________________
टव
(१९०७)
अभिधानराजेन्द्रः । पापफलनुजो भविष्यन्ति तथा मनुष्या एवातिसुखिताः प्र. म्भादित्यर्थः। दूरविप्रकृष्टनगराऽऽदिवत् । तथा विद्यामन्त्रोपयाच. कृष्टपुण्यफलनुजो भविष्यन्ति, किमहष्टनारकदेवपरिकल्पन- नेच्या कार्यसिजे,प्रसादफलानुमितराजाऽऽदिवत् । तथा (गहयेति । तदयुक्तम् । प्रकृष्टपापफलजां सर्वप्रकारेणापि दुःखे. विगाराउति),अत्र प्रयोगः-ग्रहाधिष्ठितपुरुषदेहो जीवव्यतिरिन भवितव्यम्, न चातिःखितानामपि नरतिरश्चां सर्वप्रकार तारश्यवस्वाधिष्ठातका,पुरुषासंभाव्यविकारवतकियादर्शनान, दुःख रयते, सुखदपवनाऽऽलोकादिसुखस्य सर्वेषामपि दश- संचरिष्णुयन्त्रव्यतिारक्तमध्यप्रविष्टरश्यमानपुरुषाधिष्ठितयन्त्र.. नात् । प्रकृष्टपुण्यफलनुनामपि सर्वप्रकारेणापि सुखेन भवितव्य- बत् तथा तपोदानाऽऽदिक्रियासमुणर्जितात्कृष्टपुण्यसंभारफामन चेदातिसुखितानामपि नराणां सर्वप्रकारं सुखमवलोक्यते, सद्भावात,उत्कृष्टपापप्राग्जारफलसद्भावनिश्चितनारकवतापतच प्रतिदेहोद्भवस्य रोगजराऽऽदिप्रभवस्य च दुःखस्य तेषाम- प्रागेव भावितम् । तथा देवा इति यदभिधानं ततोऽपि च पि सद्भावात्, तस्मात्प्रकृष्टपापनिबन्धनसर्वप्रकारपुःखवेदिनो
देवानां सिकिः । एतच्चानन्तरगाथायां व्यक्तीकरिष्यते । तथा नारकाः,प्रकृष्षुपयदे तुकसर्वप्रकारसुखभोगिनो देवाश्चाज्युपग
सर्वच ते मागमाश्च सर्वाऽऽगमास्तेष्वविप्रतिपक्ष्या सिरुवाच्च स्तव्या एवेति ॥ १८७४ ॥
सन्ति देवा इति ॥१८७० ॥१८७५ ॥ ननु यदि देवाः सन्ति, तर्हि स्वच्छन्दचारिणोऽपि किमित्य- यदुक्तम्-"अभिहाणसिद्धीउ (१८७६) ति" तद्भावयन्नाइत्रते कदाचिदपि नाऽऽगच्चन्तीत्याह
देव त्ति सत्ययमिदं सुचत्तणो घडानिहाणं व । संकंतदिबपिम्मा, विसयपसत्ताऽममत्तकत्तव्वा ।
अह व मई मा प्रोश्चिय, देवो गुपरिचिसंपन्नो। १०८०। प्रणहीनमणुयकजा,नरभवमसुन्नं न एंति मुरा॥१८७॥
तं न जो तच्चत्थे, सिके बयारो मया सिकी। नाऽऽगच्छन्तीद सदैव सुरगणाः, संक्रान्तदिव्यप्रेमत्वाद्विषयप्र. सक्तस्वात् ,प्रकृष्टरूपाऽऽदिगुणकामिनीप्रसक्तरम्यदेशान्तरगतपु.
तच्चत्यसीहसिके, माणवसीहोवयारो व ॥१८॥ स्ववत् तथाऽसमाप्तकर्तव्यत्वाद, बहुकर्तव्यताप्रसाधननियुक्त
'देवाः' इत्येतत्पदं सार्थक, व्युत्पत्तिमबुद्धपदत्वात्, घटा. विनीतपुरुषवत् । तथा अनधीनं मनुजाना कार्य येषां तेऽनधीन- दिवत् । तत्र दीयन्तीतिदेवाशति व्युत्पत्तिमश्वम, समासतरिमनुजकार्याः, तद्भावस्तवं, तस्मान्नेहाऽगन्ति सुराः, अननि
तरहितत्वेन च शुभत्यम् । भावना चात्र प्रागुक्कैव । अथ परस्य मतगेहाऽऽदौ निःसनयतिवदिति । तथा अशुभत्वाद् नरभवस्य
मतिर्भवेन्ननु मनुष्य एवेह दृश्यमानो देवो भविष्यति,किमाए. तमन्धासहिष्णुतया नेहाऽऽगच्छन्ति देवाः, स्वपरित्यक्तकले.
