ते
तिर्यग चीनपि लोकान् स्पृशन्तः स्वातन्डयात् परा नियोगाच्च प्रायेण प्रतिपन्न नियत गतिप्रचारा मनुष्यानपि कत्रित तथाविधे चन्द रविवदिषु प्रसन्तरा युध्यन्ते (जीइस चि) द्योतयन्त इति ज्योतींषि विमानानि, तन्निवासित्वा
Jain Education International
देव
देवा श्रपि ज्योतींषि, ग्रामः समागत इत्यादौ तन्निवासिजनग्रामवत् । विशेषेण मानयन्त्युपञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः। तथेति समुचये इति सूत्रार्थः । एषामेवोत्तरमेदामाद
दसदाभवासी, अहा वाणमंतरा पंचविदा जोइसिया, दुविहा बेमाणिया तहा ॥ २०४ ॥ दशा स्थिति दशचैव भासिस ) अपनेषु वस्तु शील मेषामिति भवनवासिनः, अष्टधा अष्टप्रकारा वनेषु विचि त्रोपवनाऽऽदिषूपलक्कणत्वादन्येषु च विविधा ऽऽस्यदेषु कीमैकरसिकतया चरितुं शीलमेषामिति वनचारिणो व्यन्तराः, पञ्चविधाः पञ्चप्रकाराः ( जोइसिय सि ) ज्योतिःषु विमानेषु भवा ज्योतिष्काः ज्योतीध्येय वा ज्योतिष्कार द्विविधा वैमानिकाचेति सूत्रार्थः ।
एतानेव नामग्राहमाह
असुरा नाम सुन्ना, विज्जू अम्मी विप्रादिया । दीनदहिदिसावया चणिया नयवासिणो ॥ २०५ ॥ पिसाय नूय जक्खा य, रक्खमा किन्नरा किंपुरिसा । महोरगाव गंधवा, अडविहा वाणमंतरा ॥ २०६ ॥ चंदा राय नक्खत्ता, गहा तारागणा तहा | दिसाविचारिणो चेत्र पंचा मोइसालया ॥ २०७ ॥ बेमाणिया उ जे देवा, दुविहा ते वियाहिया ।
योगा व बोधव्वा कप्पाईया तव य ॥ २०८ ॥ कप्पोवगा वारसहा, सोहम्मीसाणगा तहा । सकुमारमाहिंद- बंजलोगा य संतगा ॥ २०७ ॥ महासहस्वारा, आळ्या पाळ्या तदा । आरणा अच्चुया चैत्र, इइ कप्पोवगा सुरा ॥ ११० ॥ कप्पाईया उ जे देना, दुबिदा ते विपाहिया ।
,
वेज्जाऽणुत्तरा चैत्र, गेवेज्जा नवविहा तहिं ॥ २११ ॥ हिडिमादेष्टिमा बेव देडियामजिकमा तहा हेपिउपरिमा चैव ममादिना तदा ॥ ११२ ॥ मज्जिमामज्जिमा चेत्र, मक्रिमा उवरिमा तहा | उपरिमादिट्टिमा चैत्र, उपरिमापरिजमा तहा ॥२२३॥ उवरिमावरिमा चेव, इइ गेनगा सुरा । विजया जयंता जयंता अपराजिया ॥ २१४ ।। सय्यसिगा चैत्र, पंचहाणुत्तरा मुरा । इ बेमाणिया एए-गहा एवमादओ || २१५ ॥ सूत्राएयेकादश प्रायः प्रतीतान्येव, नवरम् असुरा इत्य सुरकुमाराः । एवं नागाऽऽदिष्वपि कुमारशब्दः संबन्धनीयः । सर्वेऽपि हामी कुमाराऽऽकारधारिण एव । यथोक्तम्- कुमारवदेव कान्तदर्शनाः कुमा सुमधुरखविगतयः शृङ्गाराभिजा तरूपविक्रियाः कुमारवश्च्चोद्धत रूपवेष जापाऽऽमरणप्रहरणवर्णयानवाहनाः कुमारवबोल्ल्वणरागाः श्रीमनपराश्चेत्यतः कुमारा इत्युच्यन्ते । ( तारागणा इति ) प्रकीर्णतारकासमूहाः, दिशासु
For Private & Personal Use Only
www.jainelibrary.org