________________
। २६०)
प्रमिधानराजेन्द्रः। ह-भरातिः व्याधिः,तथा किमु प्रश्ने,मूर्ति जराम्, अमृतमयस्ये केचिसिन्ति, अतः कथं तेषां प्रत्यक्षत्वम् । अत्रोत्तरमाहति-कामृतत्वं प्राप्तस्य मय॑स्य, पुरुषस्येत्यर्थः । ममरपर्धामणो तथाऽपि तवासिन प्रालयवासिनः सामथ्याचे सिद्धास्ते देखा मनुष्यस्य किं करिष्यन्ति जराग्याधय इति भावः । अत्रापि देव- इति मता: संमताः। यो धालयः स सवापि तनिवासिना सत्ताप्रतिपतिः। "को जानाति मायोपमान्" इत्यादीनि तु देवा- अधिउितोरा,यथा प्रत्यकोपलभ्यमाना देवदत्ताऽऽद्यधिष्ठिता नावप्रतिपादकानि, मतस्तव संशयः प्रयुक्तश्चायम्। पलो- बसन्त पुराऽऽचासयाः, पालयाश्च ज्योतिकविमानाम्यत प्रामअमीषां वेदपदानामर्थ त्वं न जानासि,चशग्दायुक्ति चनवेस्सि। यत्वान्यथानुपपत्तेय तनिवासिनःसिद्धास्ते देवा इति मताः। एतेषां दि वेदपदानां नायमों, यस्सवाभिप्रेतः, किं त्वयं वन्य माह-ननु कथं ते देवाः सिवन्ति ?, यारशा दि प्रत्यक्केण देवेदमाण लक्षण इति।
साऽऽदयो रश्यन्ते तेऽपि तादृशा एव स्युरिति । तदयुक्तमूनिशिभत्र भाष्यम्
धा हि देघदत्ताधालयेज्यश्चकाद्यालया इत्यतस्तनिवासिनोs. तं मन्नसि नेरड्या, परतंता दुक्खसंपरत्ता य ।
पिविशिक्षाः सिध्यन्ति,तेच देवदत्ताऽऽदिषित कसा देवा इति ।
अपरस्स्वाह-जम्वालयस्वादिस्ययं हेतुस्तनिवासिजनसाधनेन तरंतीहागंतुं, सोया सुव्यमाणा वि ॥१७६७॥
उनैकान्तिकः, शून्याऽऽलयभिचारात् । अत्रोत्तरमाह-(न सच्छंदयारिणो पुण, देवा दिवपनावजुत्ता य।
य निझयेत्यादि) म च निलया प्रालया नित्यमेव शून्या भजं न कयाइ वि दसिण-मुति तो संसो तेसुरन्द वन्ति। अयमाभप्राय:-ये केचिदानयास्ते प्राण, इदानीमेष्यति मौर्य स्वमेवं मन्यसे-नारकाः स्वकृतपापनरकपालाऽऽदिपर
चा कालेऽवश्यमेव तन्निवासिभिरधिष्ठिता पव भवन्ति, न तु तन्त्राः पराधीनवृत्तयोऽतीबदुःखसंघातविलाश्च न शक्नुव
नित्यमेव परिशून्याः । ततो यदा तदा बा चन्द्राऽऽद्यालयनित्यत्राऽऽगन्तुमतः प्रत्यक्तीकरणोपायानावात भूषमाणा अपि
बासिनो देवाः सिध्यन्ति, इति । १८७१।। भद्धया भवन्तु, देवास्तु स्वच्छन्दचारिणो दिव्यप्रभावयुक्तान
पुनरप्यत्र परानिप्रायमाशङ्कय परिहारमादश्च तथाऽपि यस्मात्र कदाचिद्दर्शनपधमतरन्ति, धूयन्ते च | को जाणइ व किमयं, ति होज निस्संसयं विमाणाई। भुतिस्मृत्यादिषु, अतस्तेषु श डेति ॥ १८६७ ॥ १८६० ॥
रयणमयनभोगमना-दिह जह विज्जाहराईणं ।।१७।। . अत्रोत्तरमाह
यदि वा पवंचूता मतिः परस्य भवेद्यदुत-चन्द्राऽद्यालयमा कुरु संसयमेए, मुद्रमणुयाइभिनजाईए ।
स्पेन यज्ञीयते नवमिस्तदिदं को जानाति किश्चिद्भवेत्कि सूर्योपेउसु पञ्चक्खं चिय, चनविहे देवसंघाए ॥१६॥