देवकल्पनया? किं सर्वोऽपि मनुष्यो देव इति । नेत्याह-गुणपरवदिति ॥ १८७५॥
संपन्नो गणधराऽऽदिः, रिद्धिसंपन्नश्चक्रवादिः । अत्रोच्यतेतरिक सर्वथा तेऽत्र नाssगच्चन्ति ?,नैवम्, प्रत एवाss- तदेतत्र यस्मात्तथ्ये मुख्य वस्तुनि कबित्लिके सत्यन्यत्रोपचार
तस्तत्सिद्धिर्मता, यथा मुख्ये यथार्थे सिंहे ऽन्यत्र सिद्ध ततो मानवरि जिणजम्मदिक्खा केवलनिवाणयहनिप्रोगेणं ।
णवके सिंहोपचारः सिध्यति, एवमिहापि यदि मुख्या देवाः जत्तीए सोम्म ! संसय विच्छेयत्यं व एज सुरा ।।१८७६।।
क्वचिस्सिका भवेयुस्तदा राजाऽऽदेवोपचारो युज्यते, नाम्यपुवाणुरागो चा, समयनिबंधा तवोगुणाओ वा ।। थेति ॥ १८०॥ १८०१॥ नरगणपीमाऽग्गह-कंदप्पाईहिँ वा केश ॥ १८७७॥ देवाभावे चाग्निहोत्रक्रियाणां वैफल्यमिति दर्शयन्नाह-- नवरं जिनजन्मदी काकेवलनिर्वाणमहोत्सवनियोगेन तत्कर्त-1 देवाजावे विफलं, जमग्निहोत्ताइयाण किरियाणं । व्यतानियोनेह देवा आगच्छेयुः। तत्र सौम्य! केचिदिन्छाऽऽदयो सग्गीयं जन्माण य, दाणाश्फलं च तदजुत्तं ॥१८॥ निजनकल्या समागच्चन्ति, केचित् तदनुवृश्या, अन्ये संशयव्य. वच्छेदार्थम.अपरेतु पूर्वजविकपुत्रमित्राऽऽद्यनुरागात्,समयनिब
था इत्यथवा,दं दूषणम्-देवानावेऽभ्युपगम्यमाने,यदग्निहो. न्धः प्रतिबोधाऽऽदिनिमित्तः संकेतनिश्चया,तस्माच्च केचिद्देवा इ
त्रादिक्रियाणाम्, “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादिना हाऽऽगच्छन्ति,अन्ये तु महासवसाध्वादितपोगुणसमाकृष्टाः, के
स्वर्गीय फलमुक्त,तथा यज्ञानां च यत्फलमनिहितं,दानाऽऽदिफलं चित् पूर्ववैरिकनरगणपीमार्थम्, अपरे तु पूर्वसुहत्पुत्राऽऽद्यनुग्र.
च यत्समस्तलोकेप्रसिष्म,सत्सर्वमयुकं प्राप्नोति । स्वों घेतेषां हार्थम, केचिद्देवाः कन्दोऽदिनिरिहाऽऽगच्छन्ति । प्रादिशब्दा
फसमुक्त.स्वर्णिणां चाभावे कुतः स्वर्ग इति। "स एष यज्ञायुधी" साध्वादिपरीकाहेतोरिति इष्टव्यमिति। तदेवं निरूपितं देवा.
इत्यादीनि च वेदवाक्यानि देवास्तित्वप्रतिपादनपराणि वर्तन्ते। नामत्राऽऽगमनकारणम, अनागमनकारणं च ॥१८७६॥१८७७॥
अतः किं तान् न प्रतिपद्यसे। यद्यपि "को जानाति मायोपमान
गीर्वाणानिन्जयमवरुणकुवेराऽऽदीन्" इत्यादि वाक्यं, तदपि नं अथ देवसिद्धावन्यदपि कारणमाह
देवानां नास्तित्वाभिधायकं, किन्तु सुराणामपि मायोपमत्वाजाइस्सरकहणायो, कास, पच्चक्खदरिमणाओ य।
भिधानेन शेषसिमुदायानां सुतरामनित्यत्वप्रतिपादकं बोद्धविजापतोवायण-सिघीयो गहविगारामओ ।। १८७०॥ व्यम् । अन्यथा हि देवास्तित्वप्रतिपादकवाक्यानि, श्रुतिमन्त्रपदैजकिटपुतलसंचय-फलभावाप्रोऽनिहाण सिद्धीभो। रिन्काऽऽदीनामाह्वानं चानर्थकं स्यात् ।। १०८॥ सब्वाऽगमसिकाओ, य संति देव त्ति सकेयं ।।१८७।।
पतदेवाऽऽहसन्ति देवा इत्येतत् श्रयमिति प्रतिज्ञा, जातिस्मरणप्रत्याय
जमसोमसुरमुरगुरु-सारजाईणि जयइ जहिं । तपुरुषेण कथनात्, नानादेशविचारिप्रत्ययितपुरुषावलोकितक- मंतावाहणमेव य, इंदाहणं विहा सव्वं ।। १०३॥ थितविचित्रवृहदेवकुलाऽऽदिवस्तुबत्। तथा कस्याऽपि तपःप्रभृ.
यमेत्यादिपूर्सिम्यायमर्थः-सक्थपोमशिप्रभृत्तिक्रतुभिर्य था - तिगुणयुक्तस्य प्रत्यकदर्शन प्रवृत्तेश्र, केनचित्प्रत्यक्षप्रमाणेनोपल ति"यम सोम सूर्य-मुरगुरु-स्वाराज्यामि जति"इत्यादीनि देवा
६५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org