ऽग्निमयो गोलश्चन्ऽस्त्वम्बुमय: स्वभावतः स्वतः, पाहोस्थि दे. मौर्यपुत्र ! देवेषु मा संशयं कास्त्वम् एतानेव हि सुदूरमस्य- भूता पवते भास्वररत्नमया गोत्रका ज्योतिष्कविमानान्यथै मनुजाऽऽदिभ्यो भिन्नजातीयान् दिव्याजरणाविलेपनवस. तः कथमेतेषामालयवसिकिः। अत्र प्रतिविधानमाह- नि: नसुमनोमा लाऽलस्कृतान् नवनपतिभ्यन्तरज्योतिकवैमानिक. संशयं विमानान्यतानि, रत्नमयत्वे सनि नभोगमनात्. पुष्पसक्कणांश्चतुर्विधदेवसंघातान् मम बन्दनार्थमिदैव समवसरणा. काऽऽदिविद्याधरतपः सिद्धिविमानदिति । अभ्रधिकारपगतान् प्रत्यक्कत एव पश्यति ॥ १८६६।।
बनाऽऽदिध्यवच्छेदार्थ रत्नमयावविशेषणमिति ।। १८७२ ॥ अयुतदर्शनात्पूर्व य प्रासीत्संशयः, स युक्तोऽभवत्।
, अपरमपि पराभिप्राथमाशङ्कय परिहरन्नादनेवम । कुतः१, श्त्याहपुव्वं पि न संदेहो, जुत्तो जं जोइसा सपञ्चक्खं ।
होज मई माएय, तहा बि तकारिणो सुरा जे ते । दीसंति तकया वि य, उवधायानुग्गहा जगओ।१०७०॥ न य मायाइविगारा, पुरं व निचावल जाओ ॥१७॥ यह समवसरणाऽऽआतदेवदर्शनात्पूर्वमपि तवाम्येषां च संश- अथ परस्य मतिवेनते चन्द्राऽऽदिविमानान्यालयाः, किंतु पो न युक्तो, पद्यस्माचन्द्राऽऽदित्याऽऽदिज्योतिटकारस्वया सर्वे. मायय मायाविना केनाऽपि प्रयुक्ता । अत्रोच्यते-मायात्वभगणापि च लोकेन स्वप्रत्यकृत एव सर्वधा रश्यन्ते, श्रतो देश. मीषामसिद्ध, वाङ्मात्रेणव भवताऽभिधानात्तथाऽप्यभ्युपगम्योताप्रत्यकत्वात् कथं समस्तामरास्तित्वशङ्का ? किं च सन्त्येव च्यते, ये तत्कारिणः तथाविधमायाप्रयोक्तारस्ते सुराः सिका देवाः, लोकस्य तस्कृतानुग्रहोपधातदर्शनात् । तथाहि दश्यन्ते एव, मध्याऽऽदीनां तथाविवक्रियकरणादर्शनात्, अन्युपगकचित्केचिस्त्रिदशाः कस्याऽपिकिञ्चिद्विन्नवप्रदानाऽऽदिनाउनुग्र. म्य च मायायममीषामभिहितं, न चैते मायाऽऽदिधिकाराः, नि. इं.तस्प्रहरणाऽऽदिना चोपघातं कुर्वन्तः, ततो राजाऽऽदिवत्कथ- स्योपसम्भात, सर्वेण सर्वदा दृश्यमानत्वादित्यर्थः, प्रमिपाटमेते न सन्तीति ।। १०७० ॥
लिपुत्राऽऽदिपुरयदिति। मायेन्द्रजाल कृतानि दि वस्तूनि न पुनरपि परमाशङ्कच ज्योतिष्कदेवास्तित्वं साधयन्नाद- नित्यमुपलभ्यन्त इति नित्यविशेषणोपादानमिति ।। १०७३ ॥ भालयमेत्तं च मई, पुरं च तवासिणो तह विसिका।
प्रकारान्तरेणा ऽपि देवास्तित्वं साधयन्नाद. जे ते देव त्ति मपा, न य निन्नया निच्चपरिसुम्मा १०७१।
ज नारगा पवना, पगिट्टपावफलभोइपो तेणं । अथैचभूता मतिः परस्य भवेत-मालया एव आलयमानं च
सुबहुगपुष्पफलतुजो, पवत्तियव्या सुरगणा वि।१८५४॥ बादिविमानानि, नतु देवा, सत्कथं ज्योतिषकदेवानां प्रत्य. इह स्वकृतप्रकृष्टपापफलभोगिनस्तावस्कचिन्नारकाः प्रतिपत्तकत्वमभिधीयते । किं तद्यथा ालयमात्रमित्याह-(पुरं ति) व्याः, ते च यदि प्रपन्नाः (तेणं ति) तहि तेनैव प्रकारेण पधा पुरं शुन्यं लोकानामालयमा स्थानमात्र,न तु तत्र लोकाः स्वोपार्जितसुष्टुबहु कपुण्यफलभुजः सुरगणा अपि प्रतिपसव्याः। सन्ति,एवं चलाइदिविमानान्ययालयमात्रमेव, न तु तत्र देवाः । अत्राऽऽह-नान्ववातिपुखितनरास्तियश्चश्वातिदुखिता:प्रकृष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